Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 30

 1 dattvā tu saha vaidehyā brāhmaṇebhyo dhanaṃ bahu
  jagmatuḥ pitaraṃ draṣṭuṃ sītayā saha rāghavau
 2 tato gṛhīte duṣprekṣye aśobhetāṃ tadāyudhe
  mālādāmabhir āsakte sītayā samalaṃkṛte
 3 tataḥ prāsādaharmyāṇi vimānaśikharāṇi ca
  adhiruhya janaḥ śrīmān udāsīno vyalokayat
 4 na hi rathyāḥ sma śakyante gantuṃ bahujanākulāḥ
  āruhya tasmāt prāsādān dīnāḥ paśyanti rāghavam
 5 padātiṃ varjitacchatraṃ rāmaṃ dṛṣṭvā tadā janāḥ
  ūcur bahuvidhā vācaḥ śokopahatacetasaḥ
 6 yaṃ yāntam anuyāti sma caturaṅgabalaṃ mahat
  tam ekaṃ sītayā sārdham anuyāti sma lakṣmaṇaḥ
 7 aiśvaryasya rasajñaḥ san kāmināṃ caiva kāmadaḥ
  necchaty evānṛtaṃ kartuṃ pitaraṃ dharmagauravāt
 8 yā na śakyā purā draṣṭuṃ bhūtair ākāśagair api
  tām adya sītāṃ paśyanti rājamārgagatā janāḥ
 9 aṅgarāgocitāṃ sītāṃ raktacandana sevinīm
  varṣam uṣṇaṃ ca śītaṃ ca neṣyaty āśu vivarṇatām
 10 adya nūnaṃ daśarathaḥ sattvam āviśya bhāṣate
   na hi rājā priyaṃ putraṃ vivāsayitum arhati
11 nirguṇasyāpi putrasyā kāthaṃ syād vipravāsanam
   kiṃ punar yasya loko 'yaṃ jito vṛttena kevalam
12 ānṛśaṃsyam anukrośaḥ śrutaṃ śīlaṃ damaḥ śamaḥ
   rāghavaṃ śobhayanty ete ṣaḍguṇāḥ puruṣottamam
13 tasmāt tasyopaghātena prajāḥ paramapīḍitāḥ
   audakānīva sattvāni grīṣme salilasaṃkṣayāt
14 pīḍayā pīḍitaṃ sarvaṃ jagad asya jagatpateḥ
   mūlasyevopaghātena vṛkṣaḥ puṣpaphalopagaḥ
15 te lakṣmaṇa iva kṣipraṃ sapatnyaḥ sahabāndhavāḥ
   gacchantam anugacchāmo yena gacchati rāghavaḥ
16 udyānāni parityajya kṣetrāṇi ca gṛhāṇi ca
   ekaduḥkhasukhā rāmam anugacchāma dhārmikam
17 samuddhṛtanidhānāni paridhvastājirāṇi ca
   upāttadhanadhānyāni hṛtasārāṇi sarvaśaḥ
18 rajasābhyavakīrṇāni parityaktāni daivataiḥ
   asmattyaktāni veśmāni kaikeyī pratipadyatām
19 vanaṃ nagaram evāstu yena gacchati rāghavaḥ
   asmābhiś ca parityaktaṃ puraṃ saṃpadyatāṃ vanam
20 bilāni daṃṣṭriṇaḥ sarve sānūni mṛgapakṣiṇaḥ
   asmattyaktaṃ prapadyantāṃ sevyamānaṃ tyajantu ca
21 ity evaṃ vividhā vāco nānājanasamīritāḥ
   śuśrāva rāmaḥ śrutvā ca na vicakre 'sya mānasaṃ
22 pratīkṣamāṇo 'bhijanaṃ tadārtam; anārtarūpaḥ prahasann ivātha
   jagāma rāmaḥ pitaraṃ didṛkṣuḥ; pitur nideśaṃ vidhivac cikīrṣuḥ
23 tat pūrvam aikṣvākasuto mahātmā; rāmo gamiṣyan vanam ārtarūpam
   vyatiṣṭhata prekṣya tadā sumantraṃ; pitur mahātmā pratihāraṇārtham
