Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 54

 1 tato bhūtopasṛṣṭeva vepamānā punaḥ punaḥ
  dharaṇyāṃ gatasattveva kausalyā sūtam abravīt
 2 naya māṃ yatra kākutsthaḥ sītā yatra ca lakṣmaṇaḥ
  tān vinā kṣaṇam apy atra jīvituṃ notsahe hy aham
 3 nivartaya rathaṃ śīghraṃ daṇḍakān naya mām api
  atha tān nānugacchāmi gamiṣyāmi yamakṣayam
 4 bāṣpavegaupahatayā sa vācā sajjamānayā
  idam āśvāsayan devīṃ sūtaḥ prāñjalir abravīt
 5 tyaja śokaṃ ca mohaṃ ca saṃbhramaṃ duḥkhajaṃ tathā
  vyavadhūya ca saṃtāpaṃ vane vatsyati rāghavaḥ
 6 lakṣmaṇaś cāpi rāmasya pādau paricaran vane
  ārādhayati dharmajñaḥ paralokaṃ jitendriyaḥ
 7 vijane 'pi vane sītā vāsaṃ prāpya gṛheṣv iva
  visrambhaṃ labhate 'bhītā rāme saṃnyasta mānasā
 8 nāsyā dainyaṃ kṛtaṃ kiṃ cit susūkṣmam api lakṣaye
  uciteva pravāsānāṃ vaidehī pratibhāti mā
 9 nagaropavanaṃ gatvā yathā sma ramate purā
  tathaiva ramate sītā nirjaneṣu vaneṣv api
 10 bāleva ramate sītā bālacandranibhānanā
   rāmā rāme hy adīnātmā vijane 'pi vane satī
11 tadgataṃ hṛdayaṃ hy asyās tad adhīnaṃ ca jīvitam
   ayodhyāpi bhavet tasyā rāma hīnā tathā vanam
12 pathi pṛcchati vaidehī grāmāṃś ca nagarāṇi ca
   gatiṃ dṛṣṭvā nadīnāṃ ca pādapān vividhān api
13 adhvanā vāta vegena saṃbhrameṇātapena ca
   na hi gacchati vaidehyāś candrāṃśusadṛśī prabhā
14 sadṛśaṃ śatapatrasya pūrṇacandropamaprabham
   vadanaṃ tadvadānyāyā vaidehyā na vikampate
15 alaktarasaraktābhāv alaktarasavarjitau
   adyāpi caraṇau tasyāḥ padmakośasamaprabhau
16 nūpurodghuṣṭaheleva khelaṃ gacchati bhāminī
   idānīm api vaidehī tadrāgā nyastabhūṣaṇā
17 gajaṃ vā vīkṣya siṃhaṃ vā vyāghraṃ vā vanam āśritā
   nāhārayati saṃtrāsaṃ bāhū rāmasya saṃśritā
18 na śocyās te na cātmā te śocyo nāpi janādhipaḥ
   idaṃ hi caritaṃ loke pratiṣṭhāsyati śāśvatam
19 vidhūya śokaṃ parihṛṣṭamānasā; maharṣiyāte pathi suvyavasthitāḥ
   vane ratā vanyaphalāśanāḥ pituḥ; śubhāṃ pratijñāṃ paripālayanti te
20 tathāpi sūtena suyuktavādinā; nivāryamāṇā sutaśokakarśitā
   na caiva devī virarāma kūjitāt; priyeti putreti ca rāghaveti ca
 1 ततॊ भूतॊपसृष्टेव वेपमाना पुनः पुनः
  धरण्यां गतसत्त्वेव कौसल्या सूतम अब्रवीत
 2 नय मां यत्र काकुत्स्थः सीता यत्र च लक्ष्मणः
  तान विना कषणम अप्य अत्र जीवितुं नॊत्सहे हय अहम
 3 निवर्तय रथं शीघ्रं दण्डकान नय माम अपि
  अथ तान नानुगच्छामि गमिष्यामि यमक्षयम
 4 बाष्पवेगौपहतया स वाचा सज्जमानया
  इदम आश्वासयन देवीं सूतः पराञ्जलिर अब्रवीत
 5 तयज शॊकं च मॊहं च संभ्रमं दुःखजं तथा
  वयवधूय च संतापं वने वत्स्यति राघवः
 6 लक्ष्मणश चापि रामस्य पादौ परिचरन वने
  आराधयति धर्मज्ञः परलॊकं जितेन्द्रियः
 7 विजने ऽपि वने सीता वासं पराप्य गृहेष्व इव
  विस्रम्भं लभते ऽभीता रामे संन्यस्त मानसा
 8 नास्या दैन्यं कृतं किं चित सुसूक्ष्मम अपि लक्षये
  उचितेव परवासानां वैदेही परतिभाति मा
 9 नगरॊपवनं गत्वा यथा सम रमते पुरा
  तथैव रमते सीता निर्जनेषु वनेष्व अपि
 10 बालेव रमते सीता बालचन्द्रनिभानना
   रामा रामे हय अदीनात्मा विजने ऽपि वने सती
11 तद्गतं हृदयं हय अस्यास तद अधीनं च जीवितम
   अयॊध्यापि भवेत तस्या राम हीना तथा वनम
12 पथि पृच्छति वैदेही गरामांश च नगराणि च
   गतिं दृष्ट्वा नदीनां च पादपान विविधान अपि
13 अध्वना वात वेगेन संभ्रमेणातपेन च
   न हि गच्छति वैदेह्याश चन्द्रांशुसदृशी परभा
14 सदृशं शतपत्रस्य पूर्णचन्द्रॊपमप्रभम
   वदनं तद्वदान्याया वैदेह्या न विकम्पते
15 अलक्तरसरक्ताभाव अलक्तरसवर्जितौ
   अद्यापि चरणौ तस्याः पद्मकॊशसमप्रभौ
16 नूपुरॊद्घुष्टहेलेव खेलं गच्छति भामिनी
   इदानीम अपि वैदेही तद्रागा नयस्तभूषणा
17 गजं वा वीक्ष्य सिंहं वा वयाघ्रं वा वनम आश्रिता
   नाहारयति संत्रासं बाहू रामस्य संश्रिता
18 न शॊच्यास ते न चात्मा ते शॊच्यॊ नापि जनाधिपः
   इदं हि चरितं लॊके परतिष्ठास्यति शाश्वतम
19 विधूय शॊकं परिहृष्टमानसा; महर्षियाते पथि सुव्यवस्थिताः
   वने रता वन्यफलाशनाः पितुः; शुभां परतिज्ञां परिपालयन्ति ते
20 तथापि सूतेन सुयुक्तवादिना; निवार्यमाणा सुतशॊककर्शिता
   न चैव देवी विरराम कूजितात; परियेति पुत्रेति च राघवेति च


Next: Chapter 55