Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 58

 1 uktavākyaṃ tu rājānaṃ kṛpayā kuśikātmajaḥ
  abravīn madhuraṃ vākyaṃ sākṣāc caṇḍālarūpiṇam
 2 ikṣvāko svāgataṃ vatsa jānāmi tvāṃ sudhārmikam
  śaraṇaṃ te bhaviṣyāmi mā bhaiṣīr nṛpapuṃgava
 3 aham āmantraye sarvān maharṣīn puṇyakarmaṇaḥ
  yajñasāhyakarān rājaṃs tato yakṣyasi nirvṛtaḥ
 4 guruśāpakṛtaṃ rūpaṃ yad idaṃ tvayi vartate
  anena saha rūpeṇa saśarīro gamiṣyasi
 5 hastaprāptam ahaṃ manye svargaṃ tava nareśvara
  yas tvaṃ kauśikam āgamya śaraṇyaṃ śaraṇaṃ gataḥ
 6 evam uktvā mahātejāḥ putrān paramadhārmikān
  vyādideśa mahāprājñān yajñasaṃbhārakāraṇāt
 7 sarvāñ śiṣyān samāhūya vākyam etad uvāca ha
 8 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā
  saśiṣyān suhṛdaś caiva sartvijaḥ subahuśrutān
 9 yad anyo vacanaṃ brūyān madvākyabalacoditaḥ
  tat sarvam akhilenoktaṃ mamākhyeyam anādṛtam
 10 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā
   ājagmur atha deśebhyaḥ sarvebhyo brahmavādinaḥ
11 te ca śiṣyāḥ samāgamya muniṃ jvalitatejasaṃ
   ūcuś ca vacanaṃ sarve sarveṣāṃ brahmavādinām
12 śrutvā te vacanaṃ sarve samāyānti dvijātayaḥ
   sarvadeśeṣu cāgacchan varjayitvā mahodayam
13 vāsiṣṭhaṃ tac chataṃ sarvaṃ krodhaparyākulākṣaram
   yad āha vacanaṃ sarvaṃ śṛṇu tvaṃ munipuṃgava
14 kṣatriyo yājako yasya caṇḍālasya viśeṣataḥ
   kathaṃ sadasi bhoktāro havis tasya surarṣayaḥ
15 brāhmaṇā vā mahātmāno bhuktvā caṇḍālabhojanam
   kathaṃ svargaṃ gamiṣyanti viśvāmitreṇa pālitāḥ
16 etad vacanaṃ naiṣṭhuryam ūcuḥ saṃraktalocanāḥ
   vāsiṣṭhā muniśārdūla sarve te samahodayāḥ
17 teṣāṃ tadvacanaṃ śrutvā sarveṣāṃ munipuṃgavaḥ
   krodhasaṃraktanayanaḥ saroṣam idam abravīt
18 yad dūṣayanty aduṣṭaṃ māṃ tapa ugraṃ samāsthitam
   bhasmībhūtā durātmāno bhaviṣyanti na saṃśayaḥ
19 adya te kālapāśena nītā vaivasvatakṣayam
   saptajātiśatāny eva mṛtapāḥ santu sarvaśaḥ
20 śvamāṃsaniyatāhārā muṣṭikā nāma nirghṛṇāḥ
   vikṛtāś ca virūpāś ca lokān anucarantv imān
21 mahodayaś ca durbuddhir mām adūṣyaṃ hy adūṣayat
   dūṣiṭaḥ sarvalokeṣu niṣādatvaṃ gamiṣyati
22 prāṇātipātanirato niranukrośatāṃ gataḥ