24 pitur nideśena tu dharmavatsalo; vanapraveśe kṛtabuddhiniścayaḥ
   sa rāghavaḥ prekṣya sumantram abravīn; nivedayasvāgamanaṃ nṛpāya me
 1 दत्त्वा तु सह वैदेह्या बराह्मणेभ्यॊ धनं बहु
  जग्मतुः पितरं दरष्टुं सीतया सह राघवौ
 2 ततॊ गृहीते दुष्प्रेक्ष्ये अशॊभेतां तदायुधे
  मालादामभिर आसक्ते सीतया समलंकृते
 3 ततः परासादहर्म्याणि विमानशिखराणि च
  अधिरुह्य जनः शरीमान उदासीनॊ वयलॊकयत
 4 न हि रथ्याः सम शक्यन्ते गन्तुं बहुजनाकुलाः
  आरुह्य तस्मात परासादान दीनाः पश्यन्ति राघवम
 5 पदातिं वर्जितच्छत्रं रामं दृष्ट्वा तदा जनाः
  ऊचुर बहुविधा वाचः शॊकॊपहतचेतसः
 6 यं यान्तम अनुयाति सम चतुरङ्गबलं महत
  तम एकं सीतया सार्धम अनुयाति सम लक्ष्मणः
 7 ऐश्वर्यस्य रसज्ञः सन कामिनां चैव कामदः
  नेच्छत्य एवानृतं कर्तुं पितरं धर्मगौरवात
 8 या न शक्या पुरा दरष्टुं भूतैर आकाशगैर अपि
  ताम अद्य सीतां पश्यन्ति राजमार्गगता जनाः
 9 अङ्गरागॊचितां सीतां रक्तचन्दन सेविनीम
  वर्षम उष्णं च शीतं च नेष्यत्य आशु विवर्णताम
 10 अद्य नूनं दशरथः सत्त्वम आविश्य भाषते
   न हि राजा परियं पुत्रं विवासयितुम अर्हति
11 निर्गुणस्यापि पुत्रस्या काथं सयाद विप्रवासनम
   किं पुनर यस्य लॊकॊ ऽयं जितॊ वृत्तेन केवलम
12 आनृशंस्यम अनुक्रॊशः शरुतं शीलं दमः शमः
   राघवं शॊभयन्त्य एते षड्गुणाः पुरुषॊत्तमम
13 तस्मात तस्यॊपघातेन परजाः परमपीडिताः
   औदकानीव सत्त्वानि गरीष्मे सलिलसंक्षयात
14 पीडया पीडितं सर्वं जगद अस्य जगत्पतेः
   मूलस्येवॊपघातेन वृक्षः पुष्पफलॊपगः
15 ते लक्ष्मण इव कषिप्रं सपत्न्यः सहबान्धवाः
   गच्छन्तम अनुगच्छामॊ येन गच्छति राघवः
16 उद्यानानि परित्यज्य कषेत्राणि च गृहाणि च
   एकदुःखसुखा रामम अनुगच्छाम धार्मिकम
17 समुद्धृतनिधानानि परिध्वस्ताजिराणि च
   उपात्तधनधान्यानि हृतसाराणि सर्वशः
18 रजसाभ्यवकीर्णानि परित्यक्तानि दैवतैः
   अस्मत्त्यक्तानि वेश्मानि कैकेयी परतिपद्यताम
19 वनं नगरम एवास्तु येन गच्छति राघवः
   अस्माभिश च परित्यक्तं पुरं संपद्यतां वनम
20 बिलानि दंष्ट्रिणः सर्वे सानूनि मृगपक्षिणः
   अस्मत्त्यक्तं परपद्यन्तां सेव्यमानं तयजन्तु च
21 इत्य एवं विविधा वाचॊ नानाजनसमीरिताः
   शुश्राव रामः शरुत्वा च न विचक्रे ऽसय मानसं
22 परतीक्षमाणॊ ऽभिजनं तदार्तम; अनार्तरूपः परहसन्न इवाथ
   जगाम रामः पितरं दिदृक्षुः; पितुर निदेशं विधिवच चिकीर्षुः
23 तत पूर्वम ऐक्ष्वाकसुतॊ महात्मा; रामॊ गमिष्यन वनम आर्तरूपम
   वयतिष्ठत परेक्ष्य तदा सुमन्त्रं; पितुर महात्मा परतिहारणार्थम
24 पितुर निदेशेन तु धर्मवत्सलॊ; वनप्रवेशे कृतबुद्धिनिश्चयः
   स राघवः परेक्ष्य सुमन्त्रम अब्रवीन; निवेदयस्वागमनं नृपाय मे


Next: Chapter 31