Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 12

 1 etac ca vacanaṃ śrutvā sugrīveṇa subhāṣitam
  pratyayārthaṃ mahātejā rāmo jagrāha kārmukam
 2 sa gṛhītvā dhanur ghoraṃ śaram ekaṃ ca mānadaḥ
  sālān uddiśya cikṣepa jyāsvanaiḥ pūrayan diśaḥ
 3 sa visṛṣṭo balavatā bāṇaḥ svarṇapariṣkṛtaḥ
  bhittvā sālān giriprasthe sapta bhūmiṃ viveśa ha
 4 praviṣṭas tu muhūrtena rasāṃ bhittvā mahājavaḥ
  niṣpatya ca punas tūrṇaṃ svatūṇīṃ praviveśa ha
 5 tān dṛṣṭvā sapta nirbhinnān sālān vānarapuṃgavaḥ
  rāmasya śaravegena vismayaṃ paramaṃ gataḥ
 6 sa mūrdhnā nyapatad bhūmau pralambīkṛtabhūṣaṇaḥ
  sugrīvaḥ paramaprīto rāghavāya kṛtāñjaliḥ
 7 idaṃ covāca dharmajñaṃ karmaṇā tena harṣitaḥ
  rāmaṃ sarvāstraviduṣāṃ śreṣṭhaṃ śūram avasthitam
 8 sendrān api surān sarvāṃs tvaṃ bāṇaiḥ puruṣarṣabha
  samarthaḥ samare hantuṃ kiṃ punar vālinaṃ prabho
 9 yena sapta mahāsālā girir bhūmiś ca dāritāḥ
  bāṇenaikena kākutstha sthātā te ko raṇāgrataḥ
 10 adya me vigataḥ śokaḥ prītir adya parā mama
   suhṛdaṃ tvāṃ samāsādya mahendravaruṇopamam
11 tam adyaiva priyārthaṃ me vairiṇaṃ bhrātṛrūpiṇam
   vālinaṃ jahi kākutstha mayā baddho 'yam añjaliḥ
12 tato rāmaḥ pariṣvajya sugrīvaṃ priyadarśanam
   pratyuvāca mahāprājño lakṣmaṇānumataṃ vacaḥ
13 asmād gacchāma kiṣkindhāṃ kṣipraṃ gaccha tvam agrataḥ
   gatvā cāhvaya sugrīva vālinaṃ bhrātṛgandhinam
14 sarve te tvaritaṃ gatvā kiṣkindhāṃ vālinaḥ purīm
   vṛkṣair ātmānam āvṛtya vyatiṣṭhan gahane vane
15 sugrīvo vyanadad ghoraṃ vālino hvānakāraṇāt
   gāḍhaṃ parihito vegān nādair bhindann ivāmbaram
16 taṃ śrutvā ninadaṃ bhrātuḥ kruddho vālī mahābalaḥ
   niṣpapāta susaṃrabdho bhāskaro 'stataṭād iva
17 tataḥ sutumulaṃ yuddhaṃ vālisugrīvayor abhūt
   gagane grahayor ghoraṃ budhāṅgārakayor iva
18 talair aśanikalpaiś ca vajrakalpaiś ca muṣṭibhiḥ
   jaghnatuḥ samare 'nyonyaṃ bhrātarau krodhamūrchitau
19 tato rāmo dhanuṣpāṇis tāv ubhau samudīkṣya tu
   anyonyasadṛśau vīrāv ubhau devāv ivāśvinau
20 yan nāvagacchat sugrīvaṃ vālinaṃ vāpi rāghavaḥ
   tato na kṛtavān buddhiṃ moktum antakaraṃ śaram
21 etasminn antare bhagnaḥ sugrīvas tena vālinā
   apaśyan rāghavaṃ nātham ṛśyamūkaṃ pradudruve
22 klānto rudhirasiktāṅgaḥ prahārair jarjarīkṛtaḥ
   vālinābhidrutaḥ krodhāt praviveśa mahāvanam
23 taṃ praviṣṭaṃ vanaṃ dṛṣṭvā vālī śāpabhayāt tataḥ
   mukto hy asi tvam ity uktvā sa nivṛtto mahābalaḥ
