Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 108

 1 pratiprayāte bharate vasan rāmas tapovane
  lakṣayām āsa sodvegam athautsukyaṃ tapasvinām
 2 ye tatra citrakūṭasya purastāt tāpasāśrame
  rāmam āśritya niratās tān alakṣayad utsukān
 3 nayanair bhṛkuṭībhiś ca rāmaṃ nirdiśya śaṅkitāḥ
  anyonyam upajalpantaḥ śanaiś cakrur mithaḥ kathāḥ
 4 teṣām autsukyam ālakṣya rāmas tv ātmani śaṅkitaḥ
  kṛtāñjalir uvācedam ṛṣiṃ kulapatiṃ tataḥ
 5 na kac cid bhagavan kiṃ cit pūrvavṛttam idaṃ mayi
  dṛśyate vikṛtaṃ yena vikriyante tapasvinaḥ
 6 pramādāc caritaṃ kac cit kiṃ cin nāvarajasya me
  lakṣmaṇasyarṣibhir dṛṣṭaṃ nānurūpam ivātmanaḥ
 7 kac cic chuśrūṣamāṇā vaḥ śuśrūṣaṇaparā mayi
  pramadābhyucitāṃ vṛttiṃ sītā yuktaṃ na vartate
 8 atharṣir jarayā vṛddhas tapasā ca jarāṃ gataḥ
  vepamāna ivovāca rāmaṃ bhūtadayāparam
 9 kutaḥ kalyāṇasattvāyāḥ kalyāṇābhirates tathā
  calanaṃ tāta vaidehyās tapasviṣu viśeṣataḥ
 10 tvannimittam idaṃ tāvat tāpasān prati vartate
   rakṣobhyas tena saṃvignāḥ kathayanti mithaḥ kathāḥ
11 rāvaṇāvarajaḥ kaś cit kharo nāmeha rākṣasaḥ
   utpāṭya tāpasān sarvāñ janasthānaniketanān
12 dhṛṣṭaś ca jitakāśī ca nṛśaṃsaḥ puruṣādakaḥ
   avaliptaś ca pāpaś ca tvāṃ ca tāta na mṛṣyate
13 tvaṃ yadā prabhṛti hy asminn āśrame tāta vartase
   tadā prabhṛti rakṣāṃsi viprakurvanti tāpasān
14 darśayanti hi bībhatsaiḥ krūrair bhīṣaṇakair api
   nānā rūpair virūpaiś ca rūpair asukhadarśanaiḥ
15 apraśastair aśucibhiḥ saṃprayojya ca tāpasān
   pratighnanty aparān kṣipram anāryāḥ purataḥ sthitaḥ
16 teṣu teṣv āśramasthāneṣv abuddham avalīya ca
   ramante tāpasāṃs tatra nāśayanto 'lpacetasaḥ
17 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā
   kalaśāṃś ca pramṛdnanti havane samupasthite
18 tair durātmabhir āviṣṭān āśramān prajihāsavaḥ
   gamanāyānyadeśasya codayanty ṛṣayo 'dya mām
19 tat purā rāma śārīrām upahiṃsāṃ tapasviṣu
   darśayati hi duṣṭās te tyakṣyāma imam āśramam
20 bahumūlaphalaṃ citram avidūrād ito vanam
   purāṇāśramam evāhaṃ śrayiṣye sagaṇaḥ punaḥ
21 kharas tvayy api cāyuktaṃ purā tāta pravartate
   sahāsmābhir ito gaccha yadi buddhiḥ pravartate
22 sakalatrasya saṃdeho nityaṃ yat tasya rāghava
   samarthasyāpi hi sato vāso duḥkha ihādya te
23 ity uktavantaṃ rāmas taṃ rājaputras tapasvinam
   na śaśākottarair vākyair avaroddhuṃ samutsukam
24 abhinandya samāpṛcchya samādhāya ca rāghavam
   sa jagāmāśramaṃ tyaktvā kulaiḥ kulapatiḥ saha
25 rāmaḥ saṃsādhya tv ṛṣigaṇam anugamanād; deśāt tasmāccit kulapatim abhivādyarṣim
