Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 111

 1 anasūyā tu dharmajñā śrutvā tāṃ mahatīṃ kathām
  paryaṣvajata bāhubhyāṃ śirasy āghrāya maithilīm
 2 vyaktākṣarapadaṃ citraṃ bhāṣitaṃ madhuraṃ tvayā
  yathā svayaṃvaraṃ vṛttaṃ tat sarvaṃ hi śrutaṃ mayā
 3 rame 'haṃ kathayā te tu dṛṣḍhaṃ madhurabhāṣiṇi
  ravir astaṃ gataḥ śrīmān upohya rajanīṃ śivām
 4 divasaṃ prati kīrṇānām āhārārthaṃ patatriṇām
  saṃdhyākāle nilīnānāṃ nidrārthaṃ śrūyate dhvaniḥ
 5 ete cāpy abhiṣekārdrā munayaḥ phalaśodhanāḥ
  sahitā upavartante salilāplutavalkalāḥ
 6 ṛṣīṇām agnihotreṣu huteṣu vidhipurvakam
  kapotāṅgāruṇo dhūmo dṛśyate pavanoddhataḥ
 7 alpaparṇā hi taravo ghanībhūtāḥ samantataḥ
  viprakṛṣṭe 'pi ye deśe na prakāśanti vai diśaḥ
 8 rajanī rasasattvāni pracaranti samantataḥ
  tapovanamṛgā hy ete veditīrtheṣu śerate
 9 saṃpravṛttā niśā sīte nakṣatrasamalaṃkṛtā
  jyotsnā prāvaraṇaś candro dṛśyate 'bhyudito 'mbare
 10 gamyatām anujānāmi rāmasyānucarī bhava
   kathayantyā hi madhuraṃ tvayāhaṃ paritoṣitā
11 alaṃkuru ca tāvat tvaṃ pratyakṣaṃ mama maithili
   prītiṃ janaya me vatsa divyālaṃkāraśobhinī
12 sā tadā samalaṃkṛtya sītā surasutopamā
   praṇamya śirasā tasyai rāmaṃ tv abhimukhī yayau
13 tathā tu bhūṣitāṃ sītāṃ dadarśa vadatāṃ varaḥ
   rāghavaḥ prītidānena tapasvinyā jaharṣa ca
14 nyavedayat tataḥ sarvaṃ sītā rāmāya maithilī
   prītidānaṃ tapasvinyā vasanābharaṇasrajām
15 prahṛṣṭas tv abhavad rāmo lakṣmaṇaś ca mahārathaḥ
   maithilyāḥ satkriyāṃ dṛṣṭvā mānuṣeṣu sudurlabhām
16 tatas tāṃ sarvarīṃ prītaḥ puṇyāṃ śaśinibhānanaḥ
   arcitas tāpasaiḥ siddhair uvāsa raghunandanaḥ
17 tasyāṃ rātryāṃ vyatītāyām abhiṣicya hutāgnikān
   āpṛcchetāṃ naravyāghrau tāpasān vanagocarān
18 tāv ūcus te vanacarās tāpasā dharmacāriṇaḥ
   vanasya tasya saṃcāraṃ rākṣasaiḥ samabhiplutam
19 eṣa panthā maharṣīṇāṃ phalāny āharatāṃ vane
   anena tu vanaṃ durgaṃ gantuṃ rāghava te kṣamam
20 itīva taiḥ prāñjalibhis tapasvibhir; dvijaiḥ kṛtasvastyayanaḥ paraṃtapaḥ
   vanaṃ sabhāryaḥ praviveśa rāghavaḥ; salakṣmaṇaḥ sūrya ivābhramaṇḍalam
 1 अनसूया तु धर्मज्ञा शरुत्वा तां महतीं कथाम
  पर्यष्वजत बाहुभ्यां शिरस्य आघ्राय मैथिलीम
 2 वयक्ताक्षरपदं चित्रं भाषितं मधुरं तवया
  यथा सवयंवरं वृत्तं तत सर्वं हि शरुतं मया
 3 रमे ऽहं कथया ते तु दृष्ढं मधुरभाषिणि
  रविर अस्तं गतः शरीमान उपॊह्य रजनीं शिवाम
 4 दिवसं परति कीर्णानाम आहारार्थं पतत्रिणाम
  संध्याकाले निलीनानां निद्रार्थं शरूयते धवनिः
 5 एते चाप्य अभिषेकार्द्रा मुनयः फलशॊधनाः
  सहिता उपवर्तन्ते सलिलाप्लुतवल्कलाः
 6 ऋषीणाम अग्निहॊत्रेषु हुतेषु विधिपुर्वकम
  कपॊताङ्गारुणॊ धूमॊ दृश्यते पवनॊद्धतः
 7 अल्पपर्णा हि तरवॊ घनीभूताः समन्ततः
  विप्रकृष्टे ऽपि ये देशे न परकाशन्ति वै दिशः
 8 रजनी रससत्त्वानि परचरन्ति समन्ततः
  तपॊवनमृगा हय एते वेदितीर्थेषु शेरते
 9 संप्रवृत्ता निशा सीते नक्षत्रसमलंकृता
  जयॊत्स्ना परावरणश चन्द्रॊ दृश्यते ऽभयुदितॊ ऽमबरे
 10 गम्यताम अनुजानामि रामस्यानुचरी भव
   कथयन्त्या हि मधुरं तवयाहं परितॊषिता
11 अलंकुरु च तावत तवं परत्यक्षं मम मैथिलि
   परीतिं जनय मे वत्स दिव्यालंकारशॊभिनी
12 सा तदा समलंकृत्य सीता सुरसुतॊपमा
   परणम्य शिरसा तस्यै रामं तव अभिमुखी ययौ
13 तथा तु भूषितां सीतां ददर्श वदतां वरः
   राघवः परीतिदानेन तपस्विन्या जहर्ष च
14 नयवेदयत ततः सर्वं सीता रामाय मैथिली
   परीतिदानं तपस्विन्या वसनाभरणस्रजाम
15 परहृष्टस तव अभवद रामॊ लक्ष्मणश च महारथः
   मैथिल्याः सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम
16 ततस तां सर्वरीं परीतः पुण्यां शशिनिभाननः
   अर्चितस तापसैः सिद्धैर उवास रघुनन्दनः
17 तस्यां रात्र्यां वयतीतायाम अभिषिच्य हुताग्निकान
   आपृच्छेतां नरव्याघ्रौ तापसान वनगॊचरान
18 ताव ऊचुस ते वनचरास तापसा धर्मचारिणः
   वनस्य तस्य संचारं राक्षसैः समभिप्लुतम
19 एष पन्था महर्षीणां फलान्य आहरतां वने
   अनेन तु वनं दुर्गं गन्तुं राघव ते कषमम
20 इतीव तैः पराञ्जलिभिस तपस्विभिर; दविजैः कृतस्वस्त्ययनः परंतपः
   वनं सभार्यः परविवेश राघवः; सलक्ष्मणः सूर्य इवाभ्रमण्डलम


Next: Chapter 1