Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 85

 1 kṛtabuddhiṃ nivāsāya tathaiva sa munis tadā
  bharataṃ kaikayī putram ātithyena nyamantrayat
 2 abravīd bharatas tv enaṃ nanv idaṃ bhavatā kṛtam
  pādyam arghyaṃ tathātithyaṃ vane yad ūpapadyate
 3 athovāca bharadvājo bharataṃ prahasann iva
  jāne tvāṃ prīti saṃyuktaṃ tuṣyes tvaṃ yena kena cit
 4 senāyās tu tavaitasyāḥ kartum icchāmi bhojanam
  mama pritir yathā rūpā tvam arho manujarṣabha
 5 kimarthaṃ cāpi nikṣipya dūre balam ihāgataḥ
  kasmān nehopayāto 'si sabalaḥ puruṣarṣabha
 6 bharataḥ pratyuvācedaṃ prāñjalis taṃ tapodhanam
  sasainyo nopayāto 'smi bhagavan bhagavad bhayāt
 7 vāji mukhyā manuṣyāś ca mattāś ca vara vāraṇāḥ
  pracchādya mahatīṃ bhūmiṃ bhagavann anuyānti mām
 8 te vṛkṣān udakaṃ bhūmim āśrameṣūṭajāṃs tathā
  na hiṃsyur iti tenāham eka evāgatas tataḥ
 9 ānīyatām itaḥ senety ājñaptaḥ paramarṣiṇā
  tathā tu cakre bharataḥ senāyāḥ samupāgamam
 10 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca
   ātithyasya kriyāhetor viśvakarmāṇam āhvayat
11 āhvaye viśvakarmāṇam ahaṃ tvaṣṭāram eva ca
   ātithyaṃ kartum icchāmi tatra me saṃvidhīyatām
12 prāk srotasaś ca yā nadyaḥ pratyak srotasa eva ca
   pṛthivyām antarikṣe ca samāyāntv adya sarvaśaḥ
13 anyāḥ sravantu maireyaṃ surām anyāḥ suniṣṭhitām
   aparāś codakaṃ śītam ikṣukāṇḍarasopamam
14 āhvaye devagandharvān viśvāvasuhahāhuhūn
   tathaivāpsaraso devīr gandharvīś cāpi sarvaśaḥ
15 ghṛtācīm atha viśvācīṃ miśrakeśīm alambusām
   śakraṃ yāś copatiṣṭhanti brahmāṇaṃ yāś ca bhāminīḥ
   sarvās tumburuṇā sārdham āhvaye saparicchadāḥ
16 vanaṃ kuruṣu yad divyaṃ vāso bhūṣaṇapatravat
   divyanārīphalaṃ śaśvat tat kauberam ihaiva tu
17 iha me bhagavān somo vidhattām annam uttamam
   bhakṣyaṃ bhojyaṃ ca coṣyaṃ ca lehyaṃ ca vividhaṃ bahu
18 vicitrāṇi ca mālyāni pādapapracyutāni ca
   surādīni ca peyāni māṃsāni vividhāni ca
19 evaṃ samādhinā yuktas tejasāpratimena ca
   śikṣāsvarasamāyuktaṃ tapasā cābravīn muniḥ
20 manasā dhyāyatas tasya prāṅmukhasya kṛtāñjaleḥ
   ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak
21 malayaṃ durduraṃ caiva tataḥ svedanudo 'nilaḥ
   upaspṛśya vavau yuktyā supriyātmā sukhaḥ śivaḥ
22 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ
   devadundubhighoṣaś ca dikṣu sarvāsu śuśruve
23 pravavuś cottamā vātā nanṛtuś cāpsarogaṇāḥ
   prajagur devagandharvā vīṇā pramumucuḥ svarān
24 sa śabdo dyāṃ ca bhūmiṃ ca prāṇināṃ śravaṇāni ca
