Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 16

 1 tām evaṃ bruvatīṃ tārāṃ tārādhipanibhānanām
  vālī nirbhartsayām āsa vacanaṃ cedam abravīt
 2 garjato 'sya ca saṃrambhaṃ bhrātuḥ śatror viśeṣataḥ
  marṣayiṣyāmy ahaṃ kena kāraṇena varānane
 3 adharṣitānāṃ śūrāṇāṃ samareṣv anivartinām
  dharṣaṇāmarṣaṇaṃ bhīru maraṇād atiricyate
 4 soḍhuṃ na ca samartho 'haṃ yuddhakāmasya saṃyuge
  sugrīvasya ca saṃrambhaṃ hīnagrīvasya garjataḥ
 5 na ca kāryo viṣādas te rāghavaṃ prati matkṛte
  dharmajñaś ca kṛtajñaś ca kathaṃ pāpaṃ kariṣyati
 6 nivartasva saha strībhiḥ kathaṃ bhūyo 'nugacchasi
  sauhṛdaṃ darśitaṃ tāre mayi bhaktiḥ kṛtā tvayā
 7 pratiyotsyāmy ahaṃ gatvā sugrīvaṃ jahi saṃbhramam
  darpaṃ cāsya vineṣyāmi na ca prāṇair vimokṣyate
 8 śāpitāsi mama prāṇair nivartasva jayena ca
  ahaṃ jitvā nivartiṣye tam alaṃ bhrātaraṃ raṇe
 9 taṃ tu tārā pariṣvajya vālinaṃ priyavādinī
  cakāra rudatī mandaṃ dakṣiṇā sā pradakṣiṇam
 10 tataḥ svastyayanaṃ kṛtvā mantravad vijayaiṣiṇī
   antaḥpuraṃ saha strībhiḥ praviṣṭā śokamohitā
11 praviṣṭāyāṃ tu tārāyāṃ saha strībhiḥ svam ālayam
   nagarān niryayau kruddho mahāsarpa iva śvasan
12 sa niḥśvasya mahāvego vālī paramaroṣaṇaḥ
   sarvataś cārayan dṛṣṭiṃ śatrudarśanakāṅkṣayā
13 sa dadarśa tataḥ śrīmān sugrīvaṃ hemapiṅgalam
   susaṃvītam avaṣṭabdhaṃ dīpyamānam ivānalam
14 sa taṃ dṛṣṭvā mahāvīryaṃ sugrīvaṃ paryavasthitam
   gāḍhaṃ paridadhe vāso vālī paramaroṣaṇaḥ
15 sa vālī gāḍhasaṃvīto muṣṭim udyamya vīryavān
   sugrīvam evābhimukho yayau yoddhuṃ kṛtakṣaṇaḥ
16 śliṣṭamuṣṭiṃ samudyamya saṃrabdhataram āgataḥ
   sugrīvo 'pi samuddiśya vālinaṃ hemamālinam
17 taṃ vālī krodhatāmrākṣaḥ sugrīvaṃ raṇapaṇḍitam
   āpatantaṃ mahāvegam idaṃ vacanam abravīt
18 eṣa muṣṭir mayā baddho gāḍhaḥ sunihitāṅguliḥ
   mayā vegavimuktas te prāṇān ādāya yāsyati
19 evam uktas tu sugrīvaḥ kruddho vālinam abravīt
   tavaiva ca haran prāṇān muṣṭiḥ patatu mūrdhani
20 tāḍitas tena saṃkruddhaḥ samabhikramya vegataḥ
   abhavac choṇitodgārī sotpīḍa iva parvataḥ
21 sugrīveṇa tu niḥsaṃgaṃ sālam utpāṭya tejasā
   gātreṣv abhihato vālī vajreṇeva mahāgiriḥ
22 sa tu vālī pracaritaḥ sālatāḍanavihvalaḥ
   gurubhārasamākrāntā sāgare naur ivābhavat
23 tau bhīmabalavikrāntau suparṇasamaveginau
   pravṛddhau ghoravapuṣau candrasūryāv ivāmbare
24 vālinā bhagnadarpas tu sugrīvo mandavikramaḥ
   vālinaṃ prati sāmarṣo darśayām āsa lāghavam
25 tato dhanuṣi saṃdhāya śaram āśīviṣopamam
   rāghaveṇa mahābāṇo vālivakṣasi pātitaḥ
