Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 90

 1 tathā tatrāsatas tasya bharatasyopayāyinaḥ
  sainya reṇuś ca śabdaś ca prādurāstāṃ nabhaḥ spṛśau
 2 etasminn antare trastāḥ śabdena mahatā tataḥ
  arditā yūthapā mattāḥ sayūthā dudruvur diśaḥ
 3 sa taṃ sainyasamudbhūtaṃ śabdaṃ śuśrava rāghavaḥ
  tāṃś ca vipradrutān sarvān yūthapān anvavaikṣata
 4 tāṃś ca vidravato dṛṣṭvā taṃ ca śrutvā sa niḥsvanam
  uvāca rāmaḥ saumitriṃ lakṣmaṇaṃ dīptatejasaṃ
 5 hanta lakṣmaṇa paśyeha sumitrā suprajās tvayā
  bhīmastanitagambhhiras tumulaḥ śrūyate svanaḥ
 6 rājā vā rājamātro vā mṛgayām aṭate vane
  anyad vā śvāpadaṃ kiṃ cit saumitre jñātum arhasi
  sarvam etad yathātattvam acirāj jñātum arhasi
 7 sa lakṣmaṇaḥ saṃtvaritaḥ sālam āruhya puṣpitam
  prekṣamāṇo diśaḥ sarvāḥ pūrvāṃ diśam avaikṣata
 8 udaṅmukhaḥ prekṣamāṇo dadarśa mahatīṃ camūm
  rathāśvagajasaṃbādhāṃ yattair yuktāṃ padātibhiḥ
 9 tām aśvagajasaṃpūrṇāṃ rathadhvajavibhūṣitām
  śaśaṃsa senāṃ rāmāya vacanaṃ cedam abravīt
 10 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām
   sajyaṃ kuruṣva cāpaṃ ca śarāṃś ca kavacaṃ tathā
11 taṃ rāmaḥ puruṣavyāghro lakṣmaṇaṃ pratyuvāca ha
   aṅgāvekṣasva saumitre kasyaitāṃ manyase camūm
12 evam ukktas tu rāmeṇa lakṣmāṇo vākyam abravīt
   didhakṣann iva tāṃ senāṃ ruṣitaḥ pāvako yathā
13 saṃpannaṃ rājyam icchaṃs tu vyaktaṃ prāpyābhiṣecanam
   āvāṃ hantuṃ samabhyeti kaikeyyā bharataḥ sutaḥ
14 eṣa vai sumahāñ śrīmān viṭapī saṃprakāśate
   virājaty udgataskandhaḥ kovidāra dhvajo rathe
15 bhajanty ete yathākāmam aśvān āruhya śīghragān
   ete bhrājanti saṃhṛṣṭā jagān āruhya sādinaḥ
16 gṛhītadhanuṣau cāvāṃ giriṃ vīra śrayāvahe
   api nau vaśam āgacchet kovidāradhvajo raṇe
17 api drakṣyāmi bharataṃ yatkṛte vyasanaṃ mahat
   tvayā rāghava saṃprāptaṃ sītayā ca mayā tathā
18 yannimittaṃ bhavān rājyāc cyuto rāghava śāśvatīm
   saṃprāpto 'yam arir vīra bharato vadhya eva me
19 bharatasya vadhe doṣaṃ nāhaṃ paśyāmi rāghava
   pūrvāpakariṇāṃ tyāge na hy adharmo vidhīyate
   etasminn nihate kṛtsnām anuśādhi vasuṃdharām
20 adya putraṃ hataṃ saṃkhye kaikeyī rājyakāmukā
   mayā paśyet suduḥkhārtā hastibhagnam iva drumam
21 kaikeyīṃ ca vadhiṣyāmi sānubandhāṃ sabāndhavām
   kaluṣeṇādya mahatā medinī parimucyatām
22 adyemaṃ saṃyataṃ krodham asatkāraṃ ca mānada
   mokṣyāmi śatrusainyeṣu kakṣeṣv iva hutāśanam
23 adyaitac citrakūṭasya kānanaṃ niśitaiḥ śaraiḥ
   bhindañ śatruśarīrāṇi kariṣye śoṇitokṣitam
