Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 56

 1 śokād bhraṣṭasvaram api śrutvā te hariyūthapāḥ
  śraddadhur naiva tad vākyaṃ karmaṇā tasya śaṅkitāḥ
 2 te prāyam upaviṣṭās tu dṛṣṭvā gṛdhraṃ plavaṃgamāḥ
  cakrur buddhiṃ tadā raudrāṃ sarvān no bhakṣayiṣyati
 3 sarvathā prāyam āsīnān yadi no bhakṣayiṣyati
  kṛtakṛtyā bhaviṣyāmaḥ kṣipraṃ siddhim ito gatāḥ
 4 etāṃ buddhiṃ tataś cakruḥ sarve te vānararṣabhāḥ
  avatārya gireḥ śṛṅgād gṛdhram āhāṅgadas tadā
 5 babhūvur kṣarajo nāma vānarendraḥ pratāpavān
  mamāryaḥ pārthivaḥ pakṣin dhārmikau tasya cātmajau
 6 sugrīvaś caiva valī ca putrāv oghabalāv ubhau
  loke viśrutakarmābhūd rājā vālī pitā mama
 7 rājā kṛtsnasya jagata ikṣvākūṇāṃ mahārathaḥ
  rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
 8 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
  pitur nideśanirato dharmyaṃ panthānam āśritaḥ
  tasya bhāryā janasthānād rāvaṇena hṛtā balāt
 9 rāmasya ca pitur mitraṃ jaṭāyur nāma gṛdhrarāṭ
  dadarśa sītāṃ vaidehīṃ hriyamāṇāṃ vihāyasā
 10 rāvaṇaṃ virathaṃ kṛtvā sthāpayitvā ca maithilīm
   pariśrāntaś ca vṛddhaś ca rāvaṇena hato raṇe
11 evaṃ gṛdhro hatas tena rāvaṇena bahīyasā
   saṃskṛtaś cāpi rāmeṇa gataś ca gatim uttamām
12 tato mama pitṛvyeṇa sugrīveṇa mahātmanā
   cakāra rāghavaḥ sakhyaṃ so 'vadhīt pitaraṃ mama
13 māma pitrā viruddho hi sugrīvaḥ sacivaiḥ saha
   nihatya vālinaṃ rāmas tatas tam abhiṣecayat
14 sa rājye sthāpitas tena sugrīvo vānareśvaraḥ
   rājā vānaramukhyānāṃ yena prasthāpitā vayam
15 evaṃ rāmaprayuktās tu mārgamāṇās tatas tataḥ
   vaidehīṃ nādhigacchāmo rātrau sūryaprabhām iva
16 te vayaṃ daṇdakāraṇyaṃ vicitya susamāhitāḥ
   ajñānāt tu praviṣṭāḥ sma dharaṇyā vivṛtaṃ bilam
17 mayasya māyā vihitaṃ tad bilaṃ ca vicinvatām
   vyatītas tatra no māso yo rājñā sāmayaḥ kṛtaḥ
18 te vayaṃ kapirājasya sarve vacanakāriṇaḥ
   kṛtāṃ saṃsthām atikrāntā bhayāt prāyam upāsmahe
19 kruddhe tasmiṃs tu kākutsthe sugrīve ca salakṣmaṇe
   gatānām api sarveṣāṃ tatra no nāsti jīvitam
 1 शॊकाद भरष्टस्वरम अपि शरुत्वा ते हरियूथपाः
  शरद्दधुर नैव तद वाक्यं कर्मणा तस्य शङ्किताः
 2 ते परायम उपविष्टास तु दृष्ट्वा गृध्रं पलवंगमाः
  चक्रुर बुद्धिं तदा रौद्रां सर्वान नॊ भक्षयिष्यति
 3 सर्वथा परायम आसीनान यदि नॊ भक्षयिष्यति
  कृतकृत्या भविष्यामः कषिप्रं सिद्धिम इतॊ गताः
 4 एतां बुद्धिं ततश चक्रुः सर्वे ते वानरर्षभाः
  अवतार्य गिरेः शृङ्गाद गृध्रम आहाङ्गदस तदा
 5 बभूवुर कषरजॊ नाम वानरेन्द्रः परतापवान
  ममार्यः पार्थिवः पक्षिन धार्मिकौ तस्य चात्मजौ
 6 सुग्रीवश चैव वली च पुत्राव ओघबलाव उभौ
  लॊके विश्रुतकर्माभूद राजा वाली पिता मम
 7 राजा कृत्स्नस्य जगत इक्ष्वाकूणां महारथः
  रामॊ दाशरथिः शरीमान परविष्टॊ दण्डकावनम
 8 लक्ष्मणेन सह भरात्रा वैदेह्या चापि भार्यया
  पितुर निदेशनिरतॊ धर्म्यं पन्थानम आश्रितः
  तस्य भार्या जनस्थानाद रावणेन हृता बलात
 9 रामस्य च पितुर मित्रं जटायुर नाम गृध्रराट
  ददर्श सीतां वैदेहीं हरियमाणां विहायसा
 10 रावणं विरथं कृत्वा सथापयित्वा च मैथिलीम
   परिश्रान्तश च वृद्धश च रावणेन हतॊ रणे
11 एवं गृध्रॊ हतस तेन रावणेन बहीयसा
   संस्कृतश चापि रामेण गतश च गतिम उत्तमाम
12 ततॊ मम पितृव्येण सुग्रीवेण महात्मना
   चकार राघवः सख्यं सॊ ऽवधीत पितरं मम
13 माम पित्रा विरुद्धॊ हि सुग्रीवः सचिवैः सह
   निहत्य वालिनं रामस ततस तम अभिषेचयत
14 स राज्ये सथापितस तेन सुग्रीवॊ वानरेश्वरः
   राजा वानरमुख्यानां येन परस्थापिता वयम
15 एवं रामप्रयुक्तास तु मार्गमाणास ततस ततः
   वैदेहीं नाधिगच्छामॊ रात्रौ सूर्यप्रभाम इव
16 ते वयं दण्दकारण्यं विचित्य सुसमाहिताः
   अज्ञानात तु परविष्टाः सम धरण्या विवृतं बिलम
17 मयस्य माया विहितं तद बिलं च विचिन्वताम
   वयतीतस तत्र नॊ मासॊ यॊ राज्ञा सामयः कृतः
18 ते वयं कपिराजस्य सर्वे वचनकारिणः
   कृतां संस्थाम अतिक्रान्ता भयात परायम उपास्महे
19 करुद्धे तस्मिंस तु काकुत्स्थे सुग्रीवे च सलक्ष्मणे
   गतानाम अपि सर्वेषां तत्र नॊ नास्ति जीवितम


Next: Chapter 57