   samyakprītais tair anumata upadiṣṭārthaḥ; puṇyaṃ vāsāya svanilayam upasaṃpede
26 āśramaṃ tv ṛṣivirahitaṃ prabhuḥ; kṣaṇam api na jahau sa rāghavaḥ
   rāghavaṃ hi satatam anugatās; tāpasāś carṣicaritadhṛtaguṇāḥ
 1 परतिप्रयाते भरते वसन रामस तपॊवने
  लक्षयाम आस सॊद्वेगम अथौत्सुक्यं तपस्विनाम
 2 ये तत्र चित्रकूटस्य पुरस्तात तापसाश्रमे
  रामम आश्रित्य निरतास तान अलक्षयद उत्सुकान
 3 नयनैर भृकुटीभिश च रामं निर्दिश्य शङ्किताः
  अन्यॊन्यम उपजल्पन्तः शनैश चक्रुर मिथः कथाः
 4 तेषाम औत्सुक्यम आलक्ष्य रामस तव आत्मनि शङ्कितः
  कृताञ्जलिर उवाचेदम ऋषिं कुलपतिं ततः
 5 न कच चिद भगवन किं चित पूर्ववृत्तम इदं मयि
  दृश्यते विकृतं येन विक्रियन्ते तपस्विनः
 6 परमादाच चरितं कच चित किं चिन नावरजस्य मे
  लक्ष्मणस्यर्षिभिर दृष्टं नानुरूपम इवात्मनः
 7 कच चिच छुश्रूषमाणा वः शुश्रूषणपरा मयि
  परमदाभ्युचितां वृत्तिं सीता युक्तं न वर्तते
 8 अथर्षिर जरया वृद्धस तपसा च जरां गतः
  वेपमान इवॊवाच रामं भूतदयापरम
 9 कुतः कल्याणसत्त्वायाः कल्याणाभिरतेस तथा
  चलनं तात वैदेह्यास तपस्विषु विशेषतः
 10 तवन्निमित्तम इदं तावत तापसान परति वर्तते
   रक्षॊभ्यस तेन संविग्नाः कथयन्ति मिथः कथाः
11 रावणावरजः कश चित खरॊ नामेह राक्षसः
   उत्पाट्य तापसान सर्वाञ जनस्थाननिकेतनान
12 धृष्टश च जितकाशी च नृशंसः पुरुषादकः
   अवलिप्तश च पापश च तवां च तात न मृष्यते
13 तवं यदा परभृति हय अस्मिन्न आश्रमे तात वर्तसे
   तदा परभृति रक्षांसि विप्रकुर्वन्ति तापसान
14 दर्शयन्ति हि बीभत्सैः करूरैर भीषणकैर अपि
   नाना रूपैर विरूपैश च रूपैर असुखदर्शनैः
15 अप्रशस्तैर अशुचिभिः संप्रयॊज्य च तापसान
   परतिघ्नन्त्य अपरान कषिप्रम अनार्याः पुरतः सथितः
16 तेषु तेष्व आश्रमस्थानेष्व अबुद्धम अवलीय च
   रमन्ते तापसांस तत्र नाशयन्तॊ ऽलपचेतसः
17 अपक्षिपन्ति सरुग्भाण्डान अग्नीन सिञ्चन्ति वारिणा
   कलशांश च परमृद्नन्ति हवने समुपस्थिते
18 तैर दुरात्मभिर आविष्टान आश्रमान परजिहासवः
   गमनायान्यदेशस्य चॊदयन्त्य ऋषयॊ ऽदय माम
19 तत पुरा राम शारीराम उपहिंसां तपस्विषु
   दर्शयति हि दुष्टास ते तयक्ष्याम इमम आश्रमम
20 बहुमूलफलं चित्रम अविदूराद इतॊ वनम
   पुराणाश्रमम एवाहं शरयिष्ये सगणः पुनः
21 खरस तवय्य अपि चायुक्तं पुरा तात परवर्तते
   सहास्माभिर इतॊ गच्छ यदि बुद्धिः परवर्तते
22 सकलत्रस्य संदेहॊ नित्यं यत तस्य राघव
   समर्थस्यापि हि सतॊ वासॊ दुःख इहाद्य ते
23 इत्य उक्तवन्तं रामस तं राजपुत्रस तपस्विनम
   न शशाकॊत्तरैर वाक्यैर अवरॊद्धुं समुत्सुकम
24 अभिनन्द्य समापृच्छ्य समाधाय च राघवम
   स जगामाश्रमं तयक्त्वा कुलैः कुलपतिः सह
25 रामः संसाध्य तव ऋषिगणम अनुगमनाद; देशात तस्माच्चित कुलपतिम अभिवाद्यर्षिम
   सम्यक्प्रीतैस तैर अनुमत उपदिष्टार्थः; पुण्यं वासाय सवनिलयम उपसंपेदे
26 आश्रमं तव ऋषिविरहितं परभुः; कषणम अपि न जहौ स राघवः
   राघवं हि सततम अनुगतास; तापसाश चर्षिचरितधृतगुणाः


Next: Chapter 109