Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 60

 1 sa dīno dīnayā vācā lakṣmaṇaṃ vākyam abravīt
  śīghraṃ lakṣmaṇa jānīhi gatvā godāvarīṃ nadīm
  api godāvarīṃ sītā padmāny ānayituṃ gatā
 2 evam uktas tu rāmeṇa lakṣmaṇaḥ punar eva hi
  nadīṃ godāvarīṃ ramyāṃ jagāma laghuvikramaḥ
 3 tāṃ lakṣmaṇas tīrthavatīṃ vicitvā rāmam abravīt
  naināṃ paśyāmi tīrtheṣu krośato na śṛṇoti me
 4 kaṃ nu sā deśam āpannā vaidehī kleśanāśinī
  na hi taṃ vedmi vai rāma yatra sā tanumadhyamā
 5 lakṣmaṇasya vacaḥ śrutvā dīnaḥ saṃtāpa mohitaḥ
  rāmaḥ samabhicakrāma svayaṃ godāvarīṃ nadīm
 6 sa tām upasthito rāmaḥ kva sītety evam abravīt
 7 bhūtāni rākṣasendreṇa vadhārheṇa hṛtām api
  na tāṃ śaśaṃsū rāmāya tathā godāvarī nadī
 8 tataḥ pracoditā bhūtaiḥ śaṃsāsmai tāṃ priyām iti
  na ca sābhyavadat sītāṃ pṛṣṭā rāmeṇa śocitā
 9 rāvaṇasya ca tad rūpaṃ karmāṇi ca durātmanaḥ
  dhyātvā bhayāt tu vaidehīṃ sā nadī na śaśaṃsa tām
 10 nirāśas tu tayā nadyā sītāyā darśane kṛtaḥ
   uvāca rāmaḥ saumitriṃ sītādarśanakarśitaḥ
11 kiṃ nu lakṣmaṇa vakṣyāmi sametya janakaṃ vacaḥ
   mātaraṃ caiva vaidehyā vinā tām aham apriyam
12 yā me rājyavihīnasya vane vanyena jīvataḥ
   sarvaṃ vyapanayac chokaṃ vaidehī kva nu sā gatā
13 jñātipakṣavihīnasya rājaputrīm apaśyataḥ
   manye dīrghā bhaviṣyanti rātrayo mama jāgrataḥ
14 godāvarīṃ janasthānam imaṃ prasravaṇaṃ girim
   sarvāṇy anucariṣyāmi yadi sītā hi dṛśyate
15 evaṃ saṃbhāṣamāṇau tāv anyonyaṃ bhrātarāv ubhau
   vasuṃdharāyāṃ patitaṃ puṣpamārgam apaśyatām
16 tāṃ puṣpavṛṣṭiṃ patitāṃ dṛṣṭvā rāmo mahītale
   uvāca lakṣmaṇaṃ vīro duḥkhito duḥkhitaṃ vacaḥ
17 abhijānāmi puṣpāṇi tānīmāmīha lakṣmaṇa
   apinaddhāni vaidehyā mayā dattāni kānane
18 evam uktvā mahābāhur lakṣmaṇaṃ puruṣarṣabham
   kruddho 'bravīd giriṃ tatra siṃhaḥ kṣudramṛgaṃ yathā
19 tāṃ hemavarṇāṃ hemābhāṃ sītāṃ darśaya parvata
   yāvat sānūni sarvāṇi na te vidhvaṃsayāmy aham
20 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi
   asevyaḥ satataṃ caiva nistṛṇadrumapallavaḥ
21 imāṃ vā saritaṃ cādya śoṣayiṣyāmi lakṣmaṇa
   yadi nākhyāti me sītām adya candranibhānanām
22 evaṃ sa ruṣito rāmo didhakṣann iva cakṣuṣā
   dadarśa bhūmau niṣkrāntaṃ rākṣasasya padaṃ mahat
23 sa samīkṣya parikrāntaṃ sītāyā rākṣasasya ca
   saṃbhrāntahṛdayo rāmaḥ śaśaṃsa bhrātaraṃ priyam
24 paśya lakṣmaṇa vaidehyāḥ śīrṇāḥ kanakabindavaḥ
   bhūṣaṇānāṃ hi saumitre mālyāni vividhāni ca
25 taptabindunikāśaiś ca citraiḥ kṣatajabindubhiḥ
   āvṛtaṃ paśya saumitre sarvato dharaṇītalam
