Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 43

 1 rāmo 'pi rātriśeṣeṇa tenaiva mahad antaram
  jagāma puruṣavyāghraḥ pitur ājñām anusmaran
 2 tathaiva gacchatas tasya vyapāyād rajanī śivā
  upāsya sa śivāṃ saṃdhyāṃ viṣayāntaṃ vyagāhata
 3 grāmān vikṛṣṭasīmāṃs tān puṣpitāni vanāni ca
  paśyann atiyayau śīghraṃ śarair iva hayottamaiḥ
 4 śṛṇvan vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
  rājānaṃ dhig daśarathaṃ kāmasya vaśam āgatam
 5 hā nṛśaṃsādya kaikeyī pāpā pāpānubandhinī
  tīkṣṇā saṃbhinnamaryādā tīkṣṇe karmaṇi vartate
 6 yā putram īdṛśaṃ rājñaḥ pravāsayati dhārmikam
  vana vāse mahāprājñaṃ sānukrośam atandritam
 7 etā vāco manuṣyāṇāṃ grāmasaṃvāsavāsinām
  śṛṇvann atiyayau vīraḥ kosalān kosaleśvaraḥ
 8 tato vedaśrutiṃ nāma śivavārivahāṃ nadīm
  uttīryābhimukhaḥ prāyād agastyādhyuṣitāṃ diśam
 9 gatvā tu suciraṃ kālaṃ tataḥ śītajalāṃ nadīm
  gomatīṃ goyutānūpām atarat sāgaraṃgamām
 10 gomatīṃ cāpy atikramya rāghavaḥ śīghragair hayaiḥ
   mayūrahaṃsābhirutāṃ tatāra syandikāṃ nadīm
11 sa mahīṃ manunā rājñā dattām ikṣvākave purā
   sphītāṃ rāṣṭrāvṛtāṃ rāmo vaidehīm anvadarśayat
12 sūta ity eva cābhāṣya sārathiṃ tam abhīkṣṇaśaḥ
   haṃsamattasvaraḥ śrīmān uvāca puruṣarṣabhaḥ
13 kadāhaṃ punar āgamya sarayvāḥ puṣpite vane
   mṛgayāṃ paryāṭaṣyāmi mātrā pitrā ca saṃgataḥ
14 nātyartham abhikāṅkṣāmi mṛgayāṃ sarayūvane
   ratir hy eṣātulā loke rājarṣigaṇasaṃmatā
15 sa tam adhvānam aikṣvākaḥ sūtaṃ madhurayā girā
   taṃ tam artham abhipretya yayauvākyam udīrayan
 1 रामॊ ऽपि रात्रिशेषेण तेनैव महद अन्तरम
  जगाम पुरुषव्याघ्रः पितुर आज्ञाम अनुस्मरन
 2 तथैव गच्छतस तस्य वयपायाद रजनी शिवा
  उपास्य स शिवां संध्यां विषयान्तं वयगाहत
 3 गरामान विकृष्टसीमांस तान पुष्पितानि वनानि च
  पश्यन्न अतिययौ शीघ्रं शरैर इव हयॊत्तमैः
 4 शृण्वन वाचॊ मनुष्याणां गरामसंवासवासिनाम
  राजानं धिग दशरथं कामस्य वशम आगतम
 5 हा नृशंसाद्य कैकेयी पापा पापानुबन्धिनी
  तीक्ष्णा संभिन्नमर्यादा तीक्ष्णे कर्मणि वर्तते
 6 या पुत्रम ईदृशं राज्ञः परवासयति धार्मिकम
  वन वासे महाप्राज्ञं सानुक्रॊशम अतन्द्रितम
 7 एता वाचॊ मनुष्याणां गरामसंवासवासिनाम
  शृण्वन्न अतिययौ वीरः कॊसलान कॊसलेश्वरः
 8 ततॊ वेदश्रुतिं नाम शिववारिवहां नदीम
  उत्तीर्याभिमुखः परायाद अगस्त्याध्युषितां दिशम
 9 गत्वा तु सुचिरं कालं ततः शीतजलां नदीम
  गॊमतीं गॊयुतानूपाम अतरत सागरंगमाम
 10 गॊमतीं चाप्य अतिक्रम्य राघवः शीघ्रगैर हयैः
   मयूरहंसाभिरुतां ततार सयन्दिकां नदीम
11 स महीं मनुना राज्ञा दत्ताम इक्ष्वाकवे पुरा
   सफीतां राष्ट्रावृतां रामॊ वैदेहीम अन्वदर्शयत
12 सूत इत्य एव चाभाष्य सारथिं तम अभीक्ष्णशः
   हंसमत्तस्वरः शरीमान उवाच पुरुषर्षभः
13 कदाहं पुनर आगम्य सरय्वाः पुष्पिते वने
   मृगयां पर्याटष्यामि मात्रा पित्रा च संगतः
14 नात्यर्थम अभिकाङ्क्षामि मृगयां सरयूवने
   रतिर हय एषातुला लॊके राजर्षिगणसंमता
15 स तम अध्वानम ऐक्ष्वाकः सूतं मधुरया गिरा
   तं तम अर्थम अभिप्रेत्य ययौवाक्यम उदीरयन


Next: Chapter 44