Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 61

 1 vyatītāyāṃ tu śarvaryām ādityasyodaye tataḥ
  sametya rājakartāraḥ sabhām īyur dvijātayaḥ
 2 mārkaṇḍeyo 'tha maudgalyo vāmadevaś ca kāśyapaḥ
  kātyayano gautamaś ca jābāliś ca mahāyaśāḥ
 3 ete dvijāḥ sahāmātyaiḥ pṛthag vācam udīrayan
  vasiṣṭham evābhimukhāḥ śreṣṭho rājapurohitam
 4 atītā śarvarī duḥkhaṃ yā no varṣaśatopamā
  asmin pañcatvam āpanne putraśokena pārthive
 5 svargataś ca mahārājo rāmaś cāraṇyam āśritaḥ
  lakṣmaṇaś cāpi tejasvī rāmeṇaiva gataḥ saha
 6 ubhau bharataśatrughnau kkekayeṣu paraṃtapau
  pure rājagṛhe ramye mātāmahaniveśane
 7 ikṣvākūṇām ihādyaiva kaś cid rājā vidhīyatām
  arājakaṃ hi no rāṣṭraṃ na vināśam avāpnuyāt
 8 nārājale janapade vidyunmālī mahāsvanaḥ
  abhivarṣati parjanyo mahīṃ divyena vāriṇā
 9 nārājake janapade bījamuṣṭiḥ prakīryate
  nārākake pituḥ putro bhāryā vā vartate vaśe
 10 arājake dhanaṃ nāsti nāsti bhāryāpy arājake
   idam atyāhitaṃ cānyat kutaḥ satyam arājake
11 nārājake janapade kārayanti sabhāṃ narāḥ
   udyānāni ca ramyāṇi hṛṣṭāḥ puṇyagṛhāṇi ca
12 nārājake janapade yajñaśīlā dvijātayaḥ
   satrāṇy anvāsate dāntā brāhmaṇāḥ saṃśitavratāḥ
13 nārājake janapade prabhūtanaṭanartakāḥ
   utsavāś ca samājāś ca vardhante rāṣṭravardhanāḥ
14 nārajake janapade siddhārthā vyavahāriṇaḥ
   kathābhir anurajyante kathāśīlāḥ kathāpriyaiḥ
15 nārājake janapade vāhanaiḥ śīghragāmibhiḥ
   narā niryānty araṇyāni nārībhiḥ saha kāminaḥ
16 nārākaje janapade dhanavantaḥ surakṣitāḥ
   śerate vivṛta dvārāḥ kṛṣigorakṣajīvinaḥ
17 nārājake janapade vaṇijo dūragāminaḥ
   gacchanti kṣemam adhvānaṃ bahupuṇyasamācitāḥ
18 nārājake janapade caraty ekacaro vaśī
   bhāvayann ātmanātmānaṃ yatrasāyaṃgṛho muniḥ
19 nārājake janapade yogakṣemaṃ pravartate
   na cāpy arājake senā śatrūn viṣahate yudhi
20 yathā hy anudakā nadyo yathā vāpy atṛṇaṃ vanam
   agopālā yathā gāvas tathā rāṣṭram arājakam
21 nārājake janapade svakaṃ bhavati kasya cit
   matsyā iva narā nityaṃ bhakṣayanti parasparam
22 yehi saṃbhinnamaryādā nāstikāś chinnasaṃśayāḥ
   te 'pi bhāvāya kalpante rājadaṇḍanipīḍitāḥ
23 aho tama ivedaṃ syān na prajñāyeta kiṃ cana
   rājā cen na bhaveṁl loke vibhajan sādhvasādhunī
24 jīvaty api mahārāje tavaiva vacanaṃ vayam
