Sacred Texts  Hinduism  Index 
Book 2 Index
  Previous  Next 

Book 2
Chapter 23

 1 abhivādya tu kausalyāṃ rāmaḥ saṃprasthito vanam
  kṛtasvastyayano mātrā dharmiṣṭhe vartmani sthitaḥ
 2 virājayan rājasuto rājamārgaṃ narair vṛtam
  hṛdayāny āmamantheva janasya guṇavattayā
 3 vaidehī cāpi tat sarvaṃ na śuśrāva tapasvinī
  tad eva hṛdi tasyāś ca yauvarājyābhiṣecanam
 4 devakāryaṃ sma sā kṛtvā kṛtajñā hṛṣṭacetanā
  abhijñā rājadharmāṇāṃ rājaputraṃ pratīkṣate
 5 praviveśātha rāmas tu svaveśma suvibhūṣitam
  prahṛṣṭajanasaṃpūrṇaṃ hriyā kiṃ cid avāṅmukhaḥ
 6 atha sītā samutpatya vepamānā ca taṃ patim
  apaśyac chokasaṃtaptaṃ cintāvyākulilendriyam
 7 vivarṇavadanaṃ dṛṣṭvā taṃ prasvinnam amarṣaṇam
  āha duḥkhābhisaṃtaptā kim idānīm idaṃ prabho
 8 adya bārhaspataḥ śrīmān yuktaḥ puṣyo na rāghava
  procyate brāhmaṇaiḥ prājñaiḥ kena tvam asi durmanāḥ
 9 na te śataśalākena jalaphenanibhena ca
  āvṛtaṃ vadanaṃ valgu chatreṇābhivirājate
 10 vyajanābhyāṃ ca mukhyābhyāṃ śatapatranibhekṣaṇam
   candrahaṃsaprakāśābhyāṃ vījyate na tavānanam
11 vāgmino bandinaś cāpi prahṛṣṭās tvaṃ nararṣabha
   stuvanto nādya dṛśyante maṅgalaiḥ sūtamāgadhāḥ
12 na te kṣaudraṃ ca dadhi ca brāhmaṇā vedapāragāḥ
   mūrdhni mūrdhāvasiktasya dadhati sma vidhānataḥ
13 na tvāṃ prakṛtayaḥ sarvā śreṇīmukhyāś ca bhūṣitāḥ
   anuvrajitum icchanti paurajāpapadās tathā
14 caturbhir vegasaṃpannair hayaiḥ kāñcanabhūṣaṇaiḥ
   mukhyaḥ puṣyaratho yuktaḥ kiṃ na gacchati te 'grataḥ
15 na hastī cāgrataḥ śrīmāṃs tava lakṣaṇapūjitaḥ
   prayāṇe lakṣyate vīra kṛṣṇameghagiri prabhaḥ
16 na ca kāñcanacitraṃ te paśyāmi priyadarśana
   bhadrāsanaṃ puraskṛtya yāntaṃ vīrapuraḥsaram
17 abhiṣeko yadā sajjaḥ kim idānīm idaṃ tava
   apūrvo mukhavarṇaś ca na praharṣaś ca lakṣyate
18 itīva vilapantīṃ tāṃ provāca raghunandanaḥ
   sīte tatrabhavāṃs tāta pravrājayati māṃ vanam
19 kule mahati saṃbhūte dharmajñe dharmacāriṇi
   śṛṇu jānaki yenedaṃ krameṇābhyāgataṃ mama
20 rājñā satyapratijñena pitrā daśarathena me
   kaikeyyai prītamanasā purā dattau mahāvarau
21 tayādya mama sajje 'sminn abhiṣeke nṛpodyate
   pracoditaḥ sa samayo dharmeṇa pratinirjitaḥ
22 caturdaśa hi varṣāṇi vastavyaṃ daṇḍake mayā
