Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 101

 1 jābāles tu vacaḥ śrutvā rāmaḥ satyātmanāṃ varaḥ
  uvāca parayā yuktyā svabuddhyā cāvipannayā
 2 bhavān me priyakāmārthaṃ vacanaṃ yad ihoktavān
  akāryaṃ kāryasaṃkāśam apathyaṃ pathyasaṃmitam
 3 nirmaryādas tu puruṣaḥ pāpācārasamanvitaḥ
  mānaṃ na labhate satsu bhinnacāritradarśanaḥ
 4 kulīnam akulīnaṃ vā vīraṃ puruṣamāninam
  cāritram eva vyākhyāti śuciṃ vā yadi vāśucim
 5 anārays tv ārya saṃkāśaḥ śaucād dhīnas tathā śuciḥ
  lakṣaṇyavad alakṣaṇyo duḥśīlaḥ śīlavān iva
 6 adharmaṃ dharmaveṣeṇa yadīmaṃ lokasaṃkaram
  abhipatsye śubhaṃ hitvā kriyāvidhivivarjitam
 7 kaś cetayānaḥ puruṣaḥ kāryākāryavicakṣaṇaḥ
  bahu maṃsyati māṃ loke durvṛttaṃ lokadūṣaṇam
 8 kasya yāsyāmy ahaṃ vṛttaṃ kena vā svargam āpnuyām
  anayā vartamāno 'haṃ vṛttyā hīnapratijñayā
 9 kāmavṛttas tv ayaṃ lokaḥ kṛtsnaḥ samupavartate
  yadvṛttāḥ santi rājānas tadvṛttāḥ santi hi prajāḥ
 10 satyam evānṛśaṃsyaṃ ca rājavṛttaṃ sanātanam
   tasmāt satyātmakaṃ rājyaṃ satye lokaḥ pratiṣṭhitaḥ
11 ṛṣayaś caiva devāś ca satyam eva hi menire
   satyavādī hi loke 'smin paramaṃ gacchati kṣayam
12 udvijante yathā sarpān narād anṛtavādinaḥ
   dharmaḥ satyaṃ paro loke mūlaṃ svargasya cocyate
13 satyam eveśvaro loke satyaṃ padmā samāśritā
   satyamūlāni sarvāṇi satyān nāsti paraṃ padam
14 dattam iṣṭaṃ hutaṃ caiva taptāni ca tapāṃsi ca
   vedāḥ satyapratiṣṭhānās tasmāt satyaparo bhavet
15 ekaḥ pālayate lokam ekaḥ pālayate kulam
   majjaty eko hi niraya ekaḥ svarge mahīyate
16 so 'haṃ pitur nideśaṃ tu kimarthaṃ nānupālaye
   satyapratiśravaḥ satyaṃ satyena samayīkṛtaḥ
17 naiva lobhān na mohād vā na cājñānāt tamo'nvitaḥ
   setuṃ satyasya bhetsyāmi guroḥ satyapratiśravaḥ
18 asatyasaṃdhasya sataś calasyāsthiracetasaḥ
   naiva devā na pitaraḥ pratīcchantīti naḥ śrutam
19 pratyagātmam imaṃ dharmaṃ satyaṃ paśyāmy ahaṃ svayam
   bhāraḥ satpuruṣācīrṇas tad artham abhinandyate
20 kṣātraṃ dharmam ahaṃ tyakṣye hy adharmaṃ dharmasaṃhitam
   kṣudraur nṛśaṃsair lubdhaiś ca sevitaṃ pāpakarmabhiḥ
21 kāyena kurute pāpaṃ manasā saṃpradhārya ca
   anṛtaṃ jihvayā cāha trividhaṃ karma pātakam
22 bhūmiḥ kīrtir yaśo lakṣmīḥ puruṣaṃ prārthayanti hi
   svargasthaṃ cānubadhnanti satyam eva bhajeta tat
23 śreṣṭhaṃ hy anāryam eva syād yad bhavān avadhārya mām
   āha yuktikarair vākyair idaṃ bhadraṃ kuruṣva ha
24 kathaṃ hy ahaṃ pratijñāya vanavāsam imaṃ guroḥ
   bharatasya kariṣyāmi vaco hitvā guror vacaḥ
25 sthirā mayā pratijñātā pratijñā gurusaṃnidhau
   prahṛṣṭamānasā devī kaikeyī cābhavat tadā
26 vanavāsaṃ vasann evaṃ śucir niyatabhojanaḥ
   mūlaiḥ puṣpaiḥ phalaiḥ puṇyaiḥ pitṝn devāṃś ca tarpayan
27 saṃtuṣṭapañcavargo 'haṃ lokayātrāṃ pravartaye
   akuhaḥ śraddadhānaḥ san kāryākāryavicakṣaṇaḥ
28 karmabhūmim imāṃ prāpya kartavyaṃ karma yac chubham
   agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ
29 śataṃ kratūnām āhṛtya devarāṭ tridivaṃ gataḥ
   tapāṃsy ugrāṇi cāsthāya divaṃ yātā maharṣayaḥ
30 satyaṃ ca dharmaṃ ca parākramaṃ ca; bhūtānukampāṃ priyavāditāṃ ca
