Sacred Texts  Hinduism  Index 
Book 3 Index
  Previous  Next 

Book 3
Chapter 13

 1 atha pañcavaṭīṃ gacchann antarā raghunandanaḥ
  āsasāda mahākāyaṃ gṛdhraṃ bhīmaparākramam
 2 taṃ dṛṣṭvā tau mahābhāgau vanasthaṃ rāmalakṣmaṇau
  menāte rākṣasaṃ pakṣiṃ bruvāṇau ko bhavān iti
 3 sa tau madhurayā vācā saumyayā prīṇayann iva
  uvāca vatsa māṃ viddhi vayasyaṃ pitur ātmanaḥ
 4 sa taṃ pitṛsakhaṃ buddhvā pūjayām āsa rāghavaḥ
  sa tasya kulam avyagram atha papraccha nāma ca
 5 rāmasya vacanaṃ śrutvā kulam ātmānam eva ca
  ācacakṣe dvijas tasmai sarvabhūtasamudbhavam
 6 pūrvakāle mahābāho ye prajāpatayo 'bhavan
  tān me nigadataḥ sarvān āditaḥ śṛṇu rāghava
 7 kardamaḥ prathamas teṣāṃ vikṛtas tadanantaram
  śeṣaś ca saṃśrayaś caiva bahuputraś ca vīryavān
 8 sthāṇur marīcir atriś ca kratuś caiva mahābalaḥ
  pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā
 9 dakṣo vivasvān aparo 'riṣṭanemiś ca rāghava
  kaśyapaś ca mahātejās teṣām āsīc ca paścimaḥ
 10 prajāpates tu dakṣasya babhūvur iti naḥ śrutam
   ṣaṣṭir duhitaro rāma yaśasvinyo mahāyaśaḥ
11 kaśyapaḥ pratijagrāha tāsām aṣṭau sumadhyamāḥ
   aditiṃ ca ditiṃ caiva danūm api ca kālakām
12 tāmrāṃ krodhavaśāṃ caiva manuṃ cāpy analām api
   tās tu kanyās tataḥ prītaḥ kaśyapaḥ punar abravīt
13 putrāṃs trailokyabhartṝn vai janayiṣyatha mat samān
   aditis tan manā rāma ditiś ca danur eva ca
14 kālakā ca mahābāho śeṣās tv amanaso 'bhavan
   adityāṃ jajñire devās trayastriṃśad ariṃdama
15 ādityā vasavo rudrā aśvinau ca paraṃtapa
   ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ
16 teṣām iyaṃ vasumatī purāsīt savanārṇavā
   danus tv ajanayat putram aśvagrīvam ariṃdama
17 narakaṃ kālakaṃ caiva kālakāpi vyajāyata
   krauñcīṃ bhāsīṃ tathā śyenīṃ dhṛtarāṣṭrīṃ tathā śukīm
18 tāmrāpi suṣuve kanyāḥ pañcaitā lokaviśrutāḥ
   ulūkāñ janayat krauñcī bhāsī bhāsān vyajāyata
19 śyenī śyenāṃś ca gṛdhrāṃś ca vyajāyata sutejasaḥ
   dhṛtarāṣṭrī tu haṃsāṃś ca kalahaṃsāṃś ca sarvaśaḥ
20 cakravākāṃś ca bhadraṃ te vijajñe sāpi bhāminī
   śukī natāṃ vijajñe tu natāyā vinatā sutā
21 daśakrodhavaśā rāma vijajñe 'py ātmasaṃbhavāḥ
   mṛgīṃ ca mṛgamandāṃ ca harīṃ bhadramadām api
22 mātaṅgīm atha śārdūlīṃ śvetāṃ ca surabhīṃ tathā
   sarvalakṣaṇasaṃpannāṃ surasāṃ kadrukām api
23 apatyaṃ tu mṛgāḥ sarve mṛgyā naravarottama