24 rāghavo 'pi saha bhrātrā saha caiva hanūmatā
   tad eva vanam āgacchat sugrīvo yatra vānaraḥ
25 taṃ samīkṣyāgataṃ rāmaṃ sugrīvaḥ sahalakṣmaṇam
   hrīmān dīnam uvācedaṃ vasudhām avalokayan
26 āhvayasveti mām uktvā darśayitvā ca vikramam
   vairiṇā ghātayitvā ca kim idānīṃ tvayā kṛtam
27 tām eva velāṃ vaktavyaṃ tvayā rāghava tattvataḥ
   vālinaṃ na nihanmīti tato nāham ito vraje
28 tasya caivaṃ bruvāṇasya sugrīvasya mahātmanaḥ
   karuṇaṃ dīnayā vācā rāghavaḥ punar abravīt
29 sugrīva śrūyatāṃ tātaḥ krodhaś ca vyapanīyatām
   kāraṇaṃ yena bāṇo 'yaṃ na mayā sa visarjitaḥ
30 alaṃkāreṇa veṣeṇa pramāṇena gatena ca
   tvaṃ ca sugrīva vālī ca sadṛśau sthaḥ parasparam
31 svareṇa varcasā caiva prekṣitena ca vānara
   vikrameṇa ca vākyaiś ca vyaktiṃ vāṃ nopalakṣaye
32 tato 'haṃ rūpasādṛśyān mohito vānarottama
   notsṛjāmi mahāvegaṃ śaraṃ śatrunibarhaṇam
33 etanmuhūrte tu mayā paśya vālinam āhave
   nirastam iṣuṇaikena veṣṭamānaṃ mahītale
34 abhijñānaṃ kuruṣva tvam ātmano vānareśvara
   yena tvām abhijānīyāṃ dvandvayuddham upāgatam
35 gajapuṣpīm imāṃ phullām utpāṭya śubhalakṣaṇām
   kuru lakṣmaṇa kaṇṭhe 'sya sugrīvasya mahātmanaḥ
36 tato giritaṭe jātām utpāṭya kusumāyutām
   lakṣmaṇo gajapuṣpīṃ tāṃ tasya kaṇṭhe vyasarjayat
37 sa tathā śuśubhe śrīmāṁl latayā kaṇṭhasaktayā
   mālayeva balākānāṃ sasaṃdhya iva toyadaḥ
38 vibhrājamāno vapuṣā rāmavākyasamāhitaḥ
   jagāma saha rāmeṇa kiṣkindhāṃ vālipālitām
 1 एतच च वचनं शरुत्वा सुग्रीवेण सुभाषितम
  परत्ययार्थं महातेजा रामॊ जग्राह कार्मुकम
 2 स गृहीत्वा धनुर घॊरं शरम एकं च मानदः
  सालान उद्दिश्य चिक्षेप जयास्वनैः पूरयन दिशः
 3 स विसृष्टॊ बलवता बाणः सवर्णपरिष्कृतः
  भित्त्वा सालान गिरिप्रस्थे सप्त भूमिं विवेश ह
 4 परविष्टस तु मुहूर्तेन रसां भित्त्वा महाजवः
  निष्पत्य च पुनस तूर्णं सवतूणीं परविवेश ह
 5 तान दृष्ट्वा सप्त निर्भिन्नान सालान वानरपुंगवः
  रामस्य शरवेगेन विस्मयं परमं गतः
 6 स मूर्ध्ना नयपतद भूमौ परलम्बीकृतभूषणः
  सुग्रीवः परमप्रीतॊ राघवाय कृताञ्जलिः
 7 इदं चॊवाच धर्मज्ञं कर्मणा तेन हर्षितः
  रामं सर्वास्त्रविदुषां शरेष्ठं शूरम अवस्थितम
 8 सेन्द्रान अपि सुरान सर्वांस तवं बाणैः पुरुषर्षभ
  समर्थः समरे हन्तुं किं पुनर वालिनं परभॊ
 9 येन सप्त महासाला गिरिर भूमिश च दारिताः
  बाणेनैकेन काकुत्स्थ सथाता ते कॊ रणाग्रतः
 10 अद्य मे विगतः शॊकः परीतिर अद्य परा मम
   सुहृदं तवां समासाद्य महेन्द्रवरुणॊपमम
11 तम अद्यैव परियार्थं मे वैरिणं भरातृरूपिणम
   वालिनं जहि काकुत्स्थ मया बद्धॊ ऽयम अञ्जलिः