26 manye lakṣmaṇa vaidehī rākṣasaiḥ kāmarūpibhiḥ
   bhittvā bhittvā vibhaktā vā bhakṣitā vā bhaviṣyati
27 tasya nimittaṃ vaidehyā dvayor vivadamānayoḥ
   babhūva yuddhaṃ saumitre ghoraṃ rākṣasayor iha
28 muktāmaṇicitaṃ cedaṃ tapanīyavibhūṣitam
   dharaṇyāṃ patitaṃ saumya kasya bhagnaṃ mahad dhanuḥ
29 taruṇādityasaṃkāśaṃ vaidūryagulikācitam
   viśīrṇaṃ patitaṃ bhūmau kavacaṃ kasya kāñcanam
30 chatraṃ śataśalākaṃ ca divyamālyopaśobhitam
   bhagnadaṇḍam idaṃ kasya bhūmau saumya nipātitam
31 kāñcanoraśchadāś ceme piśācavadanāḥ kharāḥ
   bhīmarūpā mahākāyāḥ kasya vā nihatā raṇe
32 dīptapāvakasaṃkāśo dyutimān samaradhvajaḥ
   apaviddhaś ca bhagnaś ca kasya sāṃgrāmiko rathaḥ
33 rathākṣamātrā viśikhās tapanīyavibhūṣaṇāḥ
   kasyeme 'bhihatā bāṇāḥ prakīrṇā ghorakarmaṇaḥ
34 vairaṃ śataguṇaṃ paśya mamedaṃ jīvitāntakam
   sughorahṛdayaiḥ saumya rākṣasaiḥ kāmarūpibhiḥ
35 hṛtā mṛtā vā sītā hi bhakṣitā vā tapasvinī
   na dharmas trāyate sītāṃ hriyamāṇāṃ mahāvane
36 bhakṣitāyāṃ hi vaidehyāṃ hṛtāyām api lakṣmaṇa
   ke hi loke priyaṃ kartuṃ śaktāḥ saumya mameśvarāḥ
37 kartāram api lokānāṃ śūraṃ karuṇavedinam
   ajñānād avamanyeran sarvabhūtāni lakṣmaṇa
38 mṛduṃ lokahite yuktaṃ dāntaṃ karuṇavedinam
   nirvīrya iti manyante nūnaṃ māṃ tridaśeśvarāḥ
39 māṃ prāpya hi guṇo doṣaḥ saṃvṛttaḥ paśya lakṣmaṇa
   adyaiva sarvabhūtānāṃ rakṣasām abhavāya ca
   saṃhṛtyaiva śaśijyotsnāṃ mahān sūrya ivoditaḥ
40 naiva yakṣā na gandharvā na piśācā na rākṣasāḥ
   kiṃnarā vā manuṣyā vā sukhaṃ prāpsyanti lakṣmaṇa
41 mamāstrabāṇasaṃpūrṇam ākāśaṃ paśya lakṣmaṇa
   niḥsaṃpātaṃ kariṣyāmi hy adya trailokyacāriṇām
42 saṃniruddhagrahagaṇam āvāritaniśākaram
   vipranaṣṭānalamarudbhāskaradyutisaṃvṛtam
43 vinirmathitaśailāgraṃ śuṣyamāṇajalāśayam
   dhvastadrumalatāgulmaṃ vipraṇāśitasāgaram
44 na tāṃ kuśalinīṃ sītāṃ pradāsyanti mameśvarāḥ
   asmin muhūrte saumitre mama drakṣyanti vikramam
45 nākāśam utpatiṣyanti sarvabhūtāni lakṣmaṇa
   mama cāpaguṇān muktair bāṇajālair nirantaram
46 arditaṃ mama nārācair dhvastabhrāntamṛgadvijam
   samākulam amaryādaṃ jagat paśyādya lakṣmaṇa
47 ākarṇapūrṇair iṣubhir jīvalokaṃ durāvaraiḥ
   kariṣye maithilīhetor apiśācam arākṣasaṃ
48 mama roṣaprayuktānāṃ sāyakānāṃ balaṃ surāḥ
   drakṣyanty adya vimuktānām amarṣād dūragāminām
49 naiva devā na daiteyā na piśācā na rākṣasāḥ
   bhaviṣyanti mama krodhāt trailokye vipraṇāśite
50 devadānavayakṣāṇāṃ lokā ye rakṣasām api
   bahudhā nipatiṣyanti bāṇaughaiḥ śakulīkṛtāḥ
   nirmaryādān imāṁl lokān kariṣyāmy adya sāyakaiḥ