   viveśoccāritaḥ ślakṣṇaḥ samo layaguṇānvitaḥ
25 tasminn uparate śabde divye śrotrasukhe nṛṇām
   dadarśa bhārataṃ sainyaṃ vidhānaṃ viśvakarmaṇaḥ
26 babhūva hi samā bhūmiḥ samantāt pañcayojanam
   śādvalair bahubhiś channā nīlavaidūryasaṃnibhaiḥ
27 tasmin bilvāḥ kapitthāś ca panasā bījapūrakāḥ
   āmalakyo babhūvuś ca cūtāś ca phalabhūṣaṇāḥ
28 uttarebhyaḥ kurubhyaś ca vanaṃ divyopabhogavat
   ājagāma nadī divyā tīrajair bahubhir vṛtā
29 catuḥśālāni śubhrāṇi śālāś ca gajavājinām
   harmyaprāsādasaṃghātās toraṇāni śubhāni ca
30 sitameghanibhaṃ cāpi rājaveśma sutoraṇam
   śuklamālyakṛtākāraṃ divyagandhasamukṣitam
31 caturasram asaṃbādhaṃ śayanāsanayānavat
   divyaiḥ sarvarasair yuktaṃ divyabhojanavastravat
32 upakalpita sarvānnaṃ dhautanirmalabhājanam
   kḷptasarvāsanaṃ śrīmat svāstīrṇaśayanottamam
33 praviveśa mahābāhur anujñāto maharṣiṇā
   veśma tad ratnasaṃpūrṇaṃ bharataḥ kaikayīsutaḥ
34 anujagmuś ca taṃ sarve mantriṇaḥ sapurohitāḥ
   babhūvuś ca mudā yuktā taṃ dṛṣṭvā veśma saṃvidhim
35 tatra rājāsanaṃ divyaṃ vyajanaṃ chatram eva ca
   bharato mantribhiḥ sārdham abhyavartata rājavat
36 āsanaṃ pūjayām āsa rāmāyābhipraṇamya ca
   vālavyajanam ādāya nyaṣīdat sacivāsane
37 ānupūrvyān niṣeduś ca sarve mantrapurohitāḥ
   tataḥ senāpatiḥ paścāt praśāstā ca niṣedatuḥ
38 tatas tatra muhūrtena nadyaḥ pāyasakardamāḥ
   upātiṣṭhanta bharataṃ bharadvājasya śāsanat
39 tāsām ubhayataḥ kūlaṃ pāṇḍumṛttikalepanāḥ
   ramyāś cāvasathā divyā brahmaṇas tu prasādajāḥ
40 tenaiva ca muhūrtena divyābharaṇabhūṣitāḥ
   āgur viṃśatisāhasrā brāhmaṇā prahitāḥ striyaḥ
41 suvarṇamaṇimuktena pravālena ca śobhitāḥ
   āgur viṃśatisāhasrāḥ kuberaprahitāḥ striyaḥ
42 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate
   āgur viṃśatisāhasrā nandanād apsarogaṇāḥ
43 nāradas tumburur gopaḥ parvataḥ sūryavarcasaḥ
   ete gandharvarājāno bharatasyāgrato jaguḥ
44 alambusā miśrakeśī puṇḍarīkātha vāmanā
   upānṛtyaṃs tu bharataṃ bharadvājasya śāsanāt
45 yāni mālyāni deveṣu yāni caitrarathe vane
   prayāge tāny adṛśyanta bharadvājasya śāsanāt
46 bilvā mārdaṅgikā āsañ śamyā grāhā bibhītakāḥ
   aśvatthā nartakāś cāsan bharadvājasya tejasā
47 tataḥ saralatālāś ca tilakā naktamālakāḥ
   prahṛṣṭās tatra saṃpetuḥ kubjābhūtātha vāmanāḥ
48 śiṃśapāmalakī jambūr yāś cānyāḥ kānane latāḥ
   pramadā vigrahaṃ kṛtvā bharadvājāśrame 'vasan
49 surāṃ surāpāḥ pibata pāyasaṃ ca bubhukśitāḥ
   māṃsani ca sumedhyāni bhakṣyantāṃ yāvad icchatha
