Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 76

 1 gate rāme praśāntātmā rāmo dāśarathir dhanuḥ
  varuṇāyāprameyāya dadau haste sasāyakam
 2 abhivādya tato rāmo vasiṣṭha pramukhān ṛṣīn
  pitaraṃ vihvalaṃ dṛṣṭvā provāca raghunandanaḥ
 3 jāmadagnyo gato rāmaḥ prayātu caturaṅgiṇī
  ayodhyābhimukhī senā tvayā nāthena pālitā
 4 rāmasya vacanaṃ śrutvā rājā daśarathaḥ sutam
  bāhubhyāṃ saṃpariṣvajya mūrdhni cāghrāya rāghavam
 5 gato rāma iti śrutvā hṛṣṭaḥ pramudito nṛpaḥ
  codayām āsa tāṃ senāṃ jagāmāśu tataḥ purīm
 6 patākādhvajinīṃ ramyāṃ tūryodghuṣṭanināditām
  siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām
 7 rājapraveśasumukhaiḥ paurair maṅgalavādibhiḥ
  saṃpūrṇāṃ prāviśad rājā janaughaiḥ samalaṃkṛtām
 8 kausalyā ca sumitrā ca kaikeyī ca sumadhyamā
  vadhūpratigrahe yuktā yāś cānyā rājayoṣitaḥ
 9 tataḥ sītāṃ mahābhāgām ūrmilāṃ ca yaśasvinīm
  kuśadhvajasute cobhe jagṛhur nṛpapatnayaḥ
 10 maṅgalālāpanaiś caiva śobhitāḥ kṣaumavāsasaḥ
   devatāyatanāny āśu sarvās tāḥ pratyapūjayan
11 abhivādyābhivādyāṃś ca sarvā rājasutās tadā
   remire muditāḥ sarvā bhartṛbhiḥ sahitā rahaḥ
12 kṛtadārāḥ kṛtāstrāś ca sadhanāḥ sasuhṛjjanāḥ
   śuśrūṣamāṇāḥ pitaraṃ vartayanti nararṣabhāḥ
13 teṣām atiyaśā loke rāmaḥ satyaparākramaḥ
   svayambhūr iva bhūtānāṃ babhūva guṇavattaraḥ
14 rāmas tu sītayā sārdhaṃ vijahāra bahūn ṛtūn
   manasvī tadgatas tasyā nityaṃ hṛdi samarpitaḥ
15 priyā tu sītā rāmasya dārāḥ pitṛkṛtā iti
   guṇād rūpaguṇāc cāpi prītir bhūyo vyavardhata
16 tasyāś ca bhartā dviguṇaṃ hṛdaye parivartate
   antarjātam api vyaktam ākhyāti hṛdayaṃ hṛdā
17 tasya bhūyo viśeṣeṇa maithilī janakātmajā
   devatābhiḥ samā rūpe sītā śrīr iva rūpiṇī
18 tayā sa rājarṣisuto 'bhirāmayā; sameyivān uttamarājakanyayā
   atīva rāmaḥ śuśubhe 'tikāmayā; vibhuḥ śriyā viṣṇur ivāmareśvaraḥ
 1 गते रामे परशान्तात्मा रामॊ दाशरथिर धनुः
  वरुणायाप्रमेयाय ददौ हस्ते ससायकम
 2 अभिवाद्य ततॊ रामॊ वसिष्ठ परमुखान ऋषीन
  पितरं विह्वलं दृष्ट्वा परॊवाच रघुनन्दनः
 3 जामदग्न्यॊ गतॊ रामः परयातु चतुरङ्गिणी
  अयॊध्याभिमुखी सेना तवया नाथेन पालिता
 4 रामस्य वचनं शरुत्वा राजा दशरथः सुतम
  बाहुभ्यां संपरिष्वज्य मूर्ध्नि चाघ्राय राघवम
 5 गतॊ राम इति शरुत्वा हृष्टः परमुदितॊ नृपः
  चॊदयाम आस तां सेनां जगामाशु ततः पुरीम
 6 पताकाध्वजिनीं रम्यां तूर्यॊद्घुष्टनिनादिताम
  सिक्तराजपथां रम्यां परकीर्णकुसुमॊत्कराम
 7 राजप्रवेशसुमुखैः पौरैर मङ्गलवादिभिः
  संपूर्णां पराविशद राजा जनौघैः समलंकृताम
 8 कौसल्या च सुमित्रा च कैकेयी च सुमध्यमा
  वधूप्रतिग्रहे युक्ता याश चान्या राजयॊषितः
 9 ततः सीतां महाभागाम ऊर्मिलां च यशस्विनीम
  कुशध्वजसुते चॊभे जगृहुर नृपपत्नयः
 10 मङ्गलालापनैश चैव शॊभिताः कषौमवाससः
   देवतायतनान्य आशु सर्वास ताः परत्यपूजयन
11 अभिवाद्याभिवाद्यांश च सर्वा राजसुतास तदा
   रेमिरे मुदिताः सर्वा भर्तृभिः सहिता रहः
12 कृतदाराः कृतास्त्राश च सधनाः ससुहृज्जनाः
   शुश्रूषमाणाः पितरं वर्तयन्ति नरर्षभाः
13 तेषाम अतियशा लॊके रामः सत्यपराक्रमः
   सवयम्भूर इव भूतानां बभूव गुणवत्तरः
14 रामस तु सीतया सार्धं विजहार बहून ऋतून
   मनस्वी तद्गतस तस्या नित्यं हृदि समर्पितः
15 परिया तु सीता रामस्य दाराः पितृकृता इति
   गुणाद रूपगुणाच चापि परीतिर भूयॊ वयवर्धत
16 तस्याश च भर्ता दविगुणं हृदये परिवर्तते
   अन्तर्जातम अपि वयक्तम आख्याति हृदयं हृदा
17 तस्य भूयॊ विशेषेण मैथिली जनकात्मजा
   देवताभिः समा रूपे सीता शरीर इव रूपिणी
18 तया स राजर्षिसुतॊ ऽभिरामया; समेयिवान उत्तमराजकन्यया
   अतीव रामः शुशुभे ऽतिकामया; विभुः शरिया विष्णुर इवामरेश्वरः


Next: Chapter 1