   pitrā me bharataś cāpi yauvarājye niyojitaḥ
   so 'haṃ tvām āgato draṣṭuṃ prasthito vijanaṃ vanam
23 bharatasya samīpe te nāhaṃ kathyaḥ kadā cana
   ṛddhiyuktā hi puruṣā na sahante parastavam
   tasmān na te guṇāḥ kathyā bharatasyāgrato mama
24 nāpi tvaṃ tena bhartavyā viśeṣeṇa kadā cana
   anukūlatayā śakyaṃ samīpe tasya vartitum
25 ahaṃ cāpi pratijñāṃ tāṃ guroḥ samanupālayan
   vanam adyaiva yāsyāmi sthirā bhava manasvini
26 yāte ca mayi kalyāṇi vanaṃ muniniṣevitam
   vratopavāsaratayā bhavitavyaṃ tvayānaghe
27 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi
   vanditavyo daśarathaḥ pitā mama nareśvaraḥ
28 mātā ca mama kausalyā vṛddhā saṃtāpakarśitā
   dharmam evāgrataḥ kṛtvā tvattaḥ saṃmānam arhati
29 vanditavyāś ca te nityaṃ yāḥ śeṣā mama mātaraḥ
   snehapraṇayasaṃbhogaiḥ samā hi mama mātaraḥ
30 bhrātṛputrasamau cāpi draṣṭavyau ca viśeṣataḥ
   tvayā lakṣmaṇaśatrughnau prāṇaiḥ priyatarau mama
31 vipriyaṃ na ca kartavyaṃ bharatasya kadā cana
   sa hi rājā prabhuś caiva deśasya ca kulasya ca
32 ārādhitā hi śīlena prayatnaiś copasevitāḥ
   rājānaḥ saṃprasīdanti prakupyanti viparyaye
33 aurasān api putrān hi tyajanty ahitakāriṇaḥ
   samarthān saṃpragṛhṇanti janān api narādhipāḥ
34 ahaṃ gamiṣyāmi mahāvanaṃ priye; tvayā hi vastavyam ihaiva bhāmini
   yathā vyalīkaṃ kuruṣe na kasya cit; tathā tvayā kāryam idaṃ vaco mama
 1 अभिवाद्य तु कौसल्यां रामः संप्रस्थितॊ वनम
  कृतस्वस्त्ययनॊ मात्रा धर्मिष्ठे वर्त्मनि सथितः
 2 विराजयन राजसुतॊ राजमार्गं नरैर वृतम
  हृदयान्य आममन्थेव जनस्य गुणवत्तया
 3 वैदेही चापि तत सर्वं न शुश्राव तपस्विनी
  तद एव हृदि तस्याश च यौवराज्याभिषेचनम
 4 देवकार्यं सम सा कृत्वा कृतज्ञा हृष्टचेतना
  अभिज्ञा राजधर्माणां राजपुत्रं परतीक्षते
 5 परविवेशाथ रामस तु सववेश्म सुविभूषितम
  परहृष्टजनसंपूर्णं हरिया किं चिद अवाङ्मुखः
 6 अथ सीता समुत्पत्य वेपमाना च तं पतिम
  अपश्यच छॊकसंतप्तं चिन्ताव्याकुलिलेन्द्रियम
 7 विवर्णवदनं दृष्ट्वा तं परस्विन्नम अमर्षणम
  आह दुःखाभिसंतप्ता किम इदानीम इदं परभॊ
 8 अद्य बार्हस्पतः शरीमान युक्तः पुष्यॊ न राघव
  परॊच्यते बराह्मणैः पराज्ञैः केन तवम असि दुर्मनाः
 9 न ते शतशलाकेन जलफेननिभेन च
  आवृतं वदनं वल्गु छत्रेणाभिविराजते
 10 वयजनाभ्यां च मुख्याभ्यां शतपत्रनिभेक्षणम
   चन्द्रहंसप्रकाशाभ्यां वीज्यते न तवाननम