50 utsādya snāpayanti sma nadītīreṣu valguṣu
   apy ekam ekaṃ puruṣaṃ pramadāḥ satpa cāṣṭa ca
51 saṃvahantyaḥ samāpetur nāryo ruciralocanāḥ
   parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ
52 hayān gajān kharān uṣṭrāṃs tathaiva surabheḥ sutān
   ikṣūṃś ca madhujālāṃś ca bhojayanti sma vāhanān
   ikṣvākuvarayodhānāṃ codayanto mahābalāḥ
53 nāśvabandho 'śvam ājānān na gajaṃ kuñjaragrahaḥ
   mattapramattamuditā camūḥ sā tatra saṃbabhau
54 tarpitā sarvakāmais te raktacandanarūṣitāḥ
   apsarogaṇasaṃyuktāḥ sainyā vācam udairayan
55 naivāyodhyāṃ gamiṣyāmo na gamiṣyāma daṇḍakān
   kuśalaṃ bharatasyāstu rāmasyāstu tathā sukham
56 iti pādātayodhāś ca hastyaśvārohabandhakāḥ
   anāthās taṃ vidhiṃ labdhvā vācam etām udairayan
57 saṃprahṛṣṭā vinedus te narās tatra sahasraśaḥ
   bharatasyānuyātāraḥ svarge 'yam iti cābruvan
58 tato bhuktavatāṃ teṣāṃ tad annam amṛtopamam
   divyān udvīkṣya bhakṣyāṃs tān abhavad bhakṣaṇe matiḥ
59 preṣyāś ceṭyaś ca vadhvaś ca balasthāś cāpi sarvaśaḥ
   babhūvus te bhṛśaṃ tṛptāḥ sarve cāhatavāsasaḥ
60 kuñjarāś ca kharoṣṭraś ca go'śvāś ca mṛgapakṣiṇaḥ
   babhūvuḥ subhṛtās tatra nānyo hy anyam akalpayat
61 nāśuklavāsās tatrāsīt kṣudhito malino 'pi vā
   rajasā dhvastakeśo vā naraḥ kaś cid adṛśyata
62 ājaiś cāpi ca vārāhair niṣṭhānavarasaṃcayaiḥ
   phalaniryūhasaṃsiddhaiḥ sūpair gandharasānvitaiḥ
63 puṣpadhvajavatīḥ pūrṇāḥ śuklasyānnasya cābhitaḥ
   dadṛśur vismitās tatra narā lauhīḥ sahasraśaḥ
64 babhūvur vanapārśveṣu kūpāḥ pāyasakardamāḥ
   tāś ca kāmadughā gāvo drumāś cāsan madhuścyutaḥ
65 vāpyo maireya pūrṇāś ca mṛṣṭamāṃsacayair vṛtāḥ
   pratapta piṭharaiś cāpi mārgamāyūrakaukkuṭaiḥ
66 pātrīṇāṃ ca sahasrāṇi śātakumbhamayāni ca
   sthālyaḥ kumbhyaḥ karambhyaś ca dadhipūrṇāḥ susaṃskṛtāḥ
   yauvanasthasya gaurasya kapitthasya sugandhinaḥ
67 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare
   babhūvuḥ pāyasasyānte śarkarāyāś ca saṃcayāḥ
68 kalkāṃś cūrṇakaṣāyāṃś ca snānāni vividhāni ca
   dadṛśur bhājanasthāni tīrtheṣu saritāṃ narāḥ
69 śuklān aṃśumataś cāpi dantadhāvanasaṃcayān
   śuklāṃś candanakalkāṃś ca samudgeṣv avatiṣṭhataḥ
70 darpaṇān parimṛṣṭāṃś ca vāsasāṃ cāpi saṃcayān
   pādukopānahāṃ caiva yugmān yatra sahasraśaḥ
71 āñjanīḥ kaṅkatān kūrcāṃś chatrāṇi ca dhanūṃṣi ca
   marmatrāṇāni citrāṇi śayanāny āsanāni ca
72 pratipānahradān pūrṇān kharoṣṭragajavājinām
   avagāhya sutīrthāṃś ca hradān sotpala puṣkarān
73 nīlavaidūryavarṇāṃś ca mṛdūn yavasasaṃcayān
