Sacred Texts  Hinduism  Index 
Book 4 Index
  Previous  Next 

Book 4
Chapter 9

 1 vālī nāma mama bhrātā jyeṣṭhaḥ śatruniṣūdanaḥ
  pitur bahumato nityaṃ mama cāpi tathā purā
 2 pitary uparate 'smākaṃ jyeṣṭho 'yam iti mantribhiḥ
  kapīnām īśvaro rājye kṛtaḥ paramasaṃmataḥ
 3 rājyaṃ praśāsatas tasya pitṛpaitāmahaṃ mahat
  ahaṃ sarveṣu kāleṣu praṇataḥ preṣyavat sthitaḥ
 4 māyāvī nāma tejasvī pūrvajo dundubheḥ sutaḥ
  tena tasya mahad vairaṃ strīkṛtaṃ viśrutaṃ purā
 5 sa tu supte jane rātrau kiṣkindhād vāram āgataḥ
  nardati sma susaṃrabdho vālinaṃ cāhvayad raṇe
 6 prasuptas tu mama bhrātā narditaṃ bhairavasvanam
  śrutvā na mamṛṣe vālī niṣpapāta javāt tadā
 7 sa tu vai niḥsṛtaḥ krodhāt taṃ hantum asurottamam
  vāryamāṇas tataḥ strībhir mayā ca praṇatātmanā
 8 sa tu nirdhūya sarvānno nirjagāma mahābalaḥ
  tato 'ham api sauhārdān niḥsṛto vālinā saha
 9 sa tu me bhrātaraṃ dṛṣṭvā māṃ ca dūrād avasthitam
  asuro jātasaṃtrāsaḥ pradudrāva tadā bhṛśam
 10 tasmin dravati saṃtraste hy āvāṃ drutataraṃ gatau
   prakāśo 'pi kṛto mārgaś candreṇodgacchatā tadā
11 sa tṛṇair āvṛtaṃ durgaṃ dharaṇyā vivaraṃ mahat
   praviveśāsuro vegād āvām āsādya viṣṭhitau
12 taṃ praviṣṭaṃ ripuṃ dṛṣṭvā bilaṃ roṣavaśaṃ gataḥ
   mām uvāca tadā vālī vacanaṃ kṣubhitendriyaḥ
13 iha tvaṃ tiṣṭha sugrīva biladvāri samāhitaḥ
   yāvad atra praviśyāhaṃ nihanmi samare ripum
14 mayā tv etad vacaḥ śrutvā yācitaḥ sa paraṃtapa
   śāpayitvā ca māṃ padbhyāṃ praviveśa bilaṃ tadā
15 tasya praviṣṭasya bilaṃ sāgraḥ saṃvatsaro gataḥ
   sthitasya ca mama dvāri sa kālo vyatyavartata
16 ahaṃ tu naṣṭaṃ taṃ jñātvā snehād āgatasaṃbhramaḥ
   bhrātaraṃ na hi paśyāmi pāpaśaṅki ca me manaḥ
17 atha dīrghasya kālasya bilāt tasmād viniḥsṛtam
   saphenaṃ rudhiraṃ raktam ahaṃ dṛṣṭvā suduḥkhitaḥ
18 nardatām asurāṇāṃ ca dhvanir me śrotram āgataḥ
   nirastasya ca saṃgrāme krośato niḥsvano guroḥ
19 ahaṃ tv avagato buddhyā cihnais tair bhrātaraṃ hatam
   pidhāya ca biladvāraṃ śilayā girimātrayā
   śokārtaś codakaṃ kṛtvā kiṣkindhām āgataḥ sakhe
20 gūhamānasya me tattvaṃ yatnato mantribhiḥ śrutam
   tato 'haṃ taiḥ samāgamya sametair abhiṣecitaḥ
21 rājyaṃ praśāsatas tasya nyāyato mama rāghava
   ājagāma ripuṃ hatvā vālī tam asurottamam
22 abhiṣiktaṃ tu māṃ dṛṣṭvā krodhāt saṃraktalocanaḥ
   madīyān mantriṇo baddhvā paruṣaṃ vākyam abravīt
