Sacred Texts  Hinduism  Index 
Book 5 Index
  Previous  Next 

Book 5
Chapter 39

 1 sa ca vāgbhiḥ praśastābhir gamiṣyan pūjitas tayā
  tasmād deśād apakramya cintayām āsa vānaraḥ
 2 alpaśeṣam idaṃ kāryaṃ dṛṣṭeyam asitekṣaṇā
  trīn upāyān atikramya caturtha iha dṛśyate
 3 na sāma rakṣaḥsu guṇāya kalpate; na danam arthopaciteṣu vartate
  na bhedasādhyā baladarpitā janāḥ; parākramas tv eṣa mameha rocate
 4 na cāsya kāryasya parākramād ṛte; viniścayaḥ kaś cid ihopapadyate
  hṛtapravīrās tu raṇe hi rākṣasāḥ; kathaṃ cid īyur yad ihādya mārdavam
 5 kārye karmaṇi nirdiṣṭo yo bahūny api sādhayet
  pūrvakāryavirodhena sa kāryaṃ kartum arhati
 6 na hy ekaḥ sādhako hetuḥ svalpasyāpīha karmaṇaḥ
  yo hy arthaṃ bahudhā veda sa samartho 'rthasādhane
 7 ihaiva tāvat kṛtaniścayo hy ahaṃ; yadi vrajeyaṃ plavageśvarālayam
  parātmasaṃmarda viśeṣatattvavit; tataḥ kṛtaṃ syān mama bhartṛśāsanam
 8 kathaṃ nu khalv adya bhavet sukhāgataṃ; prasahya yuddhaṃ mama rākṣasaiḥ saha
  tathaiva khalv ātmabalaṃ ca sāravat; samānayen māṃ ca raṇe daśānanaḥ
 9 idam asya nṛśaṃsasya nandanopamam uttamam
  vanaṃ netramanaḥkāntaṃ nānādrumalatāyutam
 10 idaṃ vidhvaṃsayiṣyāmi śuṣkaṃ vanam ivānalaḥ
   asmin bhagne tataḥ kopaṃ kariṣyati sa rāvaṇaḥ
11 tato mahat sāśvamahārathadvipaṃ; balaṃ samāneṣv api rākṣasādhipaḥ
   triśūlakālāyasapaṭṭiśāyudhaṃ; tato mahad yuddham idaṃ bhaviṣyati
12 ahaṃ tu taiḥ saṃyati caṇḍavikramaiḥ; sametya rakṣobhir asaṃgavikramaḥ
   nihatya tad rāvaṇacoditaṃ balaṃ; sukhaṃ gamiṣyāmi kapīśvarālayam
13 tato mārutavat kruddho mārutir bhīmavikramaḥ
   ūruvegena mahatā drumān kṣeptum athārabhat
14 tatas tad dhanumān vīro babhañja pramadāvanam
   mattadvijasamāghuṣṭaṃ nānādrumalatāyutam
15 tad vanaṃ mathitair vṛkṣair bhinnaiś ca salilāśayaiḥ
   cūrṇitaiḥ parvatāgraiś ca babhūvāpriyadarśanam
16 latāgṛhaiś citragṛhaiś ca nāśitair; mahoragair vyālamṛgaiś ca nirdhutaiḥ
   śilāgṛhair unmathitais tathā gṛhaiḥ; pranaṣṭarūpaṃ tad abhūn mahad vanam
17 sa tasya kṛtvārthapater mahākapir; mahad vyalīkaṃ manaso mahātmanaḥ
   yuyutsur eko bahubhir mahābalaiḥ; śriyā jvalaṃs toraṇam āśritaḥ kapiḥ
 1 स च वाग्भिः परशस्ताभिर गमिष्यन पूजितस तया
  तस्माद देशाद अपक्रम्य चिन्तयाम आस वानरः
 2 अल्पशेषम इदं कार्यं दृष्टेयम असितेक्षणा
  तरीन उपायान अतिक्रम्य चतुर्थ इह दृश्यते
 3 न साम रक्षःसु गुणाय कल्पते; न दनम अर्थॊपचितेषु वर्तते
  न भेदसाध्या बलदर्पिता जनाः; पराक्रमस तव एष ममेह रॊचते
 4 न चास्य कार्यस्य पराक्रमाद ऋते; विनिश्चयः कश चिद इहॊपपद्यते
  हृतप्रवीरास तु रणे हि राक्षसाः; कथं चिद ईयुर यद इहाद्य मार्दवम
 5 कार्ये कर्मणि निर्दिष्टॊ यॊ बहून्य अपि साधयेत
  पूर्वकार्यविरॊधेन स कार्यं कर्तुम अर्हति
 6 न हय एकः साधकॊ हेतुः सवल्पस्यापीह कर्मणः
  यॊ हय अर्थं बहुधा वेद स समर्थॊ ऽरथसाधने
 7 इहैव तावत कृतनिश्चयॊ हय अहं; यदि वरजेयं पलवगेश्वरालयम
  परात्मसंमर्द विशेषतत्त्ववित; ततः कृतं सयान मम भर्तृशासनम
 8 कथं नु खल्व अद्य भवेत सुखागतं; परसह्य युद्धं मम राक्षसैः सह
  तथैव खल्व आत्मबलं च सारवत; समानयेन मां च रणे दशाननः
 9 इदम अस्य नृशंसस्य नन्दनॊपमम उत्तमम
  वनं नेत्रमनःकान्तं नानाद्रुमलतायुतम
 10 इदं विध्वंसयिष्यामि शुष्कं वनम इवानलः
   अस्मिन भग्ने ततः कॊपं करिष्यति स रावणः
11 ततॊ महत साश्वमहारथद्विपं; बलं समानेष्व अपि राक्षसाधिपः
   तरिशूलकालायसपट्टिशायुधं; ततॊ महद युद्धम इदं भविष्यति
12 अहं तु तैः संयति चण्डविक्रमैः; समेत्य रक्षॊभिर असंगविक्रमः
   निहत्य तद रावणचॊदितं बलं; सुखं गमिष्यामि कपीश्वरालयम
13 ततॊ मारुतवत करुद्धॊ मारुतिर भीमविक्रमः
   ऊरुवेगेन महता दरुमान कषेप्तुम अथारभत
14 ततस तद धनुमान वीरॊ बभञ्ज परमदावनम
   मत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम
15 तद वनं मथितैर वृक्षैर भिन्नैश च सलिलाशयैः
   चूर्णितैः पर्वताग्रैश च बभूवाप्रियदर्शनम
16 लतागृहैश चित्रगृहैश च नाशितैर; महॊरगैर वयालमृगैश च निर्धुतैः
   शिलागृहैर उन्मथितैस तथा गृहैः; परनष्टरूपं तद अभून महद वनम
17 स तस्य कृत्वार्थपतेर महाकपिर; महद वयलीकं मनसॊ महात्मनः
   युयुत्सुर एकॊ बहुभिर महाबलैः; शरिया जवलंस तॊरणम आश्रितः कपिः


Next: Chapter 40