Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 64

 1 tato 'ṅgadavacaḥ śrutvā sarve te vānarottamāḥ
  svaṃ svaṃ gatau samutsāham āhus tatra yathākramam
 2 gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
  maindaś ca dvividaś caiva suṣeṇo jāmbavāṃs tathā
 3 ābabhāṣe gajas tatra plaveyaṃ daśayojanam
  gavākṣo yojanāny āha gamiṣyāmīti viṃśatim
 4 gavayo vānaras tatra vānarāṃs tān uvāca ha
  triṃśataṃ tu gamiṣyāmi yojanānāṃ plavaṃgamāḥ
 5 śarabho vānaras tatra vānarāṃs tān uvāca ha
  catvāriṃśad gamiṣyāmi yojanānāṃ na saṃśayaḥ
 6 vānarāṃs tu mahātejā abravīd gandhamādanaḥ
  yojanānāṃ gamiṣyāmi pañcāśat tu na saṃśayaḥ
 7 maindas tu vānaras tatra vānarāṃs tān uvāca ha
  yojanānāṃ paraṃ ṣaṣṭim ahaṃ plavitum utsahe
 8 tatas tatra mahātejā dvividaḥ pratyabhāṣata
  gamiṣyāmi na saṃdehaḥ saptatiṃ yojanāny aham
 9 suṣeṇas tu hariśreṣṭhaḥ proktavān kapisattamān
  aśītiṃ yojanānāṃ tu plaveyaṃ plavagarṣabhāḥ
 10 teṣāṃ kathayatāṃ tatra sarvāṃs tān anumānya ca
   tato vṛddhatamas teṣāṃ jāmbavān pratyabhāṣata
11 pūrvam asmākam apy āsīt kaś cid gatiparākramaḥ
   te vayaṃ vayasaḥ pāram anuprāptāḥ sma sāmpratam
12 kiṃ tu naivaṃ gate śakyam idaṃ kāryam upekṣitum
   yad arthaṃ kapirājaś ca rāmaś ca kṛtaniścayau
13 sāmprataṃ kālabhedena yā gatis tāṃ nibodhata
   navatiṃ yojanānāṃ tu gamiṣyāmi na saṃśayaḥ
14 tāṃś ca sarvān hariśreṣṭhāñ jāmbavān punar abravīt
   na khalv etāvad evāsīd gamane me parākramaḥ
15 mayā mahābalaiś caiva yajñe viṣṇuḥ sanātanaḥ
   pradakṣiṇīkṛtaḥ pūrvaṃ kramamāṇas trivikramaḥ
16 sa idānīm ahaṃ vṛddhaḥ plavane mandavikramaḥ
   yauvane ca tadāsīn me balam apratimaṃ paraiḥ
17 saṃpraty etāvatīṃ śaktiṃ gamane tarkayāmy aham
   naitāvatā ca saṃsiddhiḥ kāryasyāsya bhaviṣyati
18 athottaram udārārtham abravīd aṅgadas tadā
   anumānya mahāprājño jāmbavantaṃ mahākapim
19 aham etad gamiṣyāmi yojanānāṃ śataṃ mahat
   nivartane tu me śaktiḥ syān na veti na niścitam
20 tam uvāca hariśreṣṭho jāmbavān vākyakovidaḥ
   jñāyate gamane śaktis tava haryṛkṣasattama
21 kāmaṃ śatasahasraṃ vā na hy eṣa vidhir ucyate
   yojanānāṃ bhavāñ śakto gantuṃ pratinivartitum
22 na hi preṣayitā tata svāmī preṣyaḥ kathaṃ cana
   bhavatāyaṃ janaḥ sarvaḥ preṣyaḥ plavagasattama