23 nigrahe 'pi samarthasya taṃ pāpaṃ prati rāghava
   na prāvartata me buddhir bhrātṛgauravayantritā
24 mānayaṃs taṃ mahātmānaṃ yathāvac cābhyavādayam
   uktāś ca nāśiṣas tena saṃtuṣṭenāntarātmanā
 1 वाली नाम मम भराता जयेष्ठः शत्रुनिषूदनः
  पितुर बहुमतॊ नित्यं मम चापि तथा पुरा
 2 पितर्य उपरते ऽसमाकं जयेष्ठॊ ऽयम इति मन्त्रिभिः
  कपीनाम ईश्वरॊ राज्ये कृतः परमसंमतः
 3 राज्यं परशासतस तस्य पितृपैतामहं महत
  अहं सर्वेषु कालेषु परणतः परेष्यवत सथितः
 4 मायावी नाम तेजस्वी पूर्वजॊ दुन्दुभेः सुतः
  तेन तस्य महद वैरं सत्रीकृतं विश्रुतं पुरा
 5 स तु सुप्ते जने रात्रौ किष्किन्धाद वारम आगतः
  नर्दति सम सुसंरब्धॊ वालिनं चाह्वयद रणे
 6 परसुप्तस तु मम भराता नर्दितं भैरवस्वनम
  शरुत्वा न ममृषे वाली निष्पपात जवात तदा
 7 स तु वै निःसृतः करॊधात तं हन्तुम असुरॊत्तमम
  वार्यमाणस ततः सत्रीभिर मया च परणतात्मना
 8 स तु निर्धूय सर्वान्नॊ निर्जगाम महाबलः
  ततॊ ऽहम अपि सौहार्दान निःसृतॊ वालिना सह
 9 स तु मे भरातरं दृष्ट्वा मां च दूराद अवस्थितम
  असुरॊ जातसंत्रासः परदुद्राव तदा भृशम
 10 तस्मिन दरवति संत्रस्ते हय आवां दरुततरं गतौ
   परकाशॊ ऽपि कृतॊ मार्गश चन्द्रेणॊद्गच्छता तदा
11 स तृणैर आवृतं दुर्गं धरण्या विवरं महत
   परविवेशासुरॊ वेगाद आवाम आसाद्य विष्ठितौ
12 तं परविष्टं रिपुं दृष्ट्वा बिलं रॊषवशं गतः
   माम उवाच तदा वाली वचनं कषुभितेन्द्रियः
13 इह तवं तिष्ठ सुग्रीव बिलद्वारि समाहितः
   यावद अत्र परविश्याहं निहन्मि समरे रिपुम
14 मया तव एतद वचः शरुत्वा याचितः स परंतप
   शापयित्वा च मां पद्भ्यां परविवेश बिलं तदा
15 तस्य परविष्टस्य बिलं साग्रः संवत्सरॊ गतः
   सथितस्य च मम दवारि स कालॊ वयत्यवर्तत
16 अहं तु नष्टं तं जञात्वा सनेहाद आगतसंभ्रमः
   भरातरं न हि पश्यामि पापशङ्कि च मे मनः
17 अथ दीर्घस्य कालस्य बिलात तस्माद विनिःसृतम
   सफेनं रुधिरं रक्तम अहं दृष्ट्वा सुदुःखितः
18 नर्दताम असुराणां च धवनिर मे शरॊत्रम आगतः
   निरस्तस्य च संग्रामे करॊशतॊ निःस्वनॊ गुरॊः
19 अहं तव अवगतॊ बुद्ध्या चिह्नैस तैर भरातरं हतम
   पिधाय च बिलद्वारं शिलया गिरिमात्रया
   शॊकार्तश चॊदकं कृत्वा किष्किन्धाम आगतः सखे
20 गूहमानस्य मे तत्त्वं यत्नतॊ मन्त्रिभिः शरुतम
   ततॊ ऽहं तैः समागम्य समेतैर अभिषेचितः
21 राज्यं परशासतस तस्य नयायतॊ मम राघव
   आजगाम रिपुं हत्वा वाली तम असुरॊत्तमम
22 अभिषिक्तं तु मां दृष्ट्वा करॊधात संरक्तलॊचनः
   मदीयान मन्त्रिणॊ बद्ध्वा परुषं वाक्यम अब्रवीत
23 निग्रहे ऽपि समर्थस्य तं पापं परति राघव
   न परावर्तत मे बुद्धिर भरातृगौरवयन्त्रिता
24 मानयंस तं महात्मानं यथावच चाभ्यवादयम
   उक्ताश च नाशिषस तेन संतुष्टेनान्तरात्मना


Next: Chapter 10