11 वाग्मिनॊ बन्दिनश चापि परहृष्टास तवं नरर्षभ
   सतुवन्तॊ नाद्य दृश्यन्ते मङ्गलैः सूतमागधाः
12 न ते कषौद्रं च दधि च बराह्मणा वेदपारगाः
   मूर्ध्नि मूर्धावसिक्तस्य दधति सम विधानतः
13 न तवां परकृतयः सर्वा शरेणीमुख्याश च भूषिताः
   अनुव्रजितुम इच्छन्ति पौरजापपदास तथा
14 चतुर्भिर वेगसंपन्नैर हयैः काञ्चनभूषणैः
   मुख्यः पुष्यरथॊ युक्तः किं न गच्छति ते ऽगरतः
15 न हस्ती चाग्रतः शरीमांस तव लक्षणपूजितः
   परयाणे लक्ष्यते वीर कृष्णमेघगिरि परभः
16 न च काञ्चनचित्रं ते पश्यामि परियदर्शन
   भद्रासनं पुरस्कृत्य यान्तं वीरपुरःसरम
17 अभिषेकॊ यदा सज्जः किम इदानीम इदं तव
   अपूर्वॊ मुखवर्णश च न परहर्षश च लक्ष्यते
18 इतीव विलपन्तीं तां परॊवाच रघुनन्दनः
   सीते तत्रभवांस तात परव्राजयति मां वनम
19 कुले महति संभूते धर्मज्ञे धर्मचारिणि
   शृणु जानकि येनेदं करमेणाभ्यागतं मम
20 राज्ञा सत्यप्रतिज्ञेन पित्रा दशरथेन मे
   कैकेय्यै परीतमनसा पुरा दत्तौ महावरौ
21 तयाद्य मम सज्जे ऽसमिन्न अभिषेके नृपॊद्यते
   परचॊदितः स समयॊ धर्मेण परतिनिर्जितः
22 चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया
   पित्रा मे भरतश चापि यौवराज्ये नियॊजितः
   सॊ ऽहं तवाम आगतॊ दरष्टुं परस्थितॊ विजनं वनम
23 भरतस्य समीपे ते नाहं कथ्यः कदा चन
   ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम
   तस्मान न ते गुणाः कथ्या भरतस्याग्रतॊ मम
24 नापि तवं तेन भर्तव्या विशेषेण कदा चन
   अनुकूलतया शक्यं समीपे तस्य वर्तितुम
25 अहं चापि परतिज्ञां तां गुरॊः समनुपालयन
   वनम अद्यैव यास्यामि सथिरा भव मनस्विनि
26 याते च मयि कल्याणि वनं मुनिनिषेवितम
   वरतॊपवासरतया भवितव्यं तवयानघे
27 काल्यम उत्थाय देवानां कृत्वा पूजां यथाविधि
   वन्दितव्यॊ दशरथः पिता मम नरेश्वरः
28 माता च मम कौसल्या वृद्धा संतापकर्शिता
   धर्मम एवाग्रतः कृत्वा तवत्तः संमानम अर्हति
29 वन्दितव्याश च ते नित्यं याः शेषा मम मातरः
   सनेहप्रणयसंभॊगैः समा हि मम मातरः
30 भरातृपुत्रसमौ चापि दरष्टव्यौ च विशेषतः
   तवया लक्ष्मणशत्रुघ्नौ पराणैः परियतरौ मम
31 विप्रियं न च कर्तव्यं भरतस्य कदा चन
   स हि राजा परभुश चैव देशस्य च कुलस्य च
32 आराधिता हि शीलेन परयत्नैश चॊपसेविताः
   राजानः संप्रसीदन्ति परकुप्यन्ति विपर्यये
33 औरसान अपि पुत्रान हि तयजन्त्य अहितकारिणः
   समर्थान संप्रगृह्णन्ति जनान अपि नराधिपाः
34 अहं गमिष्यामि महावनं परिये; तवया हि वस्तव्यम इहैव भामिनि
   यथा वयलीकं कुरुषे न कस्य चित; तथा तवया कार्यम इदं वचॊ मम


Next: Chapter 24