Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 47

 1 sahatārāṅgadābhyāṃ tu gatvā sa hanumān kapiḥ
  sugrīveṇa yathoddiṣṭaṃ taṃ deśam upacakrame
 2 sa tu dūram upāgamya sarvais taiḥ kapisattamaiḥ
  vicinoti sma vindhyasya guhāś ca gahanāni ca
 3 parvatāgrān nadīdurgān sarāṃsi vipulān drumān
  vṛkṣaṣaṇḍāṃś ca vividhān parvatān ghanapādapān
 4 anveṣamāṇās te sarve vānarāḥ sarvato diśam
  na sītāṃ dadṛśur vīrā maithilīṃ janakātmajām
 5 te bhakṣayanto mūlāni phalāni vividhāni ca
  anveṣamāṇā durdharṣā nyavasaṃs tatra tatra ha
  sa tu deśo duranveṣo guhāgahanavān mahān
 6 tyaktvā tu taṃ tadā deśaṃ sarve vai hariyūthapāḥ
  deśam anyaṃ durādharṣaṃ viviśuś cākutobhayāḥ
 7 yatra vandhyaphalā vṛkṣā vipuṣpāḥ parṇavarjitāḥ
  nistoyāḥ sarito yatra mūlaṃ yatra sudurlabham
 8 na santi mahiṣā yatra na mṛgā na ca hastinaḥ
  śārdūlāḥ pakṣiṇo vāpi ye cānye vanagocarāḥ
 9 snigdhapatrāḥ sthale yatra padminyaḥ phullapaṅkajāḥ
  prekṣaṇīyāḥ sugandhāś ca bhramaraiś cāpi varjitāḥ
 10 kaṇḍur nāma mahābhāgaḥ satyavādī tapodhanaḥ
   maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ
11 tasya tasmin vane putro bālako daśavārṣikaḥ
   pranaṣṭo jīvitāntāya kruddhas tatra mahāmuniḥ
12 tena dharmātmanā śaptaṃ kṛtsnaṃ tatra mahad vanam
   aśaraṇyaṃ durādharṣaṃ mṛgapakṣivivarjitam
13 tasya te kānanāntāṃs tu girīṇāṃ kandarāṇi ca
   prabhavāni nadīnāṃca vicinvanti samāhitāḥ
14 tatra cāpi mahātmāno nāpaśyañ janakātmajām
   hartāraṃ rāvaṇaṃ vāpi sugrīvapriyakāriṇaḥ
15 te praviśya tu taṃ bhīmaṃ latāgulmasamāvṛtam
   dadṛśuḥ krūrakarmāṇam asuraṃ suranirbhayam
16 taṃ dṛṣṭvā vanarā ghoraṃ sthitaṃ śailam ivāparam
   gāḍhaṃ parihitāḥ sarve dṛṣṭvā taṃ parvatopamam
17 so 'pi tān vānarān sarvān naṣṭāḥ sthety abravīd balī
   abhyadhāvata saṃkruddho muṣṭim udyamya saṃhitam
18 tam āpatantaṃ sahasā vāliputro 'ṅgadas tadā
19 rāvaṇo 'yam iti jñātvā talenābhijaghāna ha
   sa vāliputrābhihato vaktrāc choṇitam udvaman
20 asuro nyapatad bhūmau paryasta iva parvataḥ
   te tu tasmin nirucchvāse vānarā jitakāśinaḥ
   vyacinvan prāyaśas tatra sarvaṃ tad girigahvaram
21 vicitaṃ tu tataḥ kṛtvā sarve te kānanaṃ punaḥ