   ṛṣkāś ca mṛgamandāyāḥ sṛmarāś camarās tathā
24 tatas tv irāvatīṃ nāma jajñe bhadramadā sutām
   tasyās tv airāvataḥ putro lokanātho mahāgajaḥ
25 haryāś ca harayo 'patyaṃ vānarāś ca tapasvinaḥ
   golāṅgūlāṃś ca śārdūlī vyāghrāṃś cājanayat sutān
26 mātaṅgyās tv atha mātaṅgā apatyaṃ manujarṣabha
   diśāgajaṃ tu śvetākṣaṃ śvetā vyajanayat sutam
27 tato duhitarau rāma surabhir devy ajāyata
   rohiṇīṃ nāma bhadraṃ te gandharvīṃ ca yaśasvinīm
28 rohiṇy ajanayad gā vai gandharvī vājinaḥ sutān
   surasājanayan nāgān rāma kadrūś ca pannagān
29 manur manuṣyāñ janayat kaśyapasya mahātmanaḥ
   brāhmaṇān kṣatriyān vaiśyāñ śūdrāṃś ca manujarṣabha
30 mukhato brāhmaṇā jātā urasaḥ kṣatriyās tathā
   ūrubhyāṃ jajñire vaiśyāḥ padbhyāṃ śūdrā iti śrutiḥ
31 sarvān puṇyaphalān vṛkṣān analāpi vyajāyata
   vinatā ca śukī pautrī kadrūś ca surasā svasā
32 kadrūr nāgasahaskraṃ tu vijajñe dharaṇīdharam
   dvau putrau vinatāyās tu garuḍo 'ruṇa eva ca
33 tasmāj jāto 'ham aruṇāt saṃpātiś ca mamāgrajaḥ
   jaṭāyur iti māṃ viddhi śyenīputram ariṃdama
34 so 'haṃ vāsasahāyas te bhaviṣyāmi yadīcchasi
   sītāṃ ca tāta rakṣiṣye tvayi yāte salakṣmaṇe
35 jaṭāyuṣaṃ tu pratipūjya rāghavo; mudā pariṣvajya ca saṃnato 'bhavat
   pitur hi śuśrāva sakhitvam ātmavāñ; jaṭāyuṣā saṃkathitaṃ punaḥ punaḥ
36 sa tatra sītāṃ paridāya maithilīṃ; sahaiva tenātibalena pakṣiṇā
   jagāma tāṃ pañcavaṭīṃ salakṣmaṇo; ripūn didhakṣañ śalabhān ivānalaḥ
 1 अथ पञ्चवटीं गच्छन्न अन्तरा रघुनन्दनः
  आससाद महाकायं गृध्रं भीमपराक्रमम
 2 तं दृष्ट्वा तौ महाभागौ वनस्थं रामलक्ष्मणौ
  मेनाते राक्षसं पक्षिं बरुवाणौ कॊ भवान इति
 3 स तौ मधुरया वाचा सौम्यया परीणयन्न इव
  उवाच वत्स मां विद्धि वयस्यं पितुर आत्मनः
 4 स तं पितृसखं बुद्ध्वा पूजयाम आस राघवः
  स तस्य कुलम अव्यग्रम अथ पप्रच्छ नाम च
 5 रामस्य वचनं शरुत्वा कुलम आत्मानम एव च
  आचचक्षे दविजस तस्मै सर्वभूतसमुद्भवम
 6 पूर्वकाले महाबाहॊ ये परजापतयॊ ऽभवन
  तान मे निगदतः सर्वान आदितः शृणु राघव
 7 कर्दमः परथमस तेषां विकृतस तदनन्तरम
  शेषश च संश्रयश चैव बहुपुत्रश च वीर्यवान
 8 सथाणुर मरीचिर अत्रिश च करतुश चैव महाबलः
  पुलस्त्यश चाङ्गिराश चैव परचेताः पुलहस तथा
 9 दक्षॊ विवस्वान अपरॊ ऽरिष्टनेमिश च राघव
  कश्यपश च महातेजास तेषाम आसीच च पश्चिमः
 10 परजापतेस तु दक्षस्य बभूवुर इति नः शरुतम
   षष्टिर दुहितरॊ राम यशस्विन्यॊ महायशः
11 कश्यपः परतिजग्राह तासाम अष्टौ सुमध्यमाः
