Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 27

 1 nihataṃ dūṣaṇaṃ dṛṣṭvā raṇe triśirasā saha
  kharasyāpy abhavat trāso dṛṣṭvā rāmasya vikramam
 2 sa dṛṣṭvā rākṣasaṃ sainyam aviṣahyaṃ mahābalam
  hatam ekena rāmeṇa dūṣaṇas triśirā api
 3 tad balaṃ hatabhūyiṣṭhaṃ vimanāḥ prekṣya rākṣasaḥ
  āsasāda kharo rāmaṃ namucir vāsavaṃ yathā
 4 vikṛṣya balavac cāpaṃ nārācān raktabhojanān
  kharaś cikṣepa rāmāya kruddhān āśīviṣān iva
 5 jyāṃ vidhunvan subahuśaḥ śikṣayāstrāṇi darśayan
  cacāra samare mārgāñ śarai rathagataḥ kharaḥ
 6 sa sarvāś ca diśo bāṇaiḥ pradiśaś ca mahārathaḥ
  pūrayām āsa taṃ dṛṣṭvā rāmo 'pi sumahad dhanuḥ
 7 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ
  nabhaś cakārāvivaraṃ parjanya iva vṛṣṭibhiḥ
 8 tad babhūva śitair bāṇaiḥ khararāmavisarjitaiḥ
  paryākāśam anākāśaṃ sarvataḥ śarasaṃkulam
 9 śarajālāvṛtaḥ sūryo na tadā sma prakāśate
  anyonyavadhasaṃrambhād ubhayoḥ saṃprayudhyatoḥ
 10 tato nālīkanārācais tīkṣṇāgraiś ca vikarṇibhiḥ
   ājaghāna raṇe rāmaṃ totrair iva mahādvipam
11 taṃ rathasthaṃ dhanuṣpāṇiṃ rākṣasaṃ paryavasthitam
   dadṛśuḥ sarvabhūtāni pāśahastam ivāntakam
12 taṃ siṃham iva vikrāntaṃ siṃhavikrāntagāminam
   dṛṣṭvā nodvijate rāmaḥ siṃhaḥ kṣudramṛgaṃ yathā
13 tataḥ sūryanikāśena rathena mahatā kharaḥ
   āsasāda raṇe rāmaṃ pataṅga iva pāvakam
14 tato 'sya saśaraṃ cāpaṃ muṣṭideśe mahātmanaḥ
   kharaś ciccheda rāmasya darśayan pāṇilāghavam
15 sa punas tv aparān sapta śarān ādāya varmaṇi
   nijaghāna raṇe kruddhaḥ śakrāśanisamaprabhān
16 tatas tat prahataṃ bāṇaiḥ kharamuktaiḥ suparvabhiḥ
   papāta kavacaṃ bhūmau rāmasyādityavarcasaḥ
17 sa śarair arpitaḥ kruddhaḥ sarvagātreṣu rāghavaḥ
   rarāja samare rāmo vidhūmo 'gnir iva jvalan
18 tato gambhīranirhrādaṃ rāmaḥ śatrunibarhaṇaḥ
   cakārāntāya sa ripoḥ sajyam anyan mahad dhanuḥ
19 sumahad vaiṣṇavaṃ yat tad atisṛṣṭaṃ maharṣiṇā
   varaṃ tad dhanur udyamya kharaṃ samabhidhāvata
20 tataḥ kanakapuṅkhais tu śaraiḥ saṃnataparvabhiḥ
   ciccheda rāmaḥ saṃkruddhaḥ kharasya samare dhvajam
21 sa darśanīyo bahudhā vicchinnaḥ kāñcano dhvajaḥ
   jagāma dharaṇīṃ sūryo devatānām ivājñayā
22 taṃ caturbhiḥ kharaḥ kruddho rāmaṃ gātreṣu mārgaṇaiḥ
   vivyādha hṛdi marmajño mātaṅgam iva tomaraiḥ
23 sa rāmo bahubhir bāṇaiḥ kharakārmukaniḥsṛtaiḥ
   viddho rudhirasiktāṅgo babhūva ruṣito bhṛśam
24 sa dhanur dhanvināṃ śreṣṭhaḥ pragṛhya paramāhave
   mumoca parameṣvāsaḥ ṣaṭ śarān abhilakṣitān
25 śirasy ekena bāṇena dvābhyāṃ bāhvor athārpayat
   tribhiś candrārdhavaktraiś ca vakṣasy abhijaghāna ha
26 tataḥ paścān mahātejā nārācān bhāskaropamān
   jighāṃsū rākṣasaṃ kruddhas trayodaśa śilāśitān
27 tato 'sya yugam ekena caturbhiś caturo hayān
   ṣaṣṭhena ca śiraḥ saṃkhye ciccheda kharasāratheḥ
28 tribhis triveṇuṃ balavān dvābhyām akṣaṃ mahābalaḥ
   dvādaśena tu bāṇena kharasya saśaraṃ dhanuḥ
   chittvā vajranikāśena rāghavaḥ prahasann iva
   trayodaśenendrasamo bibheda samare kharam