26 vegenābhihato vālī nipapāta mahītale
27 athokṣitaḥ śoṇitatoyavisravaiḥ ; supuṣpitāśoka ivāniloddhataḥ
   vicetano vāsavasūnur āhave; prabhraṃśitendradhvajavat kṣitiṃ gataḥ
 1 ताम एवं बरुवतीं तारां ताराधिपनिभाननाम
  वाली निर्भर्त्सयाम आस वचनं चेदम अब्रवीत
 2 गर्जतॊ ऽसय च संरम्भं भरातुः शत्रॊर विशेषतः
  मर्षयिष्याम्य अहं केन कारणेन वरानने
 3 अधर्षितानां शूराणां समरेष्व अनिवर्तिनाम
  धर्षणामर्षणं भीरु मरणाद अतिरिच्यते
 4 सॊढुं न च समर्थॊ ऽहं युद्धकामस्य संयुगे
  सुग्रीवस्य च संरम्भं हीनग्रीवस्य गर्जतः
 5 न च कार्यॊ विषादस ते राघवं परति मत्कृते
  धर्मज्ञश च कृतज्ञश च कथं पापं करिष्यति
 6 निवर्तस्व सह सत्रीभिः कथं भूयॊ ऽनुगच्छसि
  सौहृदं दर्शितं तारे मयि भक्तिः कृता तवया
 7 परतियॊत्स्याम्य अहं गत्वा सुग्रीवं जहि संभ्रमम
  दर्पं चास्य विनेष्यामि न च पराणैर विमॊक्ष्यते
 8 शापितासि मम पराणैर निवर्तस्व जयेन च
  अहं जित्वा निवर्तिष्ये तम अलं भरातरं रणे
 9 तं तु तारा परिष्वज्य वालिनं परियवादिनी
  चकार रुदती मन्दं दक्षिणा सा परदक्षिणम
 10 ततः सवस्त्ययनं कृत्वा मन्त्रवद विजयैषिणी
   अन्तःपुरं सह सत्रीभिः परविष्टा शॊकमॊहिता
11 परविष्टायां तु तारायां सह सत्रीभिः सवम आलयम
   नगरान निर्ययौ करुद्धॊ महासर्प इव शवसन
12 स निःश्वस्य महावेगॊ वाली परमरॊषणः
   सर्वतश चारयन दृष्टिं शत्रुदर्शनकाङ्क्षया
13 स ददर्श ततः शरीमान सुग्रीवं हेमपिङ्गलम
   सुसंवीतम अवष्टब्धं दीप्यमानम इवानलम
14 स तं दृष्ट्वा महावीर्यं सुग्रीवं पर्यवस्थितम
   गाढं परिदधे वासॊ वाली परमरॊषणः
15 स वाली गाढसंवीतॊ मुष्टिम उद्यम्य वीर्यवान
   सुग्रीवम एवाभिमुखॊ ययौ यॊद्धुं कृतक्षणः
16 शलिष्टमुष्टिं समुद्यम्य संरब्धतरम आगतः
   सुग्रीवॊ ऽपि समुद्दिश्य वालिनं हेममालिनम
17 तं वाली करॊधताम्राक्षः सुग्रीवं रणपण्डितम
   आपतन्तं महावेगम इदं वचनम अब्रवीत
18 एष मुष्टिर मया बद्धॊ गाढः सुनिहिताङ्गुलिः
   मया वेगविमुक्तस ते पराणान आदाय यास्यति
19 एवम उक्तस तु सुग्रीवः करुद्धॊ वालिनम अब्रवीत
   तवैव च हरन पराणान मुष्टिः पततु मूर्धनि
20 ताडितस तेन संक्रुद्धः समभिक्रम्य वेगतः
   अभवच छॊणितॊद्गारी सॊत्पीड इव पर्वतः
21 सुग्रीवेण तु निःसंगं सालम उत्पाट्य तेजसा
   गात्रेष्व अभिहतॊ वाली वज्रेणेव महागिरिः
22 स तु वाली परचरितः सालताडनविह्वलः
   गुरुभारसमाक्रान्ता सागरे नौर इवाभवत
23 तौ भीमबलविक्रान्तौ सुपर्णसमवेगिनौ
   परवृद्धौ घॊरवपुषौ चन्द्रसूर्याव इवाम्बरे
24 वालिना भग्नदर्पस तु सुग्रीवॊ मन्दविक्रमः
   वालिनं परति सामर्षॊ दर्शयाम आस लाघवम
25 ततॊ धनुषि संधाय शरम आशीविषॊपमम
   राघवेण महाबाणॊ वालिवक्षसि पातितः
26 वेगेनाभिहतॊ वाली निपपात महीतले
27 अथॊक्षितः शॊणिततॊयविस्रवैः ; सुपुष्पिताशॊक इवानिलॊद्धतः
   विचेतनॊ वासवसूनुर आहवे; परभ्रंशितेन्द्रध्वजवत कषितिं गतः


Next: Chapter 17