Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 88

 1 dīrghakāloṣitas tasmin girau girivanapriyaḥ
  videhyāḥ priyamākāṅkṣan svaṃ ca cittaṃ vilobhayan
 2 atha dāśarathiś citraṃ citrakūṭam adarśayat
  bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ
 3 na rājyād bhraṃśanaṃ bhadre na suhṛdbhir vinābhavaḥ
  mano me bādhate dṛṣṭvā ramaṇīyam imaṃ girim
 4 paśyemam acalaṃ bhadre nānādvijagaṇāyutam
  śikharaiḥ kham ivodviddhair dhātumadbhir vibhūṣitam
 5 ke cid rajatasaṃkāśāḥ ke cit kṣatajasaṃnibhāḥ
  pītamāñjiṣṭhavarṇāś ca ke cin maṇivaraprabhāḥ
 6 puṣyārkaketukābhāś ca ke cij jyotī rasaprabhāḥ
  virājante 'calendrasya deśā dhātuvibhūṣitāḥ
 7 nānāmṛgagaṇadvīpitarakṣvṛkṣagaṇair vṛtaḥ
  aduṣṭair bhāty ayaṃ śailo bahupakṣisamākulaḥ
 8 āmrajambvasanair lodhraiḥ priyālaiḥ panasair dhavaiḥ
  aṅkolair bhavyatiniśair bilvatindukaveṇubhiḥ
 9 kāśmaryariṣṭavaraṇair madhūkais tilakais tathā
  badaryāmalakair nīpair vetradhanvanabījakaiḥ
 10 puṣpavadbhiḥ phalopetaiś chāyāvadbhir manoramaiḥ
   evamādibhir ākīrṇaḥ śriyaṃ puṣyaty ayaṃ giriḥ
11 śailaprastheṣu ramyeṣu paśyemān kāmaharṣaṇān
   kinnarān dvaṃdvaśo bhadre ramamāṇān manasvinaḥ
12 śākhāvasaktān khaḍgāṃś ca pravarāṇy ambarāṇi ca
   paśya vidyādharastrīṇāṃ krīḍed deśān manoramān
13 jalaprapātair udbhedair niṣyandaiś ca kva cit kva cit
   sravadbhir bhāty ayaṃ śailaḥ sravan mada iva dvipaḥ
14 guhāsamīraṇo gandhān nānāpuṣpabhavān vahan
   ghrāṇatarpaṇam abhyetya kaṃ naraṃ na praharṣayet
15 yadīha śarado 'nekās tvayā sārdham anindite
   lakṣmaṇena ca vatsyāmi na māṃ śokaḥ pradhakṣyati
16 bahupuṣpaphale ramye nānādvijagaṇāyute
   vicitraśikhare hy asmin ratavān asmi bhāmini
17 anena vanavāsena mayā prāptaṃ phaladvayam
   pituś cānṛṇatā dharme bharatasya priyaṃ tathā
18 vaidehi ramase kac cic citrakūṭe mayā saha
   paśyantī vividhān bhāvān manovākkāyasaṃyatān
19 idam evāmṛtaṃ prāhū rājñāṃ rājarṣayaḥ pare
   vanavāsaṃ bhavārthāya pretya me prapitāmahāḥ
20 śilāḥ śailasya śobhante viśālāḥ śataśo 'bhitaḥ
   bahulā bahulair varṇair nīlapītasitāruṇaiḥ
21 niśi bhānty acalendrasya hutāśanaśikhā iva
   oṣadhyaḥ svaprabhā lakṣmyā bhrājamānāḥ sahasraśaḥ
22 ke cit kṣayanibhā deśāḥ ke cid udyānasaṃnibhāḥ
   ke cid ekaśilā bhānti parvatasyāsya bhāmini
23 bhittveva vasudhāṃ bhāti citrakūṭaḥ samutthitaḥ
   citrakūṭasya kūṭo 'sau dṛśyate sarvataḥ śivaḥ
24 kuṣṭhapuṃnāgatagarabhūrjapatrottaracchadān
   kāmināṃ svāstarān paśya kuśeśayadalāyutān
25 mṛditāś cāpaviddhāś ca dṛśyante kamalasrajaḥ
   kāmibhir vanite paśya phalāni vividhāni ca
26 vasvaukasārāṃ nalinīm atyetīvottarān kurūn
