Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 54

 1 tatas tān ākulān dṛṣṭvā viśvāmitrāstramohitān
  vasiṣṭhaś codayām āsa kāmadhuk sṛja yogataḥ
 2 tasyā humbhāravāj jātāḥ kāmbojā ravisaṃnibhāḥ
  ūdhasas tv atha saṃjātāḥ pahlavāḥ śastrapāṇayaḥ
 3 yonideśāc ca yavanaḥ śakṛddeśāc chakās tathā
  romakūpeṣu mecchāś ca harītāḥ sakirātakāḥ
 4 tais tan niṣūditaṃ sainyaṃ viśvamitrasya tatkṣaṇāt
  sapadātigajaṃ sāśvaṃ sarathaṃ raghunandana
 5 dṛṣṭvā niṣūditaṃ sainyaṃ vasiṣṭhena mahātmanā
  viśvāmitrasutānāṃ tu śataṃ nānāvidhāyudham
 6 abhyadhāvat susaṃkruddhaṃ vasiṣṭhaṃ japatāṃ varam
  huṃkāreṇaiva tān sarvān nirdadāha mahān ṛṣiḥ
 7 te sāśvarathapādātā vasiṣṭhena mahātmanā
  bhasmīkṛtā muhūrtena viśvāmitrasutās tadā
 8 dṛṣṭvā vināśitān putrān balaṃ ca sumahāyaśāḥ
  savrīḍaś cintayāviṣṭo viśvāmitro 'bhavat tadā
 9 saṃdura iva nirvego bhagnadaṃṣṭra ivoragaḥ
  uparakta ivādityaḥ sadyo niṣprabhatāṃ gataḥ
 10 hataputrabalo dīno lūnapakṣa iva dvijaḥ
   hatadarpo hatotsāho nirvedaṃ samapadyata
11 sa putram ekaṃ rājyāya pālayeti niyujya ca
   pṛthivīṃ kṣatradharmeṇa vanam evānvapadyata
12 sa gatvā himavatpārśvaṃ kiṃnaroragasevitam
   mahādevaprasādārthaṃ tapas tepe mahātapāḥ
13 kena cit tv atha kālena deveśo vṛṣabhadhvajaḥ
   darśayām āsa varado viśvāmitraṃ mahāmunim
14 kimarthaṃ tapyase rājan brūhi yat te vivakṣitam
   varado 'smi varo yas te kāṅkṣitaḥ so 'bhidhīyatām
15 evam uktas tu devena viśvāmitro mahātapāḥ
   praṇipatya mahādevam idaṃ vacanam abravīt
16 yadi tuṣṭo mahādeva dhanurvedo mamānagha
   sāṅgopāṅgopaniṣadaḥ sarahasyaḥ pradīyatām
17 yāni deveṣu cāstrāṇi dānaveṣu maharṣiṣu
   gandharvayakṣarakṣaḥsu pratibhāntu mamānagha
18 tava prasādād bhavatu devadeva mamepsitam
   evam astv iti deveśo vākyam uktvā divaṃ gataḥ
19 prāpya cāstrāṇi rājarṣir viśvāmitro mahābalaḥ
   darpeṇa mahatā yukto darpapūrṇo 'bhavat tadā
20 vivardhamāno vīryeṇa samudra iva parvaṇi
   hatam eva tadā mene vasiṣṭham ṛṣisattamam
21 tato gatvāśramapadaṃ mumocāstrāṇi pārthivaḥ
   yais tat tapovanaṃ sarvaṃ nirdagdhaṃ cāstratejasā
22 udīryamāṇam astraṃ tad viśvāmitrasya dhīmataḥ
   dṛṣṭvā vipradrutā bhītā munayaḥ śataśo diśaḥ
23 vasiṣṭhasya ca ye śiṣyās tathaiva mṛgapakṣiṇaḥ
   vidravanti bhayād bhītā nānādigbhyaḥ sahasraśaḥ
24 vasiṣṭhasyāśramapadaṃ śūnyam āsīn mahātmanaḥ
   muhūrtam iva niḥśabdam āsīd īriṇasaṃnibham
25 vadato vai vasiṣṭhasya mā bhaiṣṭeti muhur muhuḥ
   nāśayāmy adya gādheyaṃ nīhāram iva bhāskaraḥ
26 evam uktvā mahātejā vasiṣṭho japatāṃ varaḥ
   viśvāmitraṃ tadā vākyaṃ saroṣam idam abravīt
27 āśramaṃ cirasaṃvṛddhaṃ yad vināśitavān asi
