Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 51

 1 atha tān abravīt sarvān viśrāntān hariyūthapān
  idaṃ vacanam ekāgrā tāpasī dharmacāriṇī
 2 vānarā yadi vaḥ khedaḥ pranaṣṭaḥ phalabhakṣaṇāt
  yadi caitan mayā śrāvyaṃ śrotum icchāmi kathyatām
 3 tasyās tad vacanaṃ śrutvā hanumān mārutātmajaḥ
  ārjavena yathātattvam ākhyātum upacakrame
 4 rājā sarvasya lokasya mahendravaruṇopamaḥ
  rāmo dāśarathiḥ śrīmān praviṣṭo daṇḍakāvanam
 5 lakṣmaṇena saha bhrātrā vaidehyā cāpi bhāryayā
  tasya bhāryā janasthānād rāvaṇena hṛtā balāt
 6 vīras tasya sakhā rājñaḥ sugrīvo nāma vānaraḥ
  rājā vānaramukhyānāṃ yena prasthāpitā vayam
 7 agastyacaritām āśāṃ dakṣiṇāṃ yamarakṣitām
  sahaibhir vānarair mukhyair aṅgadapramukhair vayam
 8 rāvaṇaṃ sahitāḥ sarve rākṣasaṃ kāmarūpiṇam
  sītayā saha vaidehyā mārgadhvam iti coditāḥ
 9 vicitya tu vayaṃ sarve samagrāṃ dakṣiṇāṃ diśam
  bubhukṣitāḥ pariśrāntā vṛkṣamūlam upāśritāḥ
 10 vivarṇavadanāḥ sarve sarve dhyānaparāyaṇāḥ
   nādhigacchāmahe pāraṃ magnāś cintāmahārṇave
11 cārayantas tataś cakṣur dṛṣṭavanto mahad bilam
   latāpādapasaṃchannaṃ timireṇa samāvṛtam
12 asmād dhaṃsā jalaklinnāḥ pakṣaiḥ salilareṇubhiḥ
   kurarāḥ sārasāś caiva niṣpatanti patatriṇaḥ
   sādhv atra praviśāmeti mayā tūktāḥ plavaṃgamāḥ
13 teṣām api hi sarveṣām anumānam upāgatam
   gacchāmaḥ praviśāmeti bhartṛkāryatvarānvitāḥ
14 tato gāḍhaṃ nipatitā gṛhya hastau parasparam
   idaṃ praviṣṭāḥ sahasā bilaṃ timirasaṃvṛtam
15 etan naḥ kāyam etena kṛtyena vayam āgatāḥ
   tvāṃ caivopagatāḥ sarve paridyūnā bubhukṣitāḥ
16 ātithyadharmadattāni mūlāni ca phalāni ca
   asmābhir upabhuktāni bubhukṣāparipīḍitaiḥ
17 yat tvayā rakṣitāḥ sarve mriyamāṇā bubhukṣayā
   brūhi pratyupakārārthaṃ kiṃ te kurvantu vānarāḥ
18 evam uktā tu sarvajñā vānarais taiḥ svayaṃprabhā
   pratyuvāca tataḥ sarvān idaṃ vānarayūthapam
19 sarveṣāṃ parituṣṭāsmi vānarāṇāṃ tarasvinām
   carantyā mama dharmeṇa na kāryam iha kena cit
 1 अथ तान अब्रवीत सर्वान विश्रान्तान हरियूथपान
  इदं वचनम एकाग्रा तापसी धर्मचारिणी
 2 वानरा यदि वः खेदः परनष्टः फलभक्षणात
  यदि चैतन मया शराव्यं शरॊतुम इच्छामि कथ्यताम
 3 तस्यास तद वचनं शरुत्वा हनुमान मारुतात्मजः
  आर्जवेन यथातत्त्वम आख्यातुम उपचक्रमे
 4 राजा सर्वस्य लॊकस्य महेन्द्रवरुणॊपमः
  रामॊ दाशरथिः शरीमान परविष्टॊ दण्डकावनम
 5 लक्ष्मणेन सह भरात्रा वैदेह्या चापि भार्यया
  तस्य भार्या जनस्थानाद रावणेन हृता बलात
 6 वीरस तस्य सखा राज्ञः सुग्रीवॊ नाम वानरः
  राजा वानरमुख्यानां येन परस्थापिता वयम
 7 अगस्त्यचरिताम आशां दक्षिणां यमरक्षिताम
  सहैभिर वानरैर मुख्यैर अङ्गदप्रमुखैर वयम
 8 रावणं सहिताः सर्वे राक्षसं कामरूपिणम
  सीतया सह वैदेह्या मार्गध्वम इति चॊदिताः
 9 विचित्य तु वयं सर्वे समग्रां दक्षिणां दिशम
  बुभुक्षिताः परिश्रान्ता वृक्षमूलम उपाश्रिताः
 10 विवर्णवदनाः सर्वे सर्वे धयानपरायणाः
   नाधिगच्छामहे पारं मग्नाश चिन्तामहार्णवे
11 चारयन्तस ततश चक्षुर दृष्टवन्तॊ महद बिलम
   लतापादपसंछन्नं तिमिरेण समावृतम
12 अस्माद धंसा जलक्लिन्नाः पक्षैः सलिलरेणुभिः
   कुरराः सारसाश चैव निष्पतन्ति पतत्रिणः
   साध्व अत्र परविशामेति मया तूक्ताः पलवंगमाः
13 तेषाम अपि हि सर्वेषाम अनुमानम उपागतम
   गच्छामः परविशामेति भर्तृकार्यत्वरान्विताः
14 ततॊ गाढं निपतिता गृह्य हस्तौ परस्परम
   इदं परविष्टाः सहसा बिलं तिमिरसंवृतम
15 एतन नः कायम एतेन कृत्येन वयम आगताः
   तवां चैवॊपगताः सर्वे परिद्यूना बुभुक्षिताः
16 आतिथ्यधर्मदत्तानि मूलानि च फलानि च
   अस्माभिर उपभुक्तानि बुभुक्षापरिपीडितैः
17 यत तवया रक्षिताः सर्वे मरियमाणा बुभुक्षया
   बरूहि परत्युपकारार्थं किं ते कुर्वन्तु वानराः
18 एवम उक्ता तु सर्वज्ञा वानरैस तैः सवयंप्रभा
   परत्युवाच ततः सर्वान इदं वानरयूथपम
19 सर्वेषां परितुष्टास्मि वानराणां तरस्विनाम
   चरन्त्या मम धर्मेण न कार्यम इह केन चित


Next: Chapter 52