Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 62

 1 pūrṇe varṣasahasre tu vratasnātaṃ mahāmunim
  abhyāgacchan surāḥ sarve tapaḥphalacikīrṣavaḥ
 2 abravīt sumahātejā brahmā suruciraṃ vacaḥ
  ṛṣis tvam asi bhadraṃ te svārjitaiḥ karmabhiḥ śubhaiḥ
 3 tam evam uktvā deveśas tridivaṃ punar abhyagāt
  viśvāmitro mahātejā bhūyas tepe mahat tapaḥ
 4 tataḥ kālena mahatā menakā paramāpsarāḥ
  puṣkareṣu naraśreṣṭha snātuṃ samupacakrame
 5 tāṃ dadarśa mahātejā menakāṃ kuśikātmajaḥ
  rūpeṇāpratimāṃ tatra vidyutaṃ jalade yathā
 6 dṛṣṭvā kandarpavaśago munis tām idam abravīt
  apsaraḥ svāgataṃ te 'stu vasa ceha mamāśrame
  anugṛhṇīṣva bhadraṃ te madanena sumohitam
 7 ity uktā sā varārohā tatrāvāsam athākarot
  tapaso hi mahāvighno viśvāmitram upāgataḥ
 8 tasyāṃ vasantyāṃ varṣāṇi pañca pañca ca rāghava
  viśvāmitrāśrame saumya sukhena vyaticakramuḥ
 9 atha kāle gate tasmin viśvāmitro mahāmuniḥ
  savrīḍa iva saṃvṛttaś cintāśokaparāyaṇaḥ
 10 buddhir muneḥ samutpannā sāmarṣā raghunandana
   sarvaṃ surāṇāṃ karmaitat tapo'paharaṇaṃ mahat
11 ahorātrāpadeśena gatāḥ saṃvatsarā daśa
   kāmamohābhibhūtasya vighno 'yaṃ pratyupasthitaḥ
12 viniḥśvasan munivaraḥ paścāt tāpena duḥkhitaḥ
13 bhītām apsarasaṃ dṛṣṭvā vepantīṃ prāñjaliṃ sthitām
   menakāṃ madhurair vākyair visṛjya kuśikātmajaḥ
   uttaraṃ parvataṃ rāma viśvāmitro jagāma ha
14 sa kṛtvā naiṣṭhikīṃ buddhiṃ jetukāmo mahāyaśāḥ
   kauśikītīram āsādya tapas tepe sudāruṇam
15 tasya varṣasahasraṃ tu ghoraṃ tapa upāsataḥ
   uttare parvate rāma devatānām abhūd bhayam
16 amantrayan samāgamya sarve sarṣigaṇāḥ surāḥ
   maharṣiśabdaṃ labhatāṃ sādhv ayaṃ kuśikātmajaḥ
17 devatānāṃ vacaḥ śrutvā sarvalokapitāmahaḥ
   abravīn madhuraṃ vākyaṃ viśvāmitraṃ tapodhanam
18 maharṣe svāgataṃ vatsa tapasogreṇa toṣitaḥ
   mahattvam ṛṣimukhyatvaṃ dadāmi tava kauśika
19 brahmaṇaḥ sa vacaḥ śrutvā viśvāmitras tapodhanaḥ
   prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham
20 brahmarṣi śabdam atulaṃ svārjitaiḥ karmabhiḥ śubhaiḥ
   yadi me bhagavān āha tato 'haṃ vijitendriyaḥ
21 tam uvāca tato brahmā na tāvat tvaṃ jitendriyaḥ
   yatasva muniśārdūla ity uktvā tridivaṃ gataḥ
22 viprasthiteṣu deveṣu viśvāmitro mahāmuniḥ
   ūrdhvabāhur nirālambo vāyubhakṣas tapaś caran
23 dharme pañcatapā bhūtvā varṣāsv ākāśasaṃśrayaḥ
   śiśire salilasthāyī rātryahāni tapodhanaḥ
24 evaṃ varṣasahasraṃ hi tapo ghoram upāgamat
   tasmin saṃtapyamāne tu viśvāmitre mahāmunau
