Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 92

 1 niveśya senāṃ tu vibhuḥ padbhyāṃ pādavatāṃ varaḥ
  abhigantuṃ sa kākutstham iyeṣa guruvartakam
 2 niviṣṭa mātre sainye tu yathoddeśaṃ vinītavat
  bharato bhrātaraṃ vākyaṃ śatrughnam idam abravīt
 3 kṣipraṃ vanam idaṃ saumya narasaṃghaiḥ samantataḥ
  lubdhaiś ca sahitair ebhis tvam anveṣitum arhasi
 4 yāvan na rāmaṃ drakṣyāmi lakṣmaṇaṃ vā mahābalam
  vaidehīṃ vā mahābhāgāṃ na me śāntir bhaviṣyati
 5 yāvan na candrasaṃkāśaṃ drakṣyāmi śubham ānanam
  bhrātuḥ padmapalāśākṣaṃ na me śāntir bhaviṣyati
 6 yāvan na caraṇau bhrātuḥ pārthiva vyañjanānvitau
  śirasā dhārayiṣyāmi na me śāntir bhaviṣyati
 7 yāvan na rājye rājyārhaḥ pitṛpaitāmahe sthitaḥ
  abhiṣekajalaklinno na me śāntir bhaviṣyati
 8 kṛtakṛtyā mahābhāgā vaidehī janakātmajā
  bhartāraṃ sāgarāntāyāḥ pṛthivyā yānugacchati
 9 subhagaś citrakūṭo 'sau girirājopamo giriḥ
  yasmin vasati kākutsthaḥ kubera ivanandane
 10 kṛtakāryam idaṃ durgaṃ vanaṃ vyālaniṣevitam
   yad adhyāste mahātejā rāmaḥ śastrabhṛtāṃ varaḥ
11 evam uktvā mahātejā bharataḥ puruṣarṣabhaḥ
   padbhyām eva mahātejāḥ praviveśa mahad vanam
12 sa tāni drumajālāni jātāni girisānuṣu
   puṣpitāgrāṇi madhyena jagāma vadatāṃ varaḥ
13 sa gireś citrakūṭasya sālam āsādya puṣpitam
   rāmāśramagatasyāgner dadarśa dhvajam ucchritam
14 taṃ dṛṣṭvā bharataḥ śrīmān mumoda sahabāndhavaḥ
   atra rāma iti jñātvā gataḥ pāram ivāmbhasaḥ
15 sa citrakūṭe tu girau niśāmya; rāmāśramaṃ puṇyajanopapannam
   guhena sārdhaṃ tvarito jagāma; punar niveśyaiva camūṃ mahātmā
 1 निवेश्य सेनां तु विभुः पद्भ्यां पादवतां वरः
  अभिगन्तुं स काकुत्स्थम इयेष गुरुवर्तकम
 2 निविष्ट मात्रे सैन्ये तु यथॊद्देशं विनीतवत
  भरतॊ भरातरं वाक्यं शत्रुघ्नम इदम अब्रवीत
 3 कषिप्रं वनम इदं सौम्य नरसंघैः समन्ततः
  लुब्धैश च सहितैर एभिस तवम अन्वेषितुम अर्हसि
 4 यावन न रामं दरक्ष्यामि लक्ष्मणं वा महाबलम
  वैदेहीं वा महाभागां न मे शान्तिर भविष्यति
 5 यावन न चन्द्रसंकाशं दरक्ष्यामि शुभम आननम
  भरातुः पद्मपलाशाक्षं न मे शान्तिर भविष्यति
 6 यावन न चरणौ भरातुः पार्थिव वयञ्जनान्वितौ
  शिरसा धारयिष्यामि न मे शान्तिर भविष्यति
 7 यावन न राज्ये राज्यार्हः पितृपैतामहे सथितः
  अभिषेकजलक्लिन्नॊ न मे शान्तिर भविष्यति
 8 कृतकृत्या महाभागा वैदेही जनकात्मजा
  भर्तारं सागरान्तायाः पृथिव्या यानुगच्छति
 9 सुभगश चित्रकूटॊ ऽसौ गिरिराजॊपमॊ गिरिः
  यस्मिन वसति काकुत्स्थः कुबेर इवनन्दने
 10 कृतकार्यम इदं दुर्गं वनं वयालनिषेवितम
   यद अध्यास्ते महातेजा रामः शस्त्रभृतां वरः
11 एवम उक्त्वा महातेजा भरतः पुरुषर्षभः
   पद्भ्याम एव महातेजाः परविवेश महद वनम
12 स तानि दरुमजालानि जातानि गिरिसानुषु
   पुष्पिताग्राणि मध्येन जगाम वदतां वरः
13 स गिरेश चित्रकूटस्य सालम आसाद्य पुष्पितम
   रामाश्रमगतस्याग्नेर ददर्श धवजम उच्छ्रितम
14 तं दृष्ट्वा भरतः शरीमान मुमॊद सहबान्धवः
   अत्र राम इति जञात्वा गतः पारम इवाम्भसः
15 स चित्रकूटे तु गिरौ निशाम्य; रामाश्रमं पुण्यजनॊपपन्नम
   गुहेन सार्धं तवरितॊ जगाम; पुनर निवेश्यैव चमूं महात्मा


Next: Chapter 93