12 ततॊ रामः परिष्वज्य सुग्रीवं परियदर्शनम
   परत्युवाच महाप्राज्ञॊ लक्ष्मणानुमतं वचः
13 अस्माद गच्छाम किष्किन्धां कषिप्रं गच्छ तवम अग्रतः
   गत्वा चाह्वय सुग्रीव वालिनं भरातृगन्धिनम
14 सर्वे ते तवरितं गत्वा किष्किन्धां वालिनः पुरीम
   वृक्षैर आत्मानम आवृत्य वयतिष्ठन गहने वने
15 सुग्रीवॊ वयनदद घॊरं वालिनॊ हवानकारणात
   गाढं परिहितॊ वेगान नादैर भिन्दन्न इवाम्बरम
16 तं शरुत्वा निनदं भरातुः करुद्धॊ वाली महाबलः
   निष्पपात सुसंरब्धॊ भास्करॊ ऽसततटाद इव
17 ततः सुतुमुलं युद्धं वालिसुग्रीवयॊर अभूत
   गगने गरहयॊर घॊरं बुधाङ्गारकयॊर इव
18 तलैर अशनिकल्पैश च वज्रकल्पैश च मुष्टिभिः
   जघ्नतुः समरे ऽनयॊन्यं भरातरौ करॊधमूर्छितौ
19 ततॊ रामॊ धनुष्पाणिस ताव उभौ समुदीक्ष्य तु
   अन्यॊन्यसदृशौ वीराव उभौ देवाव इवाश्विनौ
20 यन नावगच्छत सुग्रीवं वालिनं वापि राघवः
   ततॊ न कृतवान बुद्धिं मॊक्तुम अन्तकरं शरम
21 एतस्मिन्न अन्तरे भग्नः सुग्रीवस तेन वालिना
   अपश्यन राघवं नाथम ऋश्यमूकं परदुद्रुवे
22 कलान्तॊ रुधिरसिक्ताङ्गः परहारैर जर्जरीकृतः
   वालिनाभिद्रुतः करॊधात परविवेश महावनम
23 तं परविष्टं वनं दृष्ट्वा वाली शापभयात ततः
   मुक्तॊ हय असि तवम इत्य उक्त्वा स निवृत्तॊ महाबलः
24 राघवॊ ऽपि सह भरात्रा सह चैव हनूमता
   तद एव वनम आगच्छत सुग्रीवॊ यत्र वानरः
25 तं समीक्ष्यागतं रामं सुग्रीवः सहलक्ष्मणम
   हरीमान दीनम उवाचेदं वसुधाम अवलॊकयन
26 आह्वयस्वेति माम उक्त्वा दर्शयित्वा च विक्रमम
   वैरिणा घातयित्वा च किम इदानीं तवया कृतम
27 ताम एव वेलां वक्तव्यं तवया राघव तत्त्वतः
   वालिनं न निहन्मीति ततॊ नाहम इतॊ वरजे
28 तस्य चैवं बरुवाणस्य सुग्रीवस्य महात्मनः
   करुणं दीनया वाचा राघवः पुनर अब्रवीत
29 सुग्रीव शरूयतां तातः करॊधश च वयपनीयताम
   कारणं येन बाणॊ ऽयं न मया स विसर्जितः
30 अलंकारेण वेषेण परमाणेन गतेन च
   तवं च सुग्रीव वाली च सदृशौ सथः परस्परम
31 सवरेण वर्चसा चैव परेक्षितेन च वानर
   विक्रमेण च वाक्यैश च वयक्तिं वां नॊपलक्षये
32 ततॊ ऽहं रूपसादृश्यान मॊहितॊ वानरॊत्तम
   नॊत्सृजामि महावेगं शरं शत्रुनिबर्हणम
33 एतन्मुहूर्ते तु मया पश्य वालिनम आहवे
   निरस्तम इषुणैकेन वेष्टमानं महीतले
34 अभिज्ञानं कुरुष्व तवम आत्मनॊ वानरेश्वर
   येन तवाम अभिजानीयां दवन्द्वयुद्धम उपागतम
35 गजपुष्पीम इमां फुल्लाम उत्पाट्य शुभलक्षणाम
   कुरु लक्ष्मण कण्ठे ऽसय सुग्रीवस्य महात्मनः
36 ततॊ गिरितटे जाताम उत्पाट्य कुसुमायुताम
   लक्ष्मणॊ गजपुष्पीं तां तस्य कण्ठे वयसर्जयत
37 स तथा शुशुभे शरीमाँल लतया कण्ठसक्तया
   मालयेव बलाकानां ससंध्य इव तॊयदः
38 विभ्राजमानॊ वपुषा रामवाक्यसमाहितः
   जगाम सह रामेण किष्किन्धां वालिपालिताम


Next: Chapter 13