   nātikramāmahe sarve velāṃ prāpyeva sāgaraḥ
25 sa naḥ samīkṣya dvijavaryavṛttaṃ; nṛpaṃ vinā rājyam araṇyabhūtam
   kumāram ikṣvākusutaṃ vadānyaṃ; tvam eva rājānam ihābhiṣiñcaya
 1 वयतीतायां तु शर्वर्याम आदित्यस्यॊदये ततः
  समेत्य राजकर्तारः सभाम ईयुर दविजातयः
 2 मार्कण्डेयॊ ऽथ मौद्गल्यॊ वामदेवश च काश्यपः
  कात्ययनॊ गौतमश च जाबालिश च महायशाः
 3 एते दविजाः सहामात्यैः पृथग वाचम उदीरयन
  वसिष्ठम एवाभिमुखाः शरेष्ठॊ राजपुरॊहितम
 4 अतीता शर्वरी दुःखं या नॊ वर्षशतॊपमा
  अस्मिन पञ्चत्वम आपन्ने पुत्रशॊकेन पार्थिवे
 5 सवर्गतश च महाराजॊ रामश चारण्यम आश्रितः
  लक्ष्मणश चापि तेजस्वी रामेणैव गतः सह
 6 उभौ भरतशत्रुघ्नौ ककेकयेषु परंतपौ
  पुरे राजगृहे रम्ये मातामहनिवेशने
 7 इक्ष्वाकूणाम इहाद्यैव कश चिद राजा विधीयताम
  अराजकं हि नॊ राष्ट्रं न विनाशम अवाप्नुयात
 8 नाराजले जनपदे विद्युन्माली महास्वनः
  अभिवर्षति पर्जन्यॊ महीं दिव्येन वारिणा
 9 नाराजके जनपदे बीजमुष्टिः परकीर्यते
  नाराकके पितुः पुत्रॊ भार्या वा वर्तते वशे
 10 अराजके धनं नास्ति नास्ति भार्याप्य अराजके
   इदम अत्याहितं चान्यत कुतः सत्यम अराजके
11 नाराजके जनपदे कारयन्ति सभां नराः
   उद्यानानि च रम्याणि हृष्टाः पुण्यगृहाणि च
12 नाराजके जनपदे यज्ञशीला दविजातयः
   सत्राण्य अन्वासते दान्ता बराह्मणाः संशितव्रताः
13 नाराजके जनपदे परभूतनटनर्तकाः
   उत्सवाश च समाजाश च वर्धन्ते राष्ट्रवर्धनाः
14 नारजके जनपदे सिद्धार्था वयवहारिणः
   कथाभिर अनुरज्यन्ते कथाशीलाः कथाप्रियैः
15 नाराजके जनपदे वाहनैः शीघ्रगामिभिः
   नरा निर्यान्त्य अरण्यानि नारीभिः सह कामिनः
16 नाराकजे जनपदे धनवन्तः सुरक्षिताः
   शेरते विवृत दवाराः कृषिगॊरक्षजीविनः
17 नाराजके जनपदे वणिजॊ दूरगामिनः
   गच्छन्ति कषेमम अध्वानं बहुपुण्यसमाचिताः
18 नाराजके जनपदे चरत्य एकचरॊ वशी
   भावयन्न आत्मनात्मानं यत्रसायंगृहॊ मुनिः
19 नाराजके जनपदे यॊगक्षेमं परवर्तते
   न चाप्य अराजके सेना शत्रून विषहते युधि
20 यथा हय अनुदका नद्यॊ यथा वाप्य अतृणं वनम
   अगॊपाला यथा गावस तथा राष्ट्रम अराजकम
21 नाराजके जनपदे सवकं भवति कस्य चित
   मत्स्या इव नरा नित्यं भक्षयन्ति परस्परम
22 येहि संभिन्नमर्यादा नास्तिकाश छिन्नसंशयाः
   ते ऽपि भावाय कल्पन्ते राजदण्डनिपीडिताः
23 अहॊ तम इवेदं सयान न परज्ञायेत किं चन
   राजा चेन न भवेँल लॊके विभजन साध्वसाधुनी
24 जीवत्य अपि महाराजे तवैव वचनं वयम
   नातिक्रमामहे सर्वे वेलां पराप्येव सागरः
25 स नः समीक्ष्य दविजवर्यवृत्तं; नृपं विना राज्यम अरण्यभूतम
   कुमारम इक्ष्वाकुसुतं वदान्यं; तवम एव राजानम इहाभिषिञ्चय


Next: Chapter 62