51 yathā jarā yathā mṛtyur yathākālo yathāvidhiḥ
   nityaṃ na pratihanyante sarvabhūteṣu lakṣmaṇa
   tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam
52 pureva me cārudatīm aninditāṃ; diśanti sītāṃ yadi nādya maithilīm
   sadevagandharvamanuṣya pannagaṃ; jagat saśailaṃ parivartayāmy aham
 1 स दीनॊ दीनया वाचा लक्ष्मणं वाक्यम अब्रवीत
  शीघ्रं लक्ष्मण जानीहि गत्वा गॊदावरीं नदीम
  अपि गॊदावरीं सीता पद्मान्य आनयितुं गता
 2 एवम उक्तस तु रामेण लक्ष्मणः पुनर एव हि
  नदीं गॊदावरीं रम्यां जगाम लघुविक्रमः
 3 तां लक्ष्मणस तीर्थवतीं विचित्वा रामम अब्रवीत
  नैनां पश्यामि तीर्थेषु करॊशतॊ न शृणॊति मे
 4 कं नु सा देशम आपन्ना वैदेही कलेशनाशिनी
  न हि तं वेद्मि वै राम यत्र सा तनुमध्यमा
 5 लक्ष्मणस्य वचः शरुत्वा दीनः संताप मॊहितः
  रामः समभिचक्राम सवयं गॊदावरीं नदीम
 6 स ताम उपस्थितॊ रामः कव सीतेत्य एवम अब्रवीत
 7 भूतानि राक्षसेन्द्रेण वधार्हेण हृताम अपि
  न तां शशंसू रामाय तथा गॊदावरी नदी
 8 ततः परचॊदिता भूतैः शंसास्मै तां परियाम इति
  न च साभ्यवदत सीतां पृष्टा रामेण शॊचिता
 9 रावणस्य च तद रूपं कर्माणि च दुरात्मनः
  धयात्वा भयात तु वैदेहीं सा नदी न शशंस ताम
 10 निराशस तु तया नद्या सीताया दर्शने कृतः
   उवाच रामः सौमित्रिं सीतादर्शनकर्शितः
11 किं नु लक्ष्मण वक्ष्यामि समेत्य जनकं वचः
   मातरं चैव वैदेह्या विना ताम अहम अप्रियम
12 या मे राज्यविहीनस्य वने वन्येन जीवतः
   सर्वं वयपनयच छॊकं वैदेही कव नु सा गता
13 जञातिपक्षविहीनस्य राजपुत्रीम अपश्यतः
   मन्ये दीर्घा भविष्यन्ति रात्रयॊ मम जाग्रतः
14 गॊदावरीं जनस्थानम इमं परस्रवणं गिरिम
   सर्वाण्य अनुचरिष्यामि यदि सीता हि दृश्यते
15 एवं संभाषमाणौ ताव अन्यॊन्यं भरातराव उभौ
   वसुंधरायां पतितं पुष्पमार्गम अपश्यताम
16 तां पुष्पवृष्टिं पतितां दृष्ट्वा रामॊ महीतले
   उवाच लक्ष्मणं वीरॊ दुःखितॊ दुःखितं वचः
17 अभिजानामि पुष्पाणि तानीमामीह लक्ष्मण
   अपिनद्धानि वैदेह्या मया दत्तानि कानने
18 एवम उक्त्वा महाबाहुर लक्ष्मणं पुरुषर्षभम
   करुद्धॊ ऽबरवीद गिरिं तत्र सिंहः कषुद्रमृगं यथा
19 तां हेमवर्णां हेमाभां सीतां दर्शय पर्वत
   यावत सानूनि सर्वाणि न ते विध्वंसयाम्य अहम
20 मम बाणाग्निनिर्दग्धॊ भस्मीभूतॊ भविष्यसि
   असेव्यः सततं चैव निस्तृणद्रुमपल्लवः
21 इमां वा सरितं चाद्य शॊषयिष्यामि लक्ष्मण
   यदि नाख्याति मे सीताम अद्य चन्द्रनिभाननाम
22 एवं स रुषितॊ रामॊ दिधक्षन्न इव चक्षुषा
   ददर्श भूमौ निष्क्रान्तं राक्षसस्य पदं महत
23 स समीक्ष्य परिक्रान्तं सीताया राक्षसस्य च
   संभ्रान्तहृदयॊ रामः शशंस भरातरं परियम
24 पश्य लक्ष्मण वैदेह्याः शीर्णाः कनकबिन्दवः
   भूषणानां हि सौमित्रे माल्यानि विविधानि च
25 तप्तबिन्दुनिकाशैश च चित्रैः कषतजबिन्दुभिः
   आवृतं पश्य सौमित्रे सर्वतॊ धरणीतलम