29 prabhagnadhanvā viratho hatāśvo hatasārathiḥ
   gadāpāṇir avaplutya tasthau bhūmau kharas tadā
30 tat karma rāmasya mahārathasya; sametya devāś ca maharṣayaś ca
   apūjayan prāñjalayaḥ prahṛṣṭās; tadā vimānāgragatāḥ sametāḥ
 1 निहतं दूषणं दृष्ट्वा रणे तरिशिरसा सह
  खरस्याप्य अभवत तरासॊ दृष्ट्वा रामस्य विक्रमम
 2 स दृष्ट्वा राक्षसं सैन्यम अविषह्यं महाबलम
  हतम एकेन रामेण दूषणस तरिशिरा अपि
 3 तद बलं हतभूयिष्ठं विमनाः परेक्ष्य राक्षसः
  आससाद खरॊ रामं नमुचिर वासवं यथा
 4 विकृष्य बलवच चापं नाराचान रक्तभॊजनान
  खरश चिक्षेप रामाय करुद्धान आशीविषान इव
 5 जयां विधुन्वन सुबहुशः शिक्षयास्त्राणि दर्शयन
  चचार समरे मार्गाञ शरै रथगतः खरः
 6 स सर्वाश च दिशॊ बाणैः परदिशश च महारथः
  पूरयाम आस तं दृष्ट्वा रामॊ ऽपि सुमहद धनुः
 7 स सायकैर दुर्विषहैः सस्फुलिङ्गैर इवाग्निभिः
  नभश चकाराविवरं पर्जन्य इव वृष्टिभिः
 8 तद बभूव शितैर बाणैः खररामविसर्जितैः
  पर्याकाशम अनाकाशं सर्वतः शरसंकुलम
 9 शरजालावृतः सूर्यॊ न तदा सम परकाशते
  अन्यॊन्यवधसंरम्भाद उभयॊः संप्रयुध्यतॊः
 10 ततॊ नालीकनाराचैस तीक्ष्णाग्रैश च विकर्णिभिः
   आजघान रणे रामं तॊत्रैर इव महाद्विपम
11 तं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम
   ददृशुः सर्वभूतानि पाशहस्तम इवान्तकम
12 तं सिंहम इव विक्रान्तं सिंहविक्रान्तगामिनम
   दृष्ट्वा नॊद्विजते रामः सिंहः कषुद्रमृगं यथा
13 ततः सूर्यनिकाशेन रथेन महता खरः
   आससाद रणे रामं पतङ्ग इव पावकम
14 ततॊ ऽसय सशरं चापं मुष्टिदेशे महात्मनः
   खरश चिच्छेद रामस्य दर्शयन पाणिलाघवम
15 स पुनस तव अपरान सप्त शरान आदाय वर्मणि
   निजघान रणे करुद्धः शक्राशनिसमप्रभान
16 ततस तत परहतं बाणैः खरमुक्तैः सुपर्वभिः
   पपात कवचं भूमौ रामस्यादित्यवर्चसः
17 स शरैर अर्पितः करुद्धः सर्वगात्रेषु राघवः
   रराज समरे रामॊ विधूमॊ ऽगनिर इव जवलन
18 ततॊ गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः
   चकारान्ताय स रिपॊः सज्यम अन्यन महद धनुः
19 सुमहद वैष्णवं यत तद अतिसृष्टं महर्षिणा
   वरं तद धनुर उद्यम्य खरं समभिधावत
20 ततः कनकपुङ्खैस तु शरैः संनतपर्वभिः
   चिच्छेद रामः संक्रुद्धः खरस्य समरे धवजम
21 स दर्शनीयॊ बहुधा विच्छिन्नः काञ्चनॊ धवजः
   जगाम धरणीं सूर्यॊ देवतानाम इवाज्ञया
22 तं चतुर्भिः खरः करुद्धॊ रामं गात्रेषु मार्गणैः
   विव्याध हृदि मर्मज्ञॊ मातङ्गम इव तॊमरैः
23 स रामॊ बहुभिर बाणैः खरकार्मुकनिःसृतैः
   विद्धॊ रुधिरसिक्ताङ्गॊ बभूव रुषितॊ भृशम
24 स धनुर धन्विनां शरेष्ठः परगृह्य परमाहवे
   मुमॊच परमेष्वासः षट शरान अभिलक्षितान
25 शिरस्य एकेन बाणेन दवाभ्यां बाह्वॊर अथार्पयत
   तरिभिश चन्द्रार्धवक्त्रैश च वक्षस्य अभिजघान ह
26 ततः पश्चान महातेजा नाराचान भास्करॊपमान
   जिघांसू राक्षसं करुद्धस तरयॊदश शिलाशितान
27 ततॊ ऽसय युगम एकेन चतुर्भिश चतुरॊ हयान
   षष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः
28 तरिभिस तरिवेणुं बलवान दवाभ्याम अक्षं महाबलः
   दवादशेन तु बाणेन खरस्य सशरं धनुः
   छित्त्वा वज्रनिकाशेन राघवः परहसन्न इव
   तरयॊदशेनेन्द्रसमॊ बिभेद समरे खरम
29 परभग्नधन्वा विरथॊ हताश्वॊ हतसारथिः
   गदापाणिर अवप्लुत्य तस्थौ भूमौ खरस तदा
30 तत कर्म रामस्य महारथस्य; समेत्य देवाश च महर्षयश च
   अपूजयन पराञ्जलयः परहृष्टास; तदा विमानाग्रगताः समेताः


Next: Chapter 28