23 bhavān kalatram asmākaṃ svāmibhāve vyavasthitaḥ
   svāmī kalatraṃ sainyasya gatir eṣā paraṃtapa
24 tasmāt kalatravat tāta pratipālyaḥ sadā bhavān
   api caitasya kāryasya bhavān mūlam ariṃdama
25 mūlam arthasya saṃrakṣyam eṣa kāryavidāṃ nayaḥ
   mūle hi sati sidhyanti guṇāḥ puṣpaphalādayaḥ
26 tad bhavān asyā kāryasya sādhane satyavikramaḥ
   buddhivikramasaṃpanno hetur atra paraṃtapaḥ
27 guruś ca guruputraś ca tvaṃ hi naḥ kapisattama
   bhavantam āśritya vayaṃ samarthā hy arthasādhane
28 uktavākyaṃ mahāprājñaṃ jāmbavantaṃ mahākapiḥ
   pratyuvācottaraṃ vākyaṃ vālisūnur athāṅgadaḥ
29 yadi nāhaṃ gamiṣyāmi nānyo vānarapuṃgavaḥ
   punaḥ khalv idam asmābhiḥ kāryaṃ prāyopaveśanam
30 na hy akṛtvā haripateḥ saṃdeśaṃ tasya dhīmataḥ
   tatrāpi gatvā prāṇānāṃ paśyāmi parirakṣaṇam
31 sa hi prasāde cātyarthaṃ kope ca harir īśvaraḥ
   atītya tasya saṃdeśaṃ vināśo gamane bhavet
32 tad yathā hy asya kāryasya na bhavaty anyathā gatiḥ
   tad bhavān eva dṛṣṭārthaḥ saṃcintayitum arhati
33 so 'ṅgadena tadā vīraḥ pratyuktaḥ plavagarṣabhaḥ
   jāmbavān uttaraṃ vākyaṃ provācedaṃ tato 'ṅgadam
34 asya te vīra kāryasya na kiṃ cit parihīyate
   eṣa saṃcodayāmy enaṃ yaḥ kāryaṃ sādhayiṣyati
35 tataḥ pratītaṃ plavatāṃ variṣṭham; ekāntam āśritya sukhopaviṣṭam
   saṃcodayām āsa haripravīro; haripravīraṃ hanumantam eva
 1 ततॊ ऽङगदवचः शरुत्वा सर्वे ते वानरॊत्तमाः
  सवं सवं गतौ समुत्साहम आहुस तत्र यथाक्रमम
 2 गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
  मैन्दश च दविविदश चैव सुषेणॊ जाम्बवांस तथा
 3 आबभाषे गजस तत्र पलवेयं दशयॊजनम
  गवाक्षॊ यॊजनान्य आह गमिष्यामीति विंशतिम
 4 गवयॊ वानरस तत्र वानरांस तान उवाच ह
  तरिंशतं तु गमिष्यामि यॊजनानां पलवंगमाः
 5 शरभॊ वानरस तत्र वानरांस तान उवाच ह
  चत्वारिंशद गमिष्यामि यॊजनानां न संशयः
 6 वानरांस तु महातेजा अब्रवीद गन्धमादनः
  यॊजनानां गमिष्यामि पञ्चाशत तु न संशयः
 7 मैन्दस तु वानरस तत्र वानरांस तान उवाच ह
  यॊजनानां परं षष्टिम अहं पलवितुम उत्सहे
 8 ततस तत्र महातेजा दविविदः परत्यभाषत
  गमिष्यामि न संदेहः सप्ततिं यॊजनान्य अहम
 9 सुषेणस तु हरिश्रेष्ठः परॊक्तवान कपिसत्तमान
  अशीतिं यॊजनानां तु पलवेयं पलवगर्षभाः
 10 तेषां कथयतां तत्र सर्वांस तान अनुमान्य च
   ततॊ वृद्धतमस तेषां जाम्बवान परत्यभाषत