26 मन्ये लक्ष्मण वैदेही राक्षसैः कामरूपिभिः
   भित्त्वा भित्त्वा विभक्ता वा भक्षिता वा भविष्यति
27 तस्य निमित्तं वैदेह्या दवयॊर विवदमानयॊः
   बभूव युद्धं सौमित्रे घॊरं राक्षसयॊर इह
28 मुक्तामणिचितं चेदं तपनीयविभूषितम
   धरण्यां पतितं सौम्य कस्य भग्नं महद धनुः
29 तरुणादित्यसंकाशं वैदूर्यगुलिकाचितम
   विशीर्णं पतितं भूमौ कवचं कस्य काञ्चनम
30 छत्रं शतशलाकं च दिव्यमाल्यॊपशॊभितम
   भग्नदण्डम इदं कस्य भूमौ सौम्य निपातितम
31 काञ्चनॊरश्छदाश चेमे पिशाचवदनाः खराः
   भीमरूपा महाकायाः कस्य वा निहता रणे
32 दीप्तपावकसंकाशॊ दयुतिमान समरध्वजः
   अपविद्धश च भग्नश च कस्य सांग्रामिकॊ रथः
33 रथाक्षमात्रा विशिखास तपनीयविभूषणाः
   कस्येमे ऽभिहता बाणाः परकीर्णा घॊरकर्मणः
34 वैरं शतगुणं पश्य ममेदं जीवितान्तकम
   सुघॊरहृदयैः सौम्य राक्षसैः कामरूपिभिः
35 हृता मृता वा सीता हि भक्षिता वा तपस्विनी
   न धर्मस तरायते सीतां हरियमाणां महावने
36 भक्षितायां हि वैदेह्यां हृतायाम अपि लक्ष्मण
   के हि लॊके परियं कर्तुं शक्ताः सौम्य ममेश्वराः
37 कर्तारम अपि लॊकानां शूरं करुणवेदिनम
   अज्ञानाद अवमन्येरन सर्वभूतानि लक्ष्मण
38 मृदुं लॊकहिते युक्तं दान्तं करुणवेदिनम
   निर्वीर्य इति मन्यन्ते नूनं मां तरिदशेश्वराः
39 मां पराप्य हि गुणॊ दॊषः संवृत्तः पश्य लक्ष्मण
   अद्यैव सर्वभूतानां रक्षसाम अभवाय च
   संहृत्यैव शशिज्यॊत्स्नां महान सूर्य इवॊदितः
40 नैव यक्षा न गन्धर्वा न पिशाचा न राक्षसाः
   किंनरा वा मनुष्या वा सुखं पराप्स्यन्ति लक्ष्मण
41 ममास्त्रबाणसंपूर्णम आकाशं पश्य लक्ष्मण
   निःसंपातं करिष्यामि हय अद्य तरैलॊक्यचारिणाम
42 संनिरुद्धग्रहगणम आवारितनिशाकरम
   विप्रनष्टानलमरुद्भास्करद्युतिसंवृतम
43 विनिर्मथितशैलाग्रं शुष्यमाणजलाशयम
   धवस्तद्रुमलतागुल्मं विप्रणाशितसागरम
44 न तां कुशलिनीं सीतां परदास्यन्ति ममेश्वराः
   अस्मिन मुहूर्ते सौमित्रे मम दरक्ष्यन्ति विक्रमम
45 नाकाशम उत्पतिष्यन्ति सर्वभूतानि लक्ष्मण
   मम चापगुणान मुक्तैर बाणजालैर निरन्तरम
46 अर्दितं मम नाराचैर धवस्तभ्रान्तमृगद्विजम
   समाकुलम अमर्यादं जगत पश्याद्य लक्ष्मण
47 आकर्णपूर्णैर इषुभिर जीवलॊकं दुरावरैः
   करिष्ये मैथिलीहेतॊर अपिशाचम अराक्षसं
48 मम रॊषप्रयुक्तानां सायकानां बलं सुराः
   दरक्ष्यन्त्य अद्य विमुक्तानाम अमर्षाद दूरगामिनाम
49 नैव देवा न दैतेया न पिशाचा न राक्षसाः
   भविष्यन्ति मम करॊधात तरैलॊक्ये विप्रणाशिते
50 देवदानवयक्षाणां लॊका ये रक्षसाम अपि
   बहुधा निपतिष्यन्ति बाणौघैः शकुलीकृताः
   निर्मर्यादान इमाँल लॊकान करिष्याम्य अद्य सायकैः
51 यथा जरा यथा मृत्युर यथाकालॊ यथाविधिः
   नित्यं न परतिहन्यन्ते सर्वभूतेषु लक्ष्मण
   तथाहं करॊधसंयुक्तॊ न निवार्यॊ ऽसम्य असंशयम
52 पुरेव मे चारुदतीम अनिन्दितां; दिशन्ति सीतां यदि नाद्य मैथिलीम
   सदेवगन्धर्वमनुष्य पन्नगं; जगत सशैलं परिवर्तयाम्य अहम


Next: Chapter 61