24 śarair nirbhinnahṛdayān kuñjarāṃs turagāṃs tathā
   śvāpadāḥ parikarṣantu narāś ca nihatān mayā
25 śarāṇāṃ dhanuṣaś cāham anṛṇo 'smi mahāvane
   sasainyaṃ bharataṃ hatvā bhaviṣyāmi na saṃśayaḥ
 1 तथा तत्रासतस तस्य भरतस्यॊपयायिनः
  सैन्य रेणुश च शब्दश च परादुरास्तां नभः सपृशौ
 2 एतस्मिन्न अन्तरे तरस्ताः शब्देन महता ततः
  अर्दिता यूथपा मत्ताः सयूथा दुद्रुवुर दिशः
 3 स तं सैन्यसमुद्भूतं शब्दं शुश्रव राघवः
  तांश च विप्रद्रुतान सर्वान यूथपान अन्ववैक्षत
 4 तांश च विद्रवतॊ दृष्ट्वा तं च शरुत्वा स निःस्वनम
  उवाच रामः सौमित्रिं लक्ष्मणं दीप्ततेजसं
 5 हन्त लक्ष्मण पश्येह सुमित्रा सुप्रजास तवया
  भीमस्तनितगम्भ्हिरस तुमुलः शरूयते सवनः
 6 राजा वा राजमात्रॊ वा मृगयाम अटते वने
  अन्यद वा शवापदं किं चित सौमित्रे जञातुम अर्हसि
  सर्वम एतद यथातत्त्वम अचिराज जञातुम अर्हसि
 7 स लक्ष्मणः संत्वरितः सालम आरुह्य पुष्पितम
  परेक्षमाणॊ दिशः सर्वाः पूर्वां दिशम अवैक्षत
 8 उदङ्मुखः परेक्षमाणॊ ददर्श महतीं चमूम
  रथाश्वगजसंबाधां यत्तैर युक्तां पदातिभिः
 9 ताम अश्वगजसंपूर्णां रथध्वजविभूषिताम
  शशंस सेनां रामाय वचनं चेदम अब्रवीत
 10 अग्निं संशमयत्व आर्यः सीता च भजतां गुहाम
   सज्यं कुरुष्व चापं च शरांश च कवचं तथा
11 तं रामः पुरुषव्याघ्रॊ लक्ष्मणं परत्युवाच ह
   अङ्गावेक्षस्व सौमित्रे कस्यैतां मन्यसे चमूम
12 एवम उक्क्तस तु रामेण लक्ष्माणॊ वाक्यम अब्रवीत
   दिधक्षन्न इव तां सेनां रुषितः पावकॊ यथा
13 संपन्नं राज्यम इच्छंस तु वयक्तं पराप्याभिषेचनम
   आवां हन्तुं समभ्येति कैकेय्या भरतः सुतः
14 एष वै सुमहाञ शरीमान विटपी संप्रकाशते
   विराजत्य उद्गतस्कन्धः कॊविदार धवजॊ रथे
15 भजन्त्य एते यथाकामम अश्वान आरुह्य शीघ्रगान
   एते भराजन्ति संहृष्टा जगान आरुह्य सादिनः
16 गृहीतधनुषौ चावां गिरिं वीर शरयावहे
   अपि नौ वशम आगच्छेत कॊविदारध्वजॊ रणे
17 अपि दरक्ष्यामि भरतं यत्कृते वयसनं महत
   तवया राघव संप्राप्तं सीतया च मया तथा
18 यन्निमित्तं भवान राज्याच चयुतॊ राघव शाश्वतीम
   संप्राप्तॊ ऽयम अरिर वीर भरतॊ वध्य एव मे
19 भरतस्य वधे दॊषं नाहं पश्यामि राघव
   पूर्वापकरिणां तयागे न हय अधर्मॊ विधीयते
   एतस्मिन्न निहते कृत्स्नाम अनुशाधि वसुंधराम
20 अद्य पुत्रं हतं संख्ये कैकेयी राज्यकामुका
   मया पश्येत सुदुःखार्ता हस्तिभग्नम इव दरुमम
21 कैकेयीं च वधिष्यामि सानुबन्धां सबान्धवाम
   कलुषेणाद्य महता मेदिनी परिमुच्यताम
22 अद्येमं संयतं करॊधम असत्कारं च मानद
   मॊक्ष्यामि शत्रुसैन्येषु कक्षेष्व इव हुताशनम
23 अद्यैतच चित्रकूटस्य काननं निशितैः शरैः
   भिन्दञ शत्रुशरीराणि करिष्ये शॊणितॊक्षितम
24 शरैर निर्भिन्नहृदयान कुञ्जरांस तुरगांस तथा
   शवापदाः परिकर्षन्तु नराश च निहतान मया
25 शराणां धनुषश चाहम अनृणॊ ऽसमि महावने
   ससैन्यं भरतं हत्वा भविष्यामि न संशयः


Next: Chapter 91