   dvijātidevātithipūjanaṃ ca; panthānam āhus tridivasya santaḥ
31 dharme ratāḥ satpuruṣaiḥ sametās; tejasvino dānaguṇapradhānāḥ
   ahiṃsakā vītamalāś ca loke; bhavanti pūjyā munayaḥ pradhānāḥ
 1 जाबालेस तु वचः शरुत्वा रामः सत्यात्मनां वरः
  उवाच परया युक्त्या सवबुद्ध्या चाविपन्नया
 2 भवान मे परियकामार्थं वचनं यद इहॊक्तवान
  अकार्यं कार्यसंकाशम अपथ्यं पथ्यसंमितम
 3 निर्मर्यादस तु पुरुषः पापाचारसमन्वितः
  मानं न लभते सत्सु भिन्नचारित्रदर्शनः
 4 कुलीनम अकुलीनं वा वीरं पुरुषमानिनम
  चारित्रम एव वयाख्याति शुचिं वा यदि वाशुचिम
 5 अनारय्स तव आर्य संकाशः शौचाद धीनस तथा शुचिः
  लक्षण्यवद अलक्षण्यॊ दुःशीलः शीलवान इव
 6 अधर्मं धर्मवेषेण यदीमं लॊकसंकरम
  अभिपत्स्ये शुभं हित्वा करियाविधिविवर्जितम
 7 कश चेतयानः पुरुषः कार्याकार्यविचक्षणः
  बहु मंस्यति मां लॊके दुर्वृत्तं लॊकदूषणम
 8 कस्य यास्याम्य अहं वृत्तं केन वा सवर्गम आप्नुयाम
  अनया वर्तमानॊ ऽहं वृत्त्या हीनप्रतिज्ञया
 9 कामवृत्तस तव अयं लॊकः कृत्स्नः समुपवर्तते
  यद्वृत्ताः सन्ति राजानस तद्वृत्ताः सन्ति हि परजाः
 10 सत्यम एवानृशंस्यं च राजवृत्तं सनातनम
   तस्मात सत्यात्मकं राज्यं सत्ये लॊकः परतिष्ठितः
11 ऋषयश चैव देवाश च सत्यम एव हि मेनिरे
   सत्यवादी हि लॊके ऽसमिन परमं गच्छति कषयम
12 उद्विजन्ते यथा सर्पान नराद अनृतवादिनः
   धर्मः सत्यं परॊ लॊके मूलं सवर्गस्य चॊच्यते
13 सत्यम एवेश्वरॊ लॊके सत्यं पद्मा समाश्रिता
   सत्यमूलानि सर्वाणि सत्यान नास्ति परं पदम
14 दत्तम इष्टं हुतं चैव तप्तानि च तपांसि च
   वेदाः सत्यप्रतिष्ठानास तस्मात सत्यपरॊ भवेत
15 एकः पालयते लॊकम एकः पालयते कुलम
   मज्जत्य एकॊ हि निरय एकः सवर्गे महीयते
16 सॊ ऽहं पितुर निदेशं तु किमर्थं नानुपालये
   सत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः
17 नैव लॊभान न मॊहाद वा न चाज्ञानात तमॊऽनवितः
   सेतुं सत्यस्य भेत्स्यामि गुरॊः सत्यप्रतिश्रवः
18 असत्यसंधस्य सतश चलस्यास्थिरचेतसः
   नैव देवा न पितरः परतीच्छन्तीति नः शरुतम
19 परत्यगात्मम इमं धर्मं सत्यं पश्याम्य अहं सवयम
   भारः सत्पुरुषाचीर्णस तद अर्थम अभिनन्द्यते
20 कषात्रं धर्मम अहं तयक्ष्ये हय अधर्मं धर्मसंहितम
   कषुद्रौर नृशंसैर लुब्धैश च सेवितं पापकर्मभिः
21 कायेन कुरुते पापं मनसा संप्रधार्य च
   अनृतं जिह्वया चाह तरिविधं कर्म पातकम
22 भूमिः कीर्तिर यशॊ लक्ष्मीः पुरुषं परार्थयन्ति हि
   सवर्गस्थं चानुबध्नन्ति सत्यम एव भजेत तत
23 शरेष्ठं हय अनार्यम एव सयाद यद भवान अवधार्य माम
   आह युक्तिकरैर वाक्यैर इदं भद्रं कुरुष्व ह
24 कथं हय अहं परतिज्ञाय वनवासम इमं गुरॊः
   भरतस्य करिष्यामि वचॊ हित्वा गुरॊर वचः
25 सथिरा मया परतिज्ञाता परतिज्ञा गुरुसंनिधौ
   परहृष्टमानसा देवी कैकेयी चाभवत तदा
26 वनवासं वसन्न एवं शुचिर नियतभॊजनः
   मूलैः पुष्पैः फलैः पुण्यैः पितॄन देवांश च तर्पयन
27 संतुष्टपञ्चवर्गॊ ऽहं लॊकयात्रां परवर्तये
   अकुहः शरद्दधानः सन कार्याकार्यविचक्षणः
28 कर्मभूमिम इमां पराप्य कर्तव्यं कर्म यच छुभम
   अग्निर वायुश च सॊमश च कर्मणां फलभागिनः
29 शतं करतूनाम आहृत्य देवराट तरिदिवं गतः
   तपांस्य उग्राणि चास्थाय दिवं याता महर्षयः
30 सत्यं च धर्मं च पराक्रमं च; भूतानुकम्पां परियवादितां च
   दविजातिदेवातिथिपूजनं च; पन्थानम आहुस तरिदिवस्य सन्तः
31 धर्मे रताः सत्पुरुषैः समेतास; तेजस्विनॊ दानगुणप्रधानाः
   अहिंसका वीतमलाश च लॊके; भवन्ति पूज्या मुनयः परधानाः


Next: Chapter 102