Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 14

 1 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālipālitām
  vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
 2 vicārya sarvato dṛṣṭiṃ kānane kānanapriyaḥ
  sugrīvo vipulagrīvaḥ krodham āhārayad bhṛśam
 3 tataḥ sa ninadaṃ ghoraṃ kṛtvā yuddhāya cāhvayat
  parivāraiḥ parivṛto nādair bhindann ivāmbaram
 4 atha bālārkasadṛśo dṛptasiṃhagatis tadā
  dṛṣṭvā rāmaṃ kriyādakṣaṃ sugrīvo vākyam abravīt
 5 harivāgurayā vyāptaṃ taptakāñcanatoraṇām
  prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm
 6 pratijñā yā tvayā vīra kṛtā vālivadhe purā
  saphalāṃ tāṃ kuru kṣipraṃ latāṃ kāla ivāgataḥ
 7 evam uktas tu dharmātmā sugrīveṇa sa rāghavaḥ
  tam athovāca sugrīvaṃ vacanaṃ śatrusūdanaḥ
 8 kṛtābhijñāna cihnas tvam anayā gajasāhvayā
  viparīta ivākāśe sūryo nakṣatra mālayā
 9 adya vālisamutthaṃ te bhayaṃ vairaṃ ca vānara
  ekenāhaṃ pramokṣyāmi bāṇamokṣeṇa saṃyuge
 10 mama darśaya sugrīvavairiṇaṃ bhrātṛrūpiṇam
   vālī vinihato yāvad vane pāṃsuṣu veṣṭate
11 yadi dṛṣṭipathaṃ prāpto jīvan sa vinivartate
   tato doṣeṇa mā gacchet sadyo garhec ca mā bhavān
12 pratyakṣaṃ sapta te sālā mayā bāṇena dāritāḥ
   tato vetsi balenādya bālinaṃ nihataṃ mayā
13 anṛtaṃ noktapūrvaṃ me vīra kṛcchre 'pi tiṣṭhatā
   dharmalobhaparītena na ca vakṣye kathaṃ cana
14 saphalāṃ ca kariṣyāmi pratijñāṃ jahi saṃbhramam
   prasūtaṃ kalamaṃ kṣetre varṣeṇeva śatakratuḥ
15 tadāhvānanimittaṃ tvaṃ vālino hemamālinaḥ
   sugrīva kuru taṃ śabdaṃ niṣpated yena vānaraḥ
16 jitakāśī jayaślāghī tvayā cādharṣitaḥ purāt
   niṣpatiṣyaty asaṃgena vālī sa priyasaṃyugaḥ
17 ripūṇāṃ dharṣaṇaṃ śūrā marṣayanti na saṃyuge
   jānantas tu svakaṃ vīryaṃ strīsamakṣaṃ viśeṣataḥ
18 sa tu rāmavacaḥ śrutvā sugrīvo hemapiṅgalaḥ
   nanarda krūranādena vinirbhindann ivāmbaram
19 tasya śabdena vitrastā gāvo yānti hataprabhāḥ
   rājadoṣaparāmṛṣṭāḥ kulastriya ivākulāḥ
20 dravanti ca mṛgāḥ śīghraṃ bhagnā iva raṇe hayāḥ
   patanti ca khagā bhūmau kṣīṇapuṇyā iva grahāḥ
21 tataḥ sa jīmūtagaṇapraṇādo; nādaṃ vyamuñcat tvarayā pratītaḥ
   sūryātmajaḥ śauryavivṛddhatejāḥ; saritpatir vānilacañcalormiḥ
 1 सर्वे ते तवरितं गत्वा किष्किन्धां वालिपालिताम
  वृक्षैर आत्मानम आवृत्य वयतिष्ठन गहने वने
 2 विचार्य सर्वतॊ दृष्टिं कानने काननप्रियः
  सुग्रीवॊ विपुलग्रीवः करॊधम आहारयद भृशम
 3 ततः स निनदं घॊरं कृत्वा युद्धाय चाह्वयत
  परिवारैः परिवृतॊ नादैर भिन्दन्न इवाम्बरम
 4 अथ बालार्कसदृशॊ दृप्तसिंहगतिस तदा
  दृष्ट्वा रामं करियादक्षं सुग्रीवॊ वाक्यम अब्रवीत
 5 हरिवागुरया वयाप्तं तप्तकाञ्चनतॊरणाम
  पराप्ताः सम धवजयन्त्राढ्यां किष्किन्धां वालिनः पुरीम
 6 परतिज्ञा या तवया वीर कृता वालिवधे पुरा
  सफलां तां कुरु कषिप्रं लतां काल इवागतः
 7 एवम उक्तस तु धर्मात्मा सुग्रीवेण स राघवः
  तम अथॊवाच सुग्रीवं वचनं शत्रुसूदनः
 8 कृताभिज्ञान चिह्नस तवम अनया गजसाह्वया
  विपरीत इवाकाशे सूर्यॊ नक्षत्र मालया
 9 अद्य वालिसमुत्थं ते भयं वैरं च वानर
  एकेनाहं परमॊक्ष्यामि बाणमॊक्षेण संयुगे
 10 मम दर्शय सुग्रीववैरिणं भरातृरूपिणम
   वाली विनिहतॊ यावद वने पांसुषु वेष्टते
11 यदि दृष्टिपथं पराप्तॊ जीवन स विनिवर्तते
   ततॊ दॊषेण मा गच्छेत सद्यॊ गर्हेच च मा भवान
12 परत्यक्षं सप्त ते साला मया बाणेन दारिताः
   ततॊ वेत्सि बलेनाद्य बालिनं निहतं मया
13 अनृतं नॊक्तपूर्वं मे वीर कृच्छ्रे ऽपि तिष्ठता
   धर्मलॊभपरीतेन न च वक्ष्ये कथं चन
14 सफलां च करिष्यामि परतिज्ञां जहि संभ्रमम
   परसूतं कलमं कषेत्रे वर्षेणेव शतक्रतुः
15 तदाह्वाननिमित्तं तवं वालिनॊ हेममालिनः
   सुग्रीव कुरु तं शब्दं निष्पतेद येन वानरः
16 जितकाशी जयश्लाघी तवया चाधर्षितः पुरात
   निष्पतिष्यत्य असंगेन वाली स परियसंयुगः
17 रिपूणां धर्षणं शूरा मर्षयन्ति न संयुगे
   जानन्तस तु सवकं वीर्यं सत्रीसमक्षं विशेषतः
18 स तु रामवचः शरुत्वा सुग्रीवॊ हेमपिङ्गलः
   ननर्द करूरनादेन विनिर्भिन्दन्न इवाम्बरम
19 तस्य शब्देन वित्रस्ता गावॊ यान्ति हतप्रभाः
   राजदॊषपरामृष्टाः कुलस्त्रिय इवाकुलाः
20 दरवन्ति च मृगाः शीघ्रं भग्ना इव रणे हयाः
   पतन्ति च खगा भूमौ कषीणपुण्या इव गरहाः
21 ततः स जीमूतगणप्रणादॊ; नादं वयमुञ्चत तवरया परतीतः
   सूर्यात्मजः शौर्यविवृद्धतेजाः; सरित्पतिर वानिलचञ्चलॊर्मिः


Next: Chapter 15