   parvataś citrakūṭo 'sau bahumūlaphalodakaḥ
27 imaṃ tu kālaṃ vanite vijahrivāṃs; tvayā ca sīte saha lakṣmaṇena ca
   ratiṃ prapatsye kuladharmavardhinīṃ; satāṃ pathi svair niyamaiḥ paraiḥ sthitaḥ
 1 दीर्घकालॊषितस तस्मिन गिरौ गिरिवनप्रियः
  विदेह्याः परियमाकाङ्क्षन सवं च चित्तं विलॊभयन
 2 अथ दाशरथिश चित्रं चित्रकूटम अदर्शयत
  भार्याम अमरसंकाशः शचीम इव पुरंदरः
 3 न राज्याद भरंशनं भद्रे न सुहृद्भिर विनाभवः
  मनॊ मे बाधते दृष्ट्वा रमणीयम इमं गिरिम
 4 पश्येमम अचलं भद्रे नानाद्विजगणायुतम
  शिखरैः खम इवॊद्विद्धैर धातुमद्भिर विभूषितम
 5 के चिद रजतसंकाशाः के चित कषतजसंनिभाः
  पीतमाञ्जिष्ठवर्णाश च के चिन मणिवरप्रभाः
 6 पुष्यार्ककेतुकाभाश च के चिज जयॊती रसप्रभाः
  विराजन्ते ऽचलेन्द्रस्य देशा धातुविभूषिताः
 7 नानामृगगणद्वीपितरक्ष्वृक्षगणैर वृतः
  अदुष्टैर भात्य अयं शैलॊ बहुपक्षिसमाकुलः
 8 आम्रजम्ब्वसनैर लॊध्रैः परियालैः पनसैर धवैः
  अङ्कॊलैर भव्यतिनिशैर बिल्वतिन्दुकवेणुभिः
 9 काश्मर्यरिष्टवरणैर मधूकैस तिलकैस तथा
  बदर्यामलकैर नीपैर वेत्रधन्वनबीजकैः
 10 पुष्पवद्भिः फलॊपेतैश छायावद्भिर मनॊरमैः
   एवमादिभिर आकीर्णः शरियं पुष्यत्य अयं गिरिः
11 शैलप्रस्थेषु रम्येषु पश्येमान कामहर्षणान
   किन्नरान दवंद्वशॊ भद्रे रममाणान मनस्विनः
12 शाखावसक्तान खड्गांश च परवराण्य अम्बराणि च
   पश्य विद्याधरस्त्रीणां करीडेद देशान मनॊरमान
13 जलप्रपातैर उद्भेदैर निष्यन्दैश च कव चित कव चित
   सरवद्भिर भात्य अयं शैलः सरवन मद इव दविपः
14 गुहासमीरणॊ गन्धान नानापुष्पभवान वहन
   घराणतर्पणम अभ्येत्य कं नरं न परहर्षयेत
15 यदीह शरदॊ ऽनेकास तवया सार्धम अनिन्दिते
   लक्ष्मणेन च वत्स्यामि न मां शॊकः परधक्ष्यति
16 बहुपुष्पफले रम्ये नानाद्विजगणायुते
   विचित्रशिखरे हय अस्मिन रतवान अस्मि भामिनि
17 अनेन वनवासेन मया पराप्तं फलद्वयम
   पितुश चानृणता धर्मे भरतस्य परियं तथा
18 वैदेहि रमसे कच चिच चित्रकूटे मया सह
   पश्यन्ती विविधान भावान मनॊवाक्कायसंयतान
19 इदम एवामृतं पराहू राज्ञां राजर्षयः परे
   वनवासं भवार्थाय परेत्य मे परपितामहाः
20 शिलाः शैलस्य शॊभन्ते विशालाः शतशॊ ऽभितः
   बहुला बहुलैर वर्णैर नीलपीतसितारुणैः
21 निशि भान्त्य अचलेन्द्रस्य हुताशनशिखा इव
   ओषध्यः सवप्रभा लक्ष्म्या भराजमानाः सहस्रशः
22 के चित कषयनिभा देशाः के चिद उद्यानसंनिभाः
   के चिद एकशिला भान्ति पर्वतस्यास्य भामिनि
23 भित्त्वेव वसुधां भाति चित्रकूटः समुत्थितः
   चित्रकूटस्य कूटॊ ऽसौ दृश्यते सर्वतः शिवः
24 कुष्ठपुंनागतगरभूर्जपत्रॊत्तरच्छदान
   कामिनां सवास्तरान पश्य कुशेशयदलायुतान
25 मृदिताश चापविद्धाश च दृश्यन्ते कमलस्रजः
   कामिभिर वनिते पश्य फलानि विविधानि च
26 वस्वौकसारां नलिनीम अत्येतीवॊत्तरान कुरून
   पर्वतश चित्रकूटॊ ऽसौ बहुमूलफलॊदकः
27 इमं तु कालं वनिते विजह्रिवांस; तवया च सीते सह लक्ष्मणेन च
   रतिं परपत्स्ये कुलधर्मवर्धिनीं; सतां पथि सवैर नियमैः परैः सथितः


Next: Chapter 89