   अदितिं च दितिं चैव दनूम अपि च कालकाम
12 ताम्रां करॊधवशां चैव मनुं चाप्य अनलाम अपि
   तास तु कन्यास ततः परीतः कश्यपः पुनर अब्रवीत
13 पुत्रांस तरैलॊक्यभर्तॄन वै जनयिष्यथ मत समान
   अदितिस तन मना राम दितिश च दनुर एव च
14 कालका च महाबाहॊ शेषास तव अमनसॊ ऽभवन
   अदित्यां जज्ञिरे देवास तरयस्त्रिंशद अरिंदम
15 आदित्या वसवॊ रुद्रा अश्विनौ च परंतप
   दितिस तव अजनयत पुत्रान दैत्यांस तात यशस्विनः
16 तेषाम इयं वसुमती पुरासीत सवनार्णवा
   दनुस तव अजनयत पुत्रम अश्वग्रीवम अरिंदम
17 नरकं कालकं चैव कालकापि वयजायत
   करौञ्चीं भासीं तथा शयेनीं धृतराष्ट्रीं तथा शुकीम
18 ताम्रापि सुषुवे कन्याः पञ्चैता लॊकविश्रुताः
   उलूकाञ जनयत करौञ्ची भासी भासान वयजायत
19 शयेनी शयेनांश च गृध्रांश च वयजायत सुतेजसः
   धृतराष्ट्री तु हंसांश च कलहंसांश च सर्वशः
20 चक्रवाकांश च भद्रं ते विजज्ञे सापि भामिनी
   शुकी नतां विजज्ञे तु नताया विनता सुता
21 दशक्रॊधवशा राम विजज्ञे ऽपय आत्मसंभवाः
   मृगीं च मृगमन्दां च हरीं भद्रमदाम अपि
22 मातङ्गीम अथ शार्दूलीं शवेतां च सुरभीं तथा
   सर्वलक्षणसंपन्नां सुरसां कद्रुकाम अपि
23 अपत्यं तु मृगाः सर्वे मृग्या नरवरॊत्तम
   ऋष्काश च मृगमन्दायाः सृमराश चमरास तथा
24 ततस तव इरावतीं नाम जज्ञे भद्रमदा सुताम
   तस्यास तव ऐरावतः पुत्रॊ लॊकनाथॊ महागजः
25 हर्याश च हरयॊ ऽपत्यं वानराश च तपस्विनः
   गॊलाङ्गूलांश च शार्दूली वयाघ्रांश चाजनयत सुतान
26 मातङ्ग्यास तव अथ मातङ्गा अपत्यं मनुजर्षभ
   दिशागजं तु शवेताक्षं शवेता वयजनयत सुतम
27 ततॊ दुहितरौ राम सुरभिर देव्य अजायत
   रॊहिणीं नाम भद्रं ते गन्धर्वीं च यशस्विनीम
28 रॊहिण्य अजनयद गा वै गन्धर्वी वाजिनः सुतान
   सुरसाजनयन नागान राम कद्रूश च पन्नगान
29 मनुर मनुष्याञ जनयत कश्यपस्य महात्मनः
   बराह्मणान कषत्रियान वैश्याञ शूद्रांश च मनुजर्षभ
30 मुखतॊ बराह्मणा जाता उरसः कषत्रियास तथा
   ऊरुभ्यां जज्ञिरे वैश्याः पद्भ्यां शूद्रा इति शरुतिः
31 सर्वान पुण्यफलान वृक्षान अनलापि वयजायत
   विनता च शुकी पौत्री कद्रूश च सुरसा सवसा
32 कद्रूर नागसहस्क्रं तु विजज्ञे धरणीधरम
   दवौ पुत्रौ विनतायास तु गरुडॊ ऽरुण एव च
33 तस्माज जातॊ ऽहम अरुणात संपातिश च ममाग्रजः
   जटायुर इति मां विद्धि शयेनीपुत्रम अरिंदम
34 सॊ ऽहं वाससहायस ते भविष्यामि यदीच्छसि
   सीतां च तात रक्षिष्ये तवयि याते सलक्ष्मणे
35 जटायुषं तु परतिपूज्य राघवॊ; मुदा परिष्वज्य च संनतॊ ऽभवत
   पितुर हि शुश्राव सखित्वम आत्मवाञ; जटायुषा संकथितं पुनः पुनः
36 स तत्र सीतां परिदाय मैथिलीं; सहैव तेनातिबलेन पक्षिणा
   जगाम तां पञ्चवटीं सलक्ष्मणॊ; रिपून दिधक्षञ शलभान इवानलः


Next: Chapter 14