Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 79

 1 evam uktas tu bharato niṣādādhipatiṃ guham
  pratyuvāca mahāprājño vākyaṃ hetvarthasaṃhitam
 2 ūrjitaḥ khalu te kāmaḥ kṛto mama guroḥ sakhe
  yo me tvam īdṛśīṃ senām eko 'bhyarcitum icchasi
 3 ity uktvā tu mahātejā guhaṃ vacanam uttamam
  abravīd bharataḥ śrīmān niṣādādhipatiṃ punaḥ
 4 katareṇa gamiṣyāmi bharadvājāśramaṃ guha
  gahano 'yaṃ bhṛśaṃ deśo gaṅgānūpo duratyayaḥ
 5 tasya tadvacanaṃ śrutvā rājaputrasya dhīmataḥ
  abravīt prāñjalir vākyaṃ guho gahanagocaraḥ
 6 dāśās tv anugamiṣyanti dhanvinaḥ susamāhitāḥ
  ahaṃ cānugamiṣyāmi rājaputra mahāyaśaḥ
 7 kac cin na duṣṭo vrajasi rāmasyākliṣṭakarmaṇaḥ
  iyaṃ te mahatī senā śaṅkāṃ janayatīva me
 8 tam evam abhibhāṣantam ākāśa iva nirmalaḥ
  bharataḥ ślakṣṇayā vācā guhaṃ vacanam abravīt
 9 mā bhūt sa kālo yat kaṣṭaṃ na māṃ śaṅkitum arhasi
  rāghavaḥ sa hi me bhrātā jyeṣṭhaḥ pitṛsamo mama
 10 taṃ nivartayituṃ yāmi kākutsthaṃ vanavāsinam
   buddhir anyā na te kāryā guha satyaṃ bravīmi te
11 sa tu saṃhṛṣṭavadanaḥ śrutvā bharatabhāṣitam
   punar evābravīd vākyaṃ bharataṃ prati harṣitaḥ
12 dhanyas tvaṃ na tvayā tulyaṃ paśyāmi jagatītale
   ayatnād āgataṃ rājyaṃ yas tvaṃ tyaktum ihecchasi
13 śāśvatī khalu te kīrtir lokān anucariṣyati
   yas tvaṃ kṛcchragataṃ rāmaṃ pratyānayitum icchasi
14 evaṃ saṃbhāṣamāṇasya guhasya bharataṃ tadā
   babhau naṣṭaprabhaḥ sūryo rajanī cābhyavartata
15 saṃniveśya sa tāṃ senāṃ guhena paritoṣitaḥ
   śatrughnena saha śrīmāñ śayanaṃ punar āgamat
16 rāmacintāmayaḥ śoko bharatasya mahātmanaḥ
   upasthito hy anarhasya dharmaprekṣasya tādṛśaḥ
17 antardāhena dahanaḥ saṃtāpayati rāghavam
   vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam
18 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisaṃbhavaḥ
   yathā sūryāṃśusaṃtapto himavān prasruto himam
19 dhyānanirdaraśailena viniḥśvasitadhātunā
   dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā
20 pramohānantasattvena saṃtāpauṣadhiveṇunā
   ākrānto duḥkhaśailena mahatā kaikayīsutaḥ
21 guhena sārdhaṃ bharataḥ samāgato; mahānubhāvaḥ sajanaḥ samāhitaḥ
   sudurmanās taṃ bharataṃ tadā punar; guhaḥ samāśvāsayad agrajaṃ prati
 1 एवम उक्तस तु भरतॊ निषादाधिपतिं गुहम
  परत्युवाच महाप्राज्ञॊ वाक्यं हेत्वर्थसंहितम
 2 ऊर्जितः खलु ते कामः कृतॊ मम गुरॊः सखे
  यॊ मे तवम ईदृशीं सेनाम एकॊ ऽभयर्चितुम इच्छसि
 3 इत्य उक्त्वा तु महातेजा गुहं वचनम उत्तमम
  अब्रवीद भरतः शरीमान निषादाधिपतिं पुनः
 4 कतरेण गमिष्यामि भरद्वाजाश्रमं गुह
  गहनॊ ऽयं भृशं देशॊ गङ्गानूपॊ दुरत्ययः
 5 तस्य तद्वचनं शरुत्वा राजपुत्रस्य धीमतः
  अब्रवीत पराञ्जलिर वाक्यं गुहॊ गहनगॊचरः
 6 दाशास तव अनुगमिष्यन्ति धन्विनः सुसमाहिताः
  अहं चानुगमिष्यामि राजपुत्र महायशः
 7 कच चिन न दुष्टॊ वरजसि रामस्याक्लिष्टकर्मणः
  इयं ते महती सेना शङ्कां जनयतीव मे
 8 तम एवम अभिभाषन्तम आकाश इव निर्मलः
  भरतः शलक्ष्णया वाचा गुहं वचनम अब्रवीत
 9 मा भूत स कालॊ यत कष्टं न मां शङ्कितुम अर्हसि
  राघवः स हि मे भराता जयेष्ठः पितृसमॊ मम
 10 तं निवर्तयितुं यामि काकुत्स्थं वनवासिनम
   बुद्धिर अन्या न ते कार्या गुह सत्यं बरवीमि ते
11 स तु संहृष्टवदनः शरुत्वा भरतभाषितम
   पुनर एवाब्रवीद वाक्यं भरतं परति हर्षितः
12 धन्यस तवं न तवया तुल्यं पश्यामि जगतीतले
   अयत्नाद आगतं राज्यं यस तवं तयक्तुम इहेच्छसि
13 शाश्वती खलु ते कीर्तिर लॊकान अनुचरिष्यति
   यस तवं कृच्छ्रगतं रामं परत्यानयितुम इच्छसि
14 एवं संभाषमाणस्य गुहस्य भरतं तदा
   बभौ नष्टप्रभः सूर्यॊ रजनी चाभ्यवर्तत
15 संनिवेश्य स तां सेनां गुहेन परितॊषितः
   शत्रुघ्नेन सह शरीमाञ शयनं पुनर आगमत
16 रामचिन्तामयः शॊकॊ भरतस्य महात्मनः
   उपस्थितॊ हय अनर्हस्य धर्मप्रेक्षस्य तादृशः
17 अन्तर्दाहेन दहनः संतापयति राघवम
   वनदाहाभिसंतप्तं गूढॊ ऽगनिर इव पादपम
18 परस्रुतः सर्वगात्रेभ्यः सवेदः शॊकाग्निसंभवः
   यथा सूर्यांशुसंतप्तॊ हिमवान परस्रुतॊ हिमम
19 धयाननिर्दरशैलेन विनिःश्वसितधातुना
   दैन्यपादपसंघेन शॊकायासाधिशृङ्गिणा
20 परमॊहानन्तसत्त्वेन संतापौषधिवेणुना
   आक्रान्तॊ दुःखशैलेन महता कैकयीसुतः
21 गुहेन सार्धं भरतः समागतॊ; महानुभावः सजनः समाहितः
   सुदुर्मनास तं भरतं तदा पुनर; गुहः समाश्वासयद अग्रजं परति


Next: Chapter 80