Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 49

 1 saha tārāṅgadābhyāṃ tu saṃgamya hanumān kapiḥ
  vicinoti sma vindhyasya guhāś ca gahanāni ca
 2 siṃhaśārdūlajuṣṭāś ca guhāś ca paritas tathā
  viṣameṣu nagendrasya mahāprasravaṇeṣu ca
 3 teṣāṃ tatraiva vasatāṃ sa kālo vyatyavartata
 4 sa hi deśo duranveṣo guhā gahanavān mahān
  tatra vāyusutaḥ sarvaṃ vicinoti sma parvatam
 5 paraspareṇa rahitā anyonyasyāvidūrataḥ
  gajo gavākṣo gavayaḥ śarabho gandhamādanaḥ
 6 maindaś ca dvividaś caiva hanumāñ jāmbavān api
  aṅgado yuvarājaś ca tāraś ca vanagocaraḥ
 7 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
  kṣutpipāsā parītāś ca śrāntāś ca salilārthinaḥ
  avakīrṇaṃ latāvṛkṣair dadṛśus te mahābilam
 8 tataḥ krauñcāś ca haṃsāś ca sārasāś cāpi niṣkraman
  jalārdrāś cakravākāś ca raktāṅgāḥ padmareṇubhiḥ
 9 tatas tad bilam āsādya sugandhi duratikramam
  vismayavyagramanaso babhūvur vānararṣabhāḥ
 10 saṃjātapariśaṅkās te tad bilaṃ plavagottamāḥ
   abhyapadyanta saṃhṛṣṭās tejovanto mahābalāḥ
11 tataḥ parvatakūṭābho hanumān mārutātmajaḥ
   abravīd vānarān sarvān kāntāra vanakovidaḥ
12 girijālāvṛtān deśān mārgitvā dakṣiṇāṃ diśam
   vayaṃ sarve pariśrāntā na ca paśyāmi maithilīm
13 asmāc cāpi bilād dhaṃsāḥ krauñcāś ca saha sārasaiḥ
   jalārdrāś cakravākāś ca niṣpatanti sma sarvaśaḥ
14 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ
   tathā ceme biladvāre snigdhās tiṣṭhanti pādapāḥ
15 ity uktās tad bilaṃ sarve viviśus timirāvṛtam
   acandrasūryaṃ harayo dadṛśū romaharṣaṇam
16 tatas tasmin bile durge nānāpādapasaṃkule
   anyonyaṃ saṃpariṣvajya jagmur yojanam antaram
17 te naṣṭasaṃjñās tṛṣitāḥ saṃbhrāntāḥ salilārthinaḥ
   paripetur bile tasmin kaṃ cit kālam atandritāḥ
18 te kṛśā dīnavadanāḥ pariśrāntāḥ plavaṃgamāḥ
   ālokaṃ dadṛśur vīrā nirāśā jīvite tadā
19 tatas taṃ deśam āgamya saumyaṃ vitimiraṃ vanam
   dadṛśuḥ kāñcanān vṛkṣān dīptavaiśvānaraprabhān
20 sālāṃs tālāṃś ca puṃnāgān kakubhān vañjulān dhavān
   campakān nāgavṛkṣāṃś ca karṇikārāṃś ca puṣpitān
21 taruṇādityasaṃkāśān vaidūryamayavedikān
   nīlavaidūryavarṇāś ca padminīḥ patagāvṛtāḥ
22 mahadbhiḥ kāñcanair vṛkṣair vṛtaṃ bālārka saṃnibhaiḥ
   jātarūpamayair matsyair mahadbhiś ca sakacchapaiḥ
23 nalinīs tatra dadṛśuḥ prasannasalilāyutāḥ
   kāñcanāni vimānāni rājatāni tathaiva ca
24 tapanīyagavākṣāṇi muktājālāvṛtāni ca
   haimarājatabhaumāni vaidūryamaṇimanti ca
25 dadṛśus tatra harayo gṛhamukhyāni sarvaśaḥ
   puṣpitān phalino vṛkṣān pravālamaṇisaṃnibhān
26 kāñcanabhramarāṃś caiva madhūni ca samantataḥ
   maṇikāñcanacitrāṇi śayanāny āsanāni ca
27 mahārhāṇi ca yānāni dadṛśus te samantataḥ
   haimarājatakāṃsyānāṃ bhājanānāṃ ca saṃcayān
28 agarūṇāṃ ca divyānāṃ candanānāṃ ca saṃcayān
   śucīny abhyavahāryāṇi mūlāni ca phalāni ca
29 mahārhāṇi ca pānāni madhūni rasavanti ca
   divyānām ambarāṇāṃ ca mahārhāṇāṃ ca saṃcayān
   kambalānāṃ ca citrāṇām ajinānāṃ ca saṃcayān
30 tatra tatra vicinvanto bile tatra mahāprabhāḥ
   dadṛśur vānarāḥ śūrāḥ striyaṃ kāṃ cid adūrataḥ
31 tāṃ dṛṣṭvā bhṛśasaṃtrastāś cīrakṛṣṇājināmbarām