   anyadevāparaṃ ghoraṃ viviśur girigahvaram
22 te vicintya punaḥ khinnā viniṣpatya samāgatāḥ
   ekānte vṛkṣamūle tu niṣedur dīnamānasāḥ
 1 सहताराङ्गदाभ्यां तु गत्वा स हनुमान कपिः
  सुग्रीवेण यथॊद्दिष्टं तं देशम उपचक्रमे
 2 स तु दूरम उपागम्य सर्वैस तैः कपिसत्तमैः
  विचिनॊति सम विन्ध्यस्य गुहाश च गहनानि च
 3 पर्वताग्रान नदीदुर्गान सरांसि विपुलान दरुमान
  वृक्षषण्डांश च विविधान पर्वतान घनपादपान
 4 अन्वेषमाणास ते सर्वे वानराः सर्वतॊ दिशम
  न सीतां ददृशुर वीरा मैथिलीं जनकात्मजाम
 5 ते भक्षयन्तॊ मूलानि फलानि विविधानि च
  अन्वेषमाणा दुर्धर्षा नयवसंस तत्र तत्र ह
  स तु देशॊ दुरन्वेषॊ गुहागहनवान महान
 6 तयक्त्वा तु तं तदा देशं सर्वे वै हरियूथपाः
  देशम अन्यं दुराधर्षं विविशुश चाकुतॊभयाः
 7 यत्र वन्ध्यफला वृक्षा विपुष्पाः पर्णवर्जिताः
  निस्तॊयाः सरितॊ यत्र मूलं यत्र सुदुर्लभम
 8 न सन्ति महिषा यत्र न मृगा न च हस्तिनः
  शार्दूलाः पक्षिणॊ वापि ये चान्ये वनगॊचराः
 9 सनिग्धपत्राः सथले यत्र पद्मिन्यः फुल्लपङ्कजाः
  परेक्षणीयाः सुगन्धाश च भरमरैश चापि वर्जिताः
 10 कण्डुर नाम महाभागः सत्यवादी तपॊधनः
   महर्षिः परमामर्षी नियमैर दुष्प्रधर्षणः
11 तस्य तस्मिन वने पुत्रॊ बालकॊ दशवार्षिकः
   परनष्टॊ जीवितान्ताय करुद्धस तत्र महामुनिः
12 तेन धर्मात्मना शप्तं कृत्स्नं तत्र महद वनम
   अशरण्यं दुराधर्षं मृगपक्षिविवर्जितम
13 तस्य ते काननान्तांस तु गिरीणां कन्दराणि च
   परभवानि नदीनांच विचिन्वन्ति समाहिताः
14 तत्र चापि महात्मानॊ नापश्यञ जनकात्मजाम
   हर्तारं रावणं वापि सुग्रीवप्रियकारिणः
15 ते परविश्य तु तं भीमं लतागुल्मसमावृतम
   ददृशुः करूरकर्माणम असुरं सुरनिर्भयम
16 तं दृष्ट्वा वनरा घॊरं सथितं शैलम इवापरम
   गाढं परिहिताः सर्वे दृष्ट्वा तं पर्वतॊपमम
17 सॊ ऽपि तान वानरान सर्वान नष्टाः सथेत्य अब्रवीद बली
   अभ्यधावत संक्रुद्धॊ मुष्टिम उद्यम्य संहितम
18 तम आपतन्तं सहसा वालिपुत्रॊ ऽङगदस तदा
19 रावणॊ ऽयम इति जञात्वा तलेनाभिजघान ह
   स वालिपुत्राभिहतॊ वक्त्राच छॊणितम उद्वमन
20 असुरॊ नयपतद भूमौ पर्यस्त इव पर्वतः
   ते तु तस्मिन निरुच्छ्वासे वानरा जितकाशिनः
   वयचिन्वन परायशस तत्र सर्वं तद गिरिगह्वरम
21 विचितं तु ततः कृत्वा सर्वे ते काननं पुनः
   अन्यदेवापरं घॊरं विविशुर गिरिगह्वरम
22 ते विचिन्त्य पुनः खिन्ना विनिष्पत्य समागताः
   एकान्ते वृक्षमूले तु निषेदुर दीनमानसाः


Next: Chapter 48