Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 63

 1 yām eva rātriṃ te dūtāḥ praviśanti sma tāṃ purīm
  bharatenāpi tāṃ rātriṃ svapno dṛṣṭo 'yam apriyaḥ
 2 vyuṣṭām eva tu tāṃ rātriṃ dṛṣṭvā taṃ svapnam apriyam
  putro rājādhirājasya subhṛśaṃ paryatapyata
 3 tapyamānaṃ samājñāya vayasyāḥ priyavādinaḥ
  āyāsaṃ hi vineṣyantaḥ sabhāyāṃ cakrire kathāḥ
 4 vādayanti tathā śāntiṃ lāsayanty api cāpare
  nāṭakāny apare prāhur hāsyāni vividhāni ca
 5 sa tair mahātmā bharataḥ sakhibhiḥ priya vādibhiḥ
  goṣṭhīhāsyāni kurvadbhir na prāhṛṣyata rāghavaḥ
 6 tam abravīt priyasakho bharataṃ sakhibhir vṛtam
  suhṛdbhiḥ paryupāsīnaḥ kiṃ sakhe nānumodase
 7 evaṃ bruvāṇaṃ suhṛdaṃ bharataḥ pratyuvāca ha
  śṛṇu tvaṃ yan nimittaṃme dainyam etad upāgatam
 8 svapne pitaram adrākṣaṃ malinaṃ muktamūrdhajam
  patantam adriśikharāt kaluṣe gomaye hrade
 9 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade
  pibann añjalinā tailaṃ hasann iva muhur muhuḥ
 10 tatas tilodanaṃ bhuktvā punaḥ punar adhaḥśirāḥ
   tailenābhyaktasarvāṅgas tailam evāvagāhata
11 svapne 'pi sāgaraṃ śuṣkaṃ candraṃ ca patitaṃ bhuvi
   sahasā cāpi saṃśantaṃ jvalitaṃ jātavedasaṃ
12 avadīrṇāṃ ca pṛthivīṃ śuṣkāṃś ca vividhān drumān
   ahaṃ paśyāmi vidhvastān sadhūmāṃś caiva pārvatān
13 pīṭhe kārṣṇāyase cainaṃ niṣaṇṇaṃ kṛṣṇavāsasaṃ
   prahasanti sma rājānaṃ pramadāḥ kṛṣṇapiṅgalāḥ
14 tvaramāṇaś ca dharmātmā raktamālyānulepanaḥ
   rathena kharayuktena prayāto dakṣiṇāmukhaḥ
15 evam etan mayā dṛṣṭam imāṃ rātriṃ bhayāvahām
   ahaṃ rāmo 'tha vā rājā lakṣmaṇo vā mariṣyati
16 naro yānena yaḥ svapne kharayuktena yāti hi
   acirāt tasya dhūmāgraṃ citāyāṃ saṃpradṛśyate
   etannimittaṃ dīno 'haṃ tan na vaḥ pratipūjaye
17 śuṣyatīva ca me kaṇṭho na svastham iva me manaḥ
   jugupsann iva cātmānaṃ na ca paśyāmi kāraṇam
18 imāṃ hi duḥsvapnagatiṃ niśāmya tām; anekarūpām avitarkitāṃ purā
   bhayaṃ mahat tad dhṛdayān na yāti me; vicintya rājānam acintyadarśanam
 1 याम एव रात्रिं ते दूताः परविशन्ति सम तां पुरीम
  भरतेनापि तां रात्रिं सवप्नॊ दृष्टॊ ऽयम अप्रियः
 2 वयुष्टाम एव तु तां रात्रिं दृष्ट्वा तं सवप्नम अप्रियम
  पुत्रॊ राजाधिराजस्य सुभृशं पर्यतप्यत
 3 तप्यमानं समाज्ञाय वयस्याः परियवादिनः
  आयासं हि विनेष्यन्तः सभायां चक्रिरे कथाः
 4 वादयन्ति तथा शान्तिं लासयन्त्य अपि चापरे
  नाटकान्य अपरे पराहुर हास्यानि विविधानि च
 5 स तैर महात्मा भरतः सखिभिः परिय वादिभिः
  गॊष्ठीहास्यानि कुर्वद्भिर न पराहृष्यत राघवः
 6 तम अब्रवीत परियसखॊ भरतं सखिभिर वृतम
  सुहृद्भिः पर्युपासीनः किं सखे नानुमॊदसे
 7 एवं बरुवाणं सुहृदं भरतः परत्युवाच ह
  शृणु तवं यन निमित्तंमे दैन्यम एतद उपागतम
 8 सवप्ने पितरम अद्राक्षं मलिनं मुक्तमूर्धजम
  पतन्तम अद्रिशिखरात कलुषे गॊमये हरदे
 9 पलवमानश च मे दृष्टः स तस्मिन गॊमयह्रदे
  पिबन्न अञ्जलिना तैलं हसन्न इव मुहुर मुहुः
 10 ततस तिलॊदनं भुक्त्वा पुनः पुनर अधःशिराः
   तैलेनाभ्यक्तसर्वाङ्गस तैलम एवावगाहत
11 सवप्ने ऽपि सागरं शुष्कं चन्द्रं च पतितं भुवि
   सहसा चापि संशन्तं जवलितं जातवेदसं
12 अवदीर्णां च पृथिवीं शुष्कांश च विविधान दरुमान
   अहं पश्यामि विध्वस्तान सधूमांश चैव पार्वतान
13 पीठे कार्ष्णायसे चैनं निषण्णं कृष्णवाससं
   परहसन्ति सम राजानं परमदाः कृष्णपिङ्गलाः
14 तवरमाणश च धर्मात्मा रक्तमाल्यानुलेपनः
   रथेन खरयुक्तेन परयातॊ दक्षिणामुखः
15 एवम एतन मया दृष्टम इमां रात्रिं भयावहाम
   अहं रामॊ ऽथ वा राजा लक्ष्मणॊ वा मरिष्यति
16 नरॊ यानेन यः सवप्ने खरयुक्तेन याति हि
   अचिरात तस्य धूमाग्रं चितायां संप्रदृश्यते
   एतन्निमित्तं दीनॊ ऽहं तन न वः परतिपूजये
17 शुष्यतीव च मे कण्ठॊ न सवस्थम इव मे मनः
   जुगुप्सन्न इव चात्मानं न च पश्यामि कारणम
18 इमां हि दुःस्वप्नगतिं निशाम्य ताम; अनेकरूपाम अवितर्कितां पुरा
   भयं महत तद धृदयान न याति मे; विचिन्त्य राजानम अचिन्त्यदर्शनम


Next: Chapter 64