Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 39

 1 vilapantīṃ tathā tāṃ tu kausalyāṃ pramadottamām
  idaṃ dharme sthitā dharmyaṃ sumitrā vākyam abravīt
 2 tavārye sadguṇair yuktaḥ putraḥ sa puruṣottamaḥ
  kiṃ te vilapitenaivaṃ kṛpaṇaṃ ruditena vā
 3 yas tavārye gataḥ putras tyaktvā rājyaṃ mahābalaḥ
  sādhu kurvan mahātmānaṃ pitaraṃ satyavādinām
 4 śiṣṭair ācarite samyak śaśvat pretya phalodaye
  rāmo dharme sthitaḥ śreṣṭho na sa śocyaḥ kadā cana
 5 vartate cottamāṃ vṛttiṃ lakṣmaṇo 'smin sadānaghaḥ
  dayāvān sarvabhūteṣu lābhas tasya mahātmanaḥ
 6 araṇyavāse yad duḥkhaṃ jānatī vai sukhocitā
  anugacchati vaidehī dharmātmānaṃ tavātmajam
 7 kīrtibhūtāṃ patākāṃ yo loke bhrāmayati prabhuḥ
  damasatyavrataparaḥ kiṃ na prāptas tavātmajaḥ
 8 vyaktaṃ rāmasya vijñāya śaucaṃ māhātmyam uttamam
  na gātram aṃśubhiḥ sūryaḥ saṃtāpayitum arhati
 9 śivaḥ sarveṣu kāleṣu kānanebhyo viniḥsṛtaḥ
  rāghavaṃ yuktaśītoṣṇaḥ seviṣyati sukho 'nilaḥ
 10 śayānam anaghaṃ rātrau pitevābhipariṣvajan
   raśmibhiḥ saṃspṛśañ śītaiś candramā hlādayiṣyati
11 dadau cāstrāṇi divyāni yasmai brahmā mahaujase
   dānavendraṃ hataṃ dṛṣṭvā timidhvajasutaṃ raṇe
12 pṛthivyā saha vaidehyā śriyā ca puruṣarṣabhaḥ
   kṣipraṃ tisṛbhir etābhiḥ saha rāmo 'bhiṣekṣyate
13 duḥkhajaṃ visṛjanty asraṃ niṣkrāmantam udīkṣya yam
   samutsrakṣyasi netrābhyāṃ kṣipram ānandajaṃ payaḥ
14 abhivādayamānaṃ taṃ dṛṣṭvā sasuhṛdaṃ sutam
   mudāśru mokṣyase kṣipraṃ meghalekeva vārṣikī
15 putras te varadaḥ kṣipram ayodhyāṃ punar āgataḥ
   karābhyāṃ mṛdupīnābhyāṃ caraṇau pīḍayiṣyati
16 niśamya tal lakṣmaṇamātṛvākyaṃ; rāmasya mātur naradevapatnyāḥ
   sadyaḥ śarīre vinanāśa śokaḥ; śaradgato megha ivālpatoyaḥ
 1 विलपन्तीं तथा तां तु कौसल्यां परमदॊत्तमाम
  इदं धर्मे सथिता धर्म्यं सुमित्रा वाक्यम अब्रवीत
 2 तवार्ये सद्गुणैर युक्तः पुत्रः स पुरुषॊत्तमः
  किं ते विलपितेनैवं कृपणं रुदितेन वा
 3 यस तवार्ये गतः पुत्रस तयक्त्वा राज्यं महाबलः
  साधु कुर्वन महात्मानं पितरं सत्यवादिनाम
 4 शिष्टैर आचरिते सम्यक शश्वत परेत्य फलॊदये
  रामॊ धर्मे सथितः शरेष्ठॊ न स शॊच्यः कदा चन
 5 वर्तते चॊत्तमां वृत्तिं लक्ष्मणॊ ऽसमिन सदानघः
  दयावान सर्वभूतेषु लाभस तस्य महात्मनः
 6 अरण्यवासे यद दुःखं जानती वै सुखॊचिता
  अनुगच्छति वैदेही धर्मात्मानं तवात्मजम
 7 कीर्तिभूतां पताकां यॊ लॊके भरामयति परभुः
  दमसत्यव्रतपरः किं न पराप्तस तवात्मजः
 8 वयक्तं रामस्य विज्ञाय शौचं माहात्म्यम उत्तमम
  न गात्रम अंशुभिः सूर्यः संतापयितुम अर्हति
 9 शिवः सर्वेषु कालेषु काननेभ्यॊ विनिःसृतः
  राघवं युक्तशीतॊष्णः सेविष्यति सुखॊ ऽनिलः
 10 शयानम अनघं रात्रौ पितेवाभिपरिष्वजन
   रश्मिभिः संस्पृशञ शीतैश चन्द्रमा हलादयिष्यति
11 ददौ चास्त्राणि दिव्यानि यस्मै बरह्मा महौजसे
   दानवेन्द्रं हतं दृष्ट्वा तिमिध्वजसुतं रणे
12 पृथिव्या सह वैदेह्या शरिया च पुरुषर्षभः
   कषिप्रं तिसृभिर एताभिः सह रामॊ ऽभिषेक्ष्यते
13 दुःखजं विसृजन्त्य अस्रं निष्क्रामन्तम उदीक्ष्य यम
   समुत्स्रक्ष्यसि नेत्राभ्यां कषिप्रम आनन्दजं पयः
14 अभिवादयमानं तं दृष्ट्वा ससुहृदं सुतम
   मुदाश्रु मॊक्ष्यसे कषिप्रं मेघलेकेव वार्षिकी
15 पुत्रस ते वरदः कषिप्रम अयॊध्यां पुनर आगतः
   कराभ्यां मृदुपीनाभ्यां चरणौ पीडयिष्यति
16 निशम्य तल लक्ष्मणमातृवाक्यं; रामस्य मातुर नरदेवपत्न्याः
   सद्यः शरीरे विननाश शॊकः; शरद्गतॊ मेघ इवाल्पतॊयः


Next: Chapter 40