   nirvāpārthaṃ paśūnāṃ te dadṛśus tatra sarvaśaḥ
74 vyasmayanta manuṣyās te svapnakalpaṃ tad adbhutam
   dṛṣṭvātithyaṃ kṛtaṃ tādṛg bharatasya maharṣiṇā
75 ity evaṃ ramamāṇānāṃ devānām iva nandane
   bharadvājāśrame ramye sā rātrir vyatyavartata
76 pratijagmuś ca tā nadyo gandharvāś ca yathāgatam
   bharadvājam anujñāpya tāś ca sarvā varāṅganāḥ
77 tathaiva mattā madirotkaṭā narās; tathaiva divyāgurucandanokṣitāḥ
   tathaiva divyā vividhāḥ sraguttamāḥ; pṛthakprakīrṇā manujaiḥ pramarditāḥ
 1 कृतबुद्धिं निवासाय तथैव स मुनिस तदा
  भरतं कैकयी पुत्रम आतिथ्येन नयमन्त्रयत
 2 अब्रवीद भरतस तव एनं नन्व इदं भवता कृतम
  पाद्यम अर्घ्यं तथातिथ्यं वने यद ऊपपद्यते
 3 अथॊवाच भरद्वाजॊ भरतं परहसन्न इव
  जाने तवां परीति संयुक्तं तुष्येस तवं येन केन चित
 4 सेनायास तु तवैतस्याः कर्तुम इच्छामि भॊजनम
  मम परितिर यथा रूपा तवम अर्हॊ मनुजर्षभ
 5 किमर्थं चापि निक्षिप्य दूरे बलम इहागतः
  कस्मान नेहॊपयातॊ ऽसि सबलः पुरुषर्षभ
 6 भरतः परत्युवाचेदं पराञ्जलिस तं तपॊधनम
  ससैन्यॊ नॊपयातॊ ऽसमि भगवन भगवद भयात
 7 वाजि मुख्या मनुष्याश च मत्ताश च वर वारणाः
  परच्छाद्य महतीं भूमिं भगवन्न अनुयान्ति माम
 8 ते वृक्षान उदकं भूमिम आश्रमेषूटजांस तथा
  न हिंस्युर इति तेनाहम एक एवागतस ततः
 9 आनीयताम इतः सेनेत्य आज्ञप्तः परमर्षिणा
  तथा तु चक्रे भरतः सेनायाः समुपागमम
 10 अग्निशालां परविश्याथ पीत्वापः परिमृज्य च
   आतिथ्यस्य करियाहेतॊर विश्वकर्माणम आह्वयत
11 आह्वये विश्वकर्माणम अहं तवष्टारम एव च
   आतिथ्यं कर्तुम इच्छामि तत्र मे संविधीयताम
12 पराक सरॊतसश च या नद्यः परत्यक सरॊतस एव च
   पृथिव्याम अन्तरिक्षे च समायान्त्व अद्य सर्वशः
13 अन्याः सरवन्तु मैरेयं सुराम अन्याः सुनिष्ठिताम
   अपराश चॊदकं शीतम इक्षुकाण्डरसॊपमम
14 आह्वये देवगन्धर्वान विश्वावसुहहाहुहून
   तथैवाप्सरसॊ देवीर गन्धर्वीश चापि सर्वशः
15 घृताचीम अथ विश्वाचीं मिश्रकेशीम अलम्बुसाम
   शक्रं याश चॊपतिष्ठन्ति बरह्माणं याश च भामिनीः
   सर्वास तुम्बुरुणा सार्धम आह्वये सपरिच्छदाः
16 वनं कुरुषु यद दिव्यं वासॊ भूषणपत्रवत
   दिव्यनारीफलं शश्वत तत कौबेरम इहैव तु
17 इह मे भगवान सॊमॊ विधत्ताम अन्नम उत्तमम
   भक्ष्यं भॊज्यं च चॊष्यं च लेह्यं च विविधं बहु
18 विचित्राणि च माल्यानि पादपप्रच्युतानि च
   सुरादीनि च पेयानि मांसानि विविधानि च
19 एवं समाधिना युक्तस तेजसाप्रतिमेन च
   शिक्षास्वरसमायुक्तं तपसा चाब्रवीन मुनिः
20 मनसा धयायतस तस्य पराङ्मुखस्य कृताञ्जलेः
   आजग्मुस तानि सर्वाणि दैवतानि पृथक्पृथक
21 मलयं दुर्दुरं चैव ततः सवेदनुदॊ ऽनिलः
   उपस्पृश्य ववौ युक्त्या सुप्रियात्मा सुखः शिवः
22 ततॊ ऽभयवर्तन्त घना दिव्याः कुसुमवृष्टयः
   देवदुन्दुभिघॊषश च दिक्षु सर्वासु शुश्रुवे