11 पूर्वम अस्माकम अप्य आसीत कश चिद गतिपराक्रमः
   ते वयं वयसः पारम अनुप्राप्ताः सम साम्प्रतम
12 किं तु नैवं गते शक्यम इदं कार्यम उपेक्षितुम
   यद अर्थं कपिराजश च रामश च कृतनिश्चयौ
13 साम्प्रतं कालभेदेन या गतिस तां निबॊधत
   नवतिं यॊजनानां तु गमिष्यामि न संशयः
14 तांश च सर्वान हरिश्रेष्ठाञ जाम्बवान पुनर अब्रवीत
   न खल्व एतावद एवासीद गमने मे पराक्रमः
15 मया महाबलैश चैव यज्ञे विष्णुः सनातनः
   परदक्षिणीकृतः पूर्वं करममाणस तरिविक्रमः
16 स इदानीम अहं वृद्धः पलवने मन्दविक्रमः
   यौवने च तदासीन मे बलम अप्रतिमं परैः
17 संप्रत्य एतावतीं शक्तिं गमने तर्कयाम्य अहम
   नैतावता च संसिद्धिः कार्यस्यास्य भविष्यति
18 अथॊत्तरम उदारार्थम अब्रवीद अङ्गदस तदा
   अनुमान्य महाप्राज्ञॊ जाम्बवन्तं महाकपिम
19 अहम एतद गमिष्यामि यॊजनानां शतं महत
   निवर्तने तु मे शक्तिः सयान न वेति न निश्चितम
20 तम उवाच हरिश्रेष्ठॊ जाम्बवान वाक्यकॊविदः
   जञायते गमने शक्तिस तव हर्यृक्षसत्तम
21 कामं शतसहस्रं वा न हय एष विधिर उच्यते
   यॊजनानां भवाञ शक्तॊ गन्तुं परतिनिवर्तितुम
22 न हि परेषयिता तत सवामी परेष्यः कथं चन
   भवतायं जनः सर्वः परेष्यः पलवगसत्तम
23 भवान कलत्रम अस्माकं सवामिभावे वयवस्थितः
   सवामी कलत्रं सैन्यस्य गतिर एषा परंतप
24 तस्मात कलत्रवत तात परतिपाल्यः सदा भवान
   अपि चैतस्य कार्यस्य भवान मूलम अरिंदम
25 मूलम अर्थस्य संरक्ष्यम एष कार्यविदां नयः
   मूले हि सति सिध्यन्ति गुणाः पुष्पफलादयः
26 तद भवान अस्या कार्यस्य साधने सत्यविक्रमः
   बुद्धिविक्रमसंपन्नॊ हेतुर अत्र परंतपः
27 गुरुश च गुरुपुत्रश च तवं हि नः कपिसत्तम
   भवन्तम आश्रित्य वयं समर्था हय अर्थसाधने
28 उक्तवाक्यं महाप्राज्ञं जाम्बवन्तं महाकपिः
   परत्युवाचॊत्तरं वाक्यं वालिसूनुर अथाङ्गदः
29 यदि नाहं गमिष्यामि नान्यॊ वानरपुंगवः
   पुनः खल्व इदम अस्माभिः कार्यं परायॊपवेशनम
30 न हय अकृत्वा हरिपतेः संदेशं तस्य धीमतः
   तत्रापि गत्वा पराणानां पश्यामि परिरक्षणम
31 स हि परसादे चात्यर्थं कॊपे च हरिर ईश्वरः
   अतीत्य तस्य संदेशं विनाशॊ गमने भवेत
32 तद यथा हय अस्य कार्यस्य न भवत्य अन्यथा गतिः
   तद भवान एव दृष्टार्थः संचिन्तयितुम अर्हति
33 सॊ ऽङगदेन तदा वीरः परत्युक्तः पलवगर्षभः
   जाम्बवान उत्तरं वाक्यं परॊवाचेदं ततॊ ऽङगदम
34 अस्य ते वीर कार्यस्य न किं चित परिहीयते
   एष संचॊदयाम्य एनं यः कार्यं साधयिष्यति
35 ततः परतीतं पलवतां वरिष्ठम; एकान्तम आश्रित्य सुखॊपविष्टम
   संचॊदयाम आस हरिप्रवीरॊ; हरिप्रवीरं हनुमन्तम एव


Next: Chapter 65