   dīrghakālaṃ mama krodhād durgatiṃ vartayiṣyati
23 etāvad uktvā vacanaṃ viśvāmitro mahātapāḥ
   virarāma mahātejā ṛṣimadhye mahāmuniḥ
 1 उक्तवाक्यं तु राजानं कृपया कुशिकात्मजः
  अब्रवीन मधुरं वाक्यं साक्षाच चण्डालरूपिणम
 2 इक्ष्वाकॊ सवागतं वत्स जानामि तवां सुधार्मिकम
  शरणं ते भविष्यामि मा भैषीर नृपपुंगव
 3 अहम आमन्त्रये सर्वान महर्षीन पुण्यकर्मणः
  यज्ञसाह्यकरान राजंस ततॊ यक्ष्यसि निर्वृतः
 4 गुरुशापकृतं रूपं यद इदं तवयि वर्तते
  अनेन सह रूपेण सशरीरॊ गमिष्यसि
 5 हस्तप्राप्तम अहं मन्ये सवर्गं तव नरेश्वर
  यस तवं कौशिकम आगम्य शरण्यं शरणं गतः
 6 एवम उक्त्वा महातेजाः पुत्रान परमधार्मिकान
  वयादिदेश महाप्राज्ञान यज्ञसंभारकारणात
 7 सर्वाञ शिष्यान समाहूय वाक्यम एतद उवाच ह
 8 सर्वान ऋषिवरान वत्सा आनयध्वं ममाज्ञया
  सशिष्यान सुहृदश चैव सर्त्विजः सुबहुश्रुतान
 9 यद अन्यॊ वचनं बरूयान मद्वाक्यबलचॊदितः
  तत सर्वम अखिलेनॊक्तं ममाख्येयम अनादृतम
 10 तस्य तद्वचनं शरुत्वा दिशॊ जग्मुस तदाज्ञया
   आजग्मुर अथ देशेभ्यः सर्वेभ्यॊ बरह्मवादिनः
11 ते च शिष्याः समागम्य मुनिं जवलिततेजसं
   ऊचुश च वचनं सर्वे सर्वेषां बरह्मवादिनाम
12 शरुत्वा ते वचनं सर्वे समायान्ति दविजातयः
   सर्वदेशेषु चागच्छन वर्जयित्वा महॊदयम
13 वासिष्ठं तच छतं सर्वं करॊधपर्याकुलाक्षरम
   यद आह वचनं सर्वं शृणु तवं मुनिपुंगव
14 कषत्रियॊ याजकॊ यस्य चण्डालस्य विशेषतः
   कथं सदसि भॊक्तारॊ हविस तस्य सुरर्षयः
15 बराह्मणा वा महात्मानॊ भुक्त्वा चण्डालभॊजनम
   कथं सवर्गं गमिष्यन्ति विश्वामित्रेण पालिताः
16 एतद वचनं नैष्ठुर्यम ऊचुः संरक्तलॊचनाः
   वासिष्ठा मुनिशार्दूल सर्वे ते समहॊदयाः
17 तेषां तद्वचनं शरुत्वा सर्वेषां मुनिपुंगवः
   करॊधसंरक्तनयनः सरॊषम इदम अब्रवीत
18 यद दूषयन्त्य अदुष्टं मां तप उग्रं समास्थितम
   भस्मीभूता दुरात्मानॊ भविष्यन्ति न संशयः
19 अद्य ते कालपाशेन नीता वैवस्वतक्षयम
   सप्तजातिशतान्य एव मृतपाः सन्तु सर्वशः
20 शवमांसनियताहारा मुष्टिका नाम निर्घृणाः
   विकृताश च विरूपाश च लॊकान अनुचरन्त्व इमान
21 महॊदयश च दुर्बुद्धिर माम अदूष्यं हय अदूषयत
   दूषिटः सर्वलॊकेषु निषादत्वं गमिष्यति
22 पराणातिपातनिरतॊ निरनुक्रॊशतां गतः
   दीर्घकालं मम करॊधाद दुर्गतिं वर्तयिष्यति
23 एतावद उक्त्वा वचनं विश्वामित्रॊ महातपाः
   विरराम महातेजा ऋषिमध्ये महामुनिः


Next: Chapter 59