23 परववुश चॊत्तमा वाता ननृतुश चाप्सरॊगणाः
   परजगुर देवगन्धर्वा वीणा परमुमुचुः सवरान
24 स शब्दॊ दयां च भूमिं च पराणिनां शरवणानि च
   विवेशॊच्चारितः शलक्ष्णः समॊ लयगुणान्वितः
25 तस्मिन्न उपरते शब्दे दिव्ये शरॊत्रसुखे नृणाम
   ददर्श भारतं सैन्यं विधानं विश्वकर्मणः
26 बभूव हि समा भूमिः समन्तात पञ्चयॊजनम
   शाद्वलैर बहुभिश छन्ना नीलवैदूर्यसंनिभैः
27 तस्मिन बिल्वाः कपित्थाश च पनसा बीजपूरकाः
   आमलक्यॊ बभूवुश च चूताश च फलभूषणाः
28 उत्तरेभ्यः कुरुभ्यश च वनं दिव्यॊपभॊगवत
   आजगाम नदी दिव्या तीरजैर बहुभिर वृता
29 चतुःशालानि शुभ्राणि शालाश च गजवाजिनाम
   हर्म्यप्रासादसंघातास तॊरणानि शुभानि च
30 सितमेघनिभं चापि राजवेश्म सुतॊरणम
   शुक्लमाल्यकृताकारं दिव्यगन्धसमुक्षितम
31 चतुरस्रम असंबाधं शयनासनयानवत
   दिव्यैः सर्वरसैर युक्तं दिव्यभॊजनवस्त्रवत
32 उपकल्पित सर्वान्नं धौतनिर्मलभाजनम
   कॢप्तसर्वासनं शरीमत सवास्तीर्णशयनॊत्तमम
33 परविवेश महाबाहुर अनुज्ञातॊ महर्षिणा
   वेश्म तद रत्नसंपूर्णं भरतः कैकयीसुतः
34 अनुजग्मुश च तं सर्वे मन्त्रिणः सपुरॊहिताः
   बभूवुश च मुदा युक्ता तं दृष्ट्वा वेश्म संविधिम
35 तत्र राजासनं दिव्यं वयजनं छत्रम एव च
   भरतॊ मन्त्रिभिः सार्धम अभ्यवर्तत राजवत
36 आसनं पूजयाम आस रामायाभिप्रणम्य च
   वालव्यजनम आदाय नयषीदत सचिवासने
37 आनुपूर्व्यान निषेदुश च सर्वे मन्त्रपुरॊहिताः
   ततः सेनापतिः पश्चात परशास्ता च निषेदतुः
38 ततस तत्र मुहूर्तेन नद्यः पायसकर्दमाः
   उपातिष्ठन्त भरतं भरद्वाजस्य शासनत
39 तासाम उभयतः कूलं पाण्डुमृत्तिकलेपनाः
   रम्याश चावसथा दिव्या बरह्मणस तु परसादजाः
40 तेनैव च मुहूर्तेन दिव्याभरणभूषिताः
   आगुर विंशतिसाहस्रा बराह्मणा परहिताः सत्रियः
41 सुवर्णमणिमुक्तेन परवालेन च शॊभिताः
   आगुर विंशतिसाहस्राः कुबेरप्रहिताः सत्रियः
42 याभिर गृहीतः पुरुषः सॊन्माद इव लक्ष्यते
   आगुर विंशतिसाहस्रा नन्दनाद अप्सरॊगणाः
43 नारदस तुम्बुरुर गॊपः पर्वतः सूर्यवर्चसः
   एते गन्धर्वराजानॊ भरतस्याग्रतॊ जगुः
44 अलम्बुसा मिश्रकेशी पुण्डरीकाथ वामना
   उपानृत्यंस तु भरतं भरद्वाजस्य शासनात
45 यानि माल्यानि देवेषु यानि चैत्ररथे वने
   परयागे तान्य अदृश्यन्त भरद्वाजस्य शासनात
46 बिल्वा मार्दङ्गिका आसञ शम्या गराहा बिभीतकाः
   अश्वत्था नर्तकाश चासन भरद्वाजस्य तेजसा
47 ततः सरलतालाश च तिलका नक्तमालकाः
   परहृष्टास तत्र संपेतुः कुब्जाभूताथ वामनाः
48 शिंशपामलकी जम्बूर याश चान्याः कानने लताः
   परमदा विग्रहं कृत्वा भरद्वाजाश्रमे ऽवसन
49 सुरां सुरापाः पिबत पायसं च बुभुक्शिताः
   मांसनि च सुमेध्यानि भक्ष्यन्तां यावद इच्छथ
50 उत्साद्य सनापयन्ति सम नदीतीरेषु वल्गुषु
   अप्य एकम एकं पुरुषं परमदाः सत्प चाष्ट च
51 संवहन्त्यः समापेतुर नार्यॊ रुचिरलॊचनाः
   परिमृज्य तथा नयायं पाययन्ति वराङ्गनाः