   tāpasīṃ niyatāhārāṃ jvalantīm iva tejasā
32 tato hanūmān girisaṃnikāśaḥ; kṛtāñjalis tām abhivādya vṛddhām
   papraccha kā tvaṃ bhavanaṃ bilaṃ ca; ratnāni cemāni vadasva kasya
 1 सह ताराङ्गदाभ्यां तु संगम्य हनुमान कपिः
  विचिनॊति सम विन्ध्यस्य गुहाश च गहनानि च
 2 सिंहशार्दूलजुष्टाश च गुहाश च परितस तथा
  विषमेषु नगेन्द्रस्य महाप्रस्रवणेषु च
 3 तेषां तत्रैव वसतां स कालॊ वयत्यवर्तत
 4 स हि देशॊ दुरन्वेषॊ गुहा गहनवान महान
  तत्र वायुसुतः सर्वं विचिनॊति सम पर्वतम
 5 परस्परेण रहिता अन्यॊन्यस्याविदूरतः
  गजॊ गवाक्षॊ गवयः शरभॊ गन्धमादनः
 6 मैन्दश च दविविदश चैव हनुमाञ जाम्बवान अपि
  अङ्गदॊ युवराजश च तारश च वनगॊचरः
 7 गिरिजालावृतान देशान मार्गित्वा दक्षिणां दिशम
  कषुत्पिपासा परीताश च शरान्ताश च सलिलार्थिनः
  अवकीर्णं लतावृक्षैर ददृशुस ते महाबिलम
 8 ततः करौञ्चाश च हंसाश च सारसाश चापि निष्क्रमन
  जलार्द्राश चक्रवाकाश च रक्ताङ्गाः पद्मरेणुभिः
 9 ततस तद बिलम आसाद्य सुगन्धि दुरतिक्रमम
  विस्मयव्यग्रमनसॊ बभूवुर वानरर्षभाः
 10 संजातपरिशङ्कास ते तद बिलं पलवगॊत्तमाः
   अभ्यपद्यन्त संहृष्टास तेजॊवन्तॊ महाबलाः
11 ततः पर्वतकूटाभॊ हनुमान मारुतात्मजः
   अब्रवीद वानरान सर्वान कान्तार वनकॊविदः
12 गिरिजालावृतान देशान मार्गित्वा दक्षिणां दिशम
   वयं सर्वे परिश्रान्ता न च पश्यामि मैथिलीम
13 अस्माच चापि बिलाद धंसाः करौञ्चाश च सह सारसैः
   जलार्द्राश चक्रवाकाश च निष्पतन्ति सम सर्वशः
14 नूनं सलिलवान अत्र कूपॊ वा यदि वा हरदः
   तथा चेमे बिलद्वारे सनिग्धास तिष्ठन्ति पादपाः
15 इत्य उक्तास तद बिलं सर्वे विविशुस तिमिरावृतम
   अचन्द्रसूर्यं हरयॊ ददृशू रॊमहर्षणम
16 ततस तस्मिन बिले दुर्गे नानापादपसंकुले
   अन्यॊन्यं संपरिष्वज्य जग्मुर यॊजनम अन्तरम
17 ते नष्टसंज्ञास तृषिताः संभ्रान्ताः सलिलार्थिनः
   परिपेतुर बिले तस्मिन कं चित कालम अतन्द्रिताः
18 ते कृशा दीनवदनाः परिश्रान्ताः पलवंगमाः
   आलॊकं ददृशुर वीरा निराशा जीविते तदा
19 ततस तं देशम आगम्य सौम्यं वितिमिरं वनम
   ददृशुः काञ्चनान वृक्षान दीप्तवैश्वानरप्रभान
20 सालांस तालांश च पुंनागान ककुभान वञ्जुलान धवान
   चम्पकान नागवृक्षांश च कर्णिकारांश च पुष्पितान
21 तरुणादित्यसंकाशान वैदूर्यमयवेदिकान
   नीलवैदूर्यवर्णाश च पद्मिनीः पतगावृताः
22 महद्भिः काञ्चनैर वृक्षैर वृतं बालार्क संनिभैः
   जातरूपमयैर मत्स्यैर महद्भिश च सकच्छपैः
23 नलिनीस तत्र ददृशुः परसन्नसलिलायुताः
   काञ्चनानि विमानानि राजतानि तथैव च
24 तपनीयगवाक्षाणि मुक्ताजालावृतानि च
   हैमराजतभौमानि वैदूर्यमणिमन्ति च
25 ददृशुस तत्र हरयॊ गृहमुख्यानि सर्वशः
   पुष्पितान फलिनॊ वृक्षान परवालमणिसंनिभान
26 काञ्चनभ्रमरांश चैव मधूनि च समन्ततः
   मणिकाञ्चनचित्राणि शयनान्य आसनानि च
27 महार्हाणि च यानानि ददृशुस ते समन्ततः
   हैमराजतकांस्यानां भाजनानां च संचयान
28 अगरूणां च दिव्यानां चन्दनानां च संचयान
   शुचीन्य अभ्यवहार्याणि मूलानि च फलानि च
29 महार्हाणि च पानानि मधूनि रसवन्ति च
   दिव्यानाम अम्बराणां च महार्हाणां च संचयान
   कम्बलानां च चित्राणाम अजिनानां च संचयान
30 तत्र तत्र विचिन्वन्तॊ बिले तत्र महाप्रभाः
   ददृशुर वानराः शूराः सत्रियं कां चिद अदूरतः
31 तां दृष्ट्वा भृशसंत्रस्ताश चीरकृष्णाजिनाम्बराम
   तापसीं नियताहारां जवलन्तीम इव तेजसा
32 ततॊ हनूमान गिरिसंनिकाशः; कृताञ्जलिस ताम अभिवाद्य वृद्धाम
   पप्रच्छ का तवं भवनं बिलं च; रत्नानि चेमानि वदस्व कस्य


Next: Chapter 50