   durācāro 'si yan mūḍha tasmāt tvaṃ na bhaviṣyasi
28 ity uktvā paramakruddho daṇḍam udyamya satvaraḥ
   vidhūma iva kālāgnir yamadaṇḍam ivāparam
 1 ततस तान आकुलान दृष्ट्वा विश्वामित्रास्त्रमॊहितान
  वसिष्ठश चॊदयाम आस कामधुक सृज यॊगतः
 2 तस्या हुम्भारवाज जाताः काम्बॊजा रविसंनिभाः
  ऊधसस तव अथ संजाताः पह्लवाः शस्त्रपाणयः
 3 यॊनिदेशाच च यवनः शकृद्देशाच छकास तथा
  रॊमकूपेषु मेच्छाश च हरीताः सकिरातकाः
 4 तैस तन निषूदितं सैन्यं विश्वमित्रस्य तत्क्षणात
  सपदातिगजं साश्वं सरथं रघुनन्दन
 5 दृष्ट्वा निषूदितं सैन्यं वसिष्ठेन महात्मना
  विश्वामित्रसुतानां तु शतं नानाविधायुधम
 6 अभ्यधावत सुसंक्रुद्धं वसिष्ठं जपतां वरम
  हुंकारेणैव तान सर्वान निर्ददाह महान ऋषिः
 7 ते साश्वरथपादाता वसिष्ठेन महात्मना
  भस्मीकृता मुहूर्तेन विश्वामित्रसुतास तदा
 8 दृष्ट्वा विनाशितान पुत्रान बलं च सुमहायशाः
  सव्रीडश चिन्तयाविष्टॊ विश्वामित्रॊ ऽभवत तदा
 9 संदुर इव निर्वेगॊ भग्नदंष्ट्र इवॊरगः
  उपरक्त इवादित्यः सद्यॊ निष्प्रभतां गतः
 10 हतपुत्रबलॊ दीनॊ लूनपक्ष इव दविजः
   हतदर्पॊ हतॊत्साहॊ निर्वेदं समपद्यत
11 स पुत्रम एकं राज्याय पालयेति नियुज्य च
   पृथिवीं कषत्रधर्मेण वनम एवान्वपद्यत
12 स गत्वा हिमवत्पार्श्वं किंनरॊरगसेवितम
   महादेवप्रसादार्थं तपस तेपे महातपाः
13 केन चित तव अथ कालेन देवेशॊ वृषभध्वजः
   दर्शयाम आस वरदॊ विश्वामित्रं महामुनिम
14 किमर्थं तप्यसे राजन बरूहि यत ते विवक्षितम
   वरदॊ ऽसमि वरॊ यस ते काङ्क्षितः सॊ ऽभिधीयताम
15 एवम उक्तस तु देवेन विश्वामित्रॊ महातपाः
   परणिपत्य महादेवम इदं वचनम अब्रवीत
16 यदि तुष्टॊ महादेव धनुर्वेदॊ ममानघ
   साङ्गॊपाङ्गॊपनिषदः सरहस्यः परदीयताम
17 यानि देवेषु चास्त्राणि दानवेषु महर्षिषु
   गन्धर्वयक्षरक्षःसु परतिभान्तु ममानघ
18 तव परसादाद भवतु देवदेव ममेप्सितम
   एवम अस्त्व इति देवेशॊ वाक्यम उक्त्वा दिवं गतः
19 पराप्य चास्त्राणि राजर्षिर विश्वामित्रॊ महाबलः
   दर्पेण महता युक्तॊ दर्पपूर्णॊ ऽभवत तदा
20 विवर्धमानॊ वीर्येण समुद्र इव पर्वणि
   हतम एव तदा मेने वसिष्ठम ऋषिसत्तमम
21 ततॊ गत्वाश्रमपदं मुमॊचास्त्राणि पार्थिवः
   यैस तत तपॊवनं सर्वं निर्दग्धं चास्त्रतेजसा
22 उदीर्यमाणम अस्त्रं तद विश्वामित्रस्य धीमतः
   दृष्ट्वा विप्रद्रुता भीता मुनयः शतशॊ दिशः
23 वसिष्ठस्य च ये शिष्यास तथैव मृगपक्षिणः
   विद्रवन्ति भयाद भीता नानादिग्भ्यः सहस्रशः
24 वसिष्ठस्याश्रमपदं शून्यम आसीन महात्मनः
   मुहूर्तम इव निःशब्दम आसीद ईरिणसंनिभम
25 वदतॊ वै वसिष्ठस्य मा भैष्टेति मुहुर मुहुः
   नाशयाम्य अद्य गाधेयं नीहारम इव भास्करः
26 एवम उक्त्वा महातेजा वसिष्ठॊ जपतां वरः
   विश्वामित्रं तदा वाक्यं सरॊषम इदम अब्रवीत
27 आश्रमं चिरसंवृद्धं यद विनाशितवान असि
   दुराचारॊ ऽसि यन मूढ तस्मात तवं न भविष्यसि
28 इत्य उक्त्वा परमक्रुद्धॊ दण्डम उद्यम्य सत्वरः
   विधूम इव कालाग्निर यमदण्डम इवापरम


Next: Chapter 55