52 हयान गजान खरान उष्ट्रांस तथैव सुरभेः सुतान
   इक्षूंश च मधुजालांश च भॊजयन्ति सम वाहनान
   इक्ष्वाकुवरयॊधानां चॊदयन्तॊ महाबलाः
53 नाश्वबन्धॊ ऽशवम आजानान न गजं कुञ्जरग्रहः
   मत्तप्रमत्तमुदिता चमूः सा तत्र संबभौ
54 तर्पिता सर्वकामैस ते रक्तचन्दनरूषिताः
   अप्सरॊगणसंयुक्ताः सैन्या वाचम उदैरयन
55 नैवायॊध्यां गमिष्यामॊ न गमिष्याम दण्डकान
   कुशलं भरतस्यास्तु रामस्यास्तु तथा सुखम
56 इति पादातयॊधाश च हस्त्यश्वारॊहबन्धकाः
   अनाथास तं विधिं लब्ध्वा वाचम एताम उदैरयन
57 संप्रहृष्टा विनेदुस ते नरास तत्र सहस्रशः
   भरतस्यानुयातारः सवर्गे ऽयम इति चाब्रुवन
58 ततॊ भुक्तवतां तेषां तद अन्नम अमृतॊपमम
   दिव्यान उद्वीक्ष्य भक्ष्यांस तान अभवद भक्षणे मतिः
59 परेष्याश चेट्यश च वध्वश च बलस्थाश चापि सर्वशः
   बभूवुस ते भृशं तृप्ताः सर्वे चाहतवाससः
60 कुञ्जराश च खरॊष्ट्रश च गॊऽशवाश च मृगपक्षिणः
   बभूवुः सुभृतास तत्र नान्यॊ हय अन्यम अकल्पयत
61 नाशुक्लवासास तत्रासीत कषुधितॊ मलिनॊ ऽपि वा
   रजसा धवस्तकेशॊ वा नरः कश चिद अदृश्यत
62 आजैश चापि च वाराहैर निष्ठानवरसंचयैः
   फलनिर्यूहसंसिद्धैः सूपैर गन्धरसान्वितैः
63 पुष्पध्वजवतीः पूर्णाः शुक्लस्यान्नस्य चाभितः
   ददृशुर विस्मितास तत्र नरा लौहीः सहस्रशः
64 बभूवुर वनपार्श्वेषु कूपाः पायसकर्दमाः
   ताश च कामदुघा गावॊ दरुमाश चासन मधुश्च्युतः
65 वाप्यॊ मैरेय पूर्णाश च मृष्टमांसचयैर वृताः
   परतप्त पिठरैश चापि मार्गमायूरकौक्कुटैः
66 पात्रीणां च सहस्राणि शातकुम्भमयानि च
   सथाल्यः कुम्भ्यः करम्भ्यश च दधिपूर्णाः सुसंस्कृताः
   यौवनस्थस्य गौरस्य कपित्थस्य सुगन्धिनः
67 हरदाः पूर्णा रसालस्य दध्नः शवेतस्य चापरे
   बभूवुः पायसस्यान्ते शर्करायाश च संचयाः
68 कल्कांश चूर्णकषायांश च सनानानि विविधानि च
   ददृशुर भाजनस्थानि तीर्थेषु सरितां नराः
69 शुक्लान अंशुमतश चापि दन्तधावनसंचयान
   शुक्लांश चन्दनकल्कांश च समुद्गेष्व अवतिष्ठतः
70 दर्पणान परिमृष्टांश च वाससां चापि संचयान
   पादुकॊपानहां चैव युग्मान यत्र सहस्रशः
71 आञ्जनीः कङ्कतान कूर्चांश छत्राणि च धनूंषि च
   मर्मत्राणानि चित्राणि शयनान्य आसनानि च
72 परतिपानह्रदान पूर्णान खरॊष्ट्रगजवाजिनाम
   अवगाह्य सुतीर्थांश च हरदान सॊत्पल पुष्करान
73 नीलवैदूर्यवर्णांश च मृदून यवससंचयान
   निर्वापार्थं पशूनां ते ददृशुस तत्र सर्वशः
74 वयस्मयन्त मनुष्यास ते सवप्नकल्पं तद अद्भुतम
   दृष्ट्वातिथ्यं कृतं तादृग भरतस्य महर्षिणा
75 इत्य एवं रममाणानां देवानाम इव नन्दने
   भरद्वाजाश्रमे रम्ये सा रात्रिर वयत्यवर्तत
76 परतिजग्मुश च ता नद्यॊ गन्धर्वाश च यथागतम
   भरद्वाजम अनुज्ञाप्य ताश च सर्वा वराङ्गनाः
77 तथैव मत्ता मदिरॊत्कटा नरास; तथैव दिव्यागुरुचन्दनॊक्षिताः
   तथैव दिव्या विविधाः सरगुत्तमाः; पृथक्प्रकीर्णा मनुजैः परमर्दिताः


Next: Chapter 86