25 saṃbhramaḥ sumahān āsīt surāṇāṃ vāsavasya ca
   rambhām apsarasaṃ śakraḥ saha sarvair marudgaṇaiḥ
26 uvācātmahitaṃ vākyam ahitaṃ kauśikasya ca
 1 पूर्णे वर्षसहस्रे तु वरतस्नातं महामुनिम
  अभ्यागच्छन सुराः सर्वे तपःफलचिकीर्षवः
 2 अब्रवीत सुमहातेजा बरह्मा सुरुचिरं वचः
  ऋषिस तवम असि भद्रं ते सवार्जितैः कर्मभिः शुभैः
 3 तम एवम उक्त्वा देवेशस तरिदिवं पुनर अभ्यगात
  विश्वामित्रॊ महातेजा भूयस तेपे महत तपः
 4 ततः कालेन महता मेनका परमाप्सराः
  पुष्करेषु नरश्रेष्ठ सनातुं समुपचक्रमे
 5 तां ददर्श महातेजा मेनकां कुशिकात्मजः
  रूपेणाप्रतिमां तत्र विद्युतं जलदे यथा
 6 दृष्ट्वा कन्दर्पवशगॊ मुनिस ताम इदम अब्रवीत
  अप्सरः सवागतं ते ऽसतु वस चेह ममाश्रमे
  अनुगृह्णीष्व भद्रं ते मदनेन सुमॊहितम
 7 इत्य उक्ता सा वरारॊहा तत्रावासम अथाकरॊत
  तपसॊ हि महाविघ्नॊ विश्वामित्रम उपागतः
 8 तस्यां वसन्त्यां वर्षाणि पञ्च पञ्च च राघव
  विश्वामित्राश्रमे सौम्य सुखेन वयतिचक्रमुः
 9 अथ काले गते तस्मिन विश्वामित्रॊ महामुनिः
  सव्रीड इव संवृत्तश चिन्ताशॊकपरायणः
 10 बुद्धिर मुनेः समुत्पन्ना सामर्षा रघुनन्दन
   सर्वं सुराणां कर्मैतत तपॊऽपहरणं महत
11 अहॊरात्रापदेशेन गताः संवत्सरा दश
   काममॊहाभिभूतस्य विघ्नॊ ऽयं परत्युपस्थितः
12 विनिःश्वसन मुनिवरः पश्चात तापेन दुःखितः
13 भीताम अप्सरसं दृष्ट्वा वेपन्तीं पराञ्जलिं सथिताम
   मेनकां मधुरैर वाक्यैर विसृज्य कुशिकात्मजः
   उत्तरं पर्वतं राम विश्वामित्रॊ जगाम ह
14 स कृत्वा नैष्ठिकीं बुद्धिं जेतुकामॊ महायशाः
   कौशिकीतीरम आसाद्य तपस तेपे सुदारुणम
15 तस्य वर्षसहस्रं तु घॊरं तप उपासतः
   उत्तरे पर्वते राम देवतानाम अभूद भयम
16 अमन्त्रयन समागम्य सर्वे सर्षिगणाः सुराः
   महर्षिशब्दं लभतां साध्व अयं कुशिकात्मजः
17 देवतानां वचः शरुत्वा सर्वलॊकपितामहः
   अब्रवीन मधुरं वाक्यं विश्वामित्रं तपॊधनम
18 महर्षे सवागतं वत्स तपसॊग्रेण तॊषितः
   महत्त्वम ऋषिमुख्यत्वं ददामि तव कौशिक
19 बरह्मणः स वचः शरुत्वा विश्वामित्रस तपॊधनः
   पराञ्जलिः परणतॊ भूत्वा परत्युवाच पितामहम
20 बरह्मर्षि शब्दम अतुलं सवार्जितैः कर्मभिः शुभैः
   यदि मे भगवान आह ततॊ ऽहं विजितेन्द्रियः
21 तम उवाच ततॊ बरह्मा न तावत तवं जितेन्द्रियः
   यतस्व मुनिशार्दूल इत्य उक्त्वा तरिदिवं गतः
22 विप्रस्थितेषु देवेषु विश्वामित्रॊ महामुनिः
   ऊर्ध्वबाहुर निरालम्बॊ वायुभक्षस तपश चरन
23 धर्मे पञ्चतपा भूत्वा वर्षास्व आकाशसंश्रयः
   शिशिरे सलिलस्थायी रात्र्यहानि तपॊधनः
24 एवं वर्षसहस्रं हि तपॊ घॊरम उपागमत
   तस्मिन संतप्यमाने तु विश्वामित्रे महामुनौ
25 संभ्रमः सुमहान आसीत सुराणां वासवस्य च
   रम्भाम अप्सरसं शक्रः सह सर्वैर मरुद्गणैः
26 उवाचात्महितं वाक्यम अहितं कौशिकस्य च


Next: Chapter 63