Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 51

 1 sa dṛṣṭvā paramaprīto viśvāmitro mahābalaḥ
  praṇato vinayād vīro vasiṣṭhaṃ japatāṃ varam
 2 svāgataṃ tava cety ukto vasiṣṭhena mahātmanā
  āsanaṃ cāsya bhagavān vasiṣṭho vyādideśa ha
 3 upaviṣṭāya ca tadā viśvāmitrāya dhīmate
  yathānyāyaṃ munivaraḥ phalamūlam upāharat
 4 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ
  tapo'gnihotraśiṣyeṣu kuśalaṃ paryapṛcchata
 5 viśvāmitro mahātejā vanaspatigaṇe tathā
  sarvatra kuśalaṃ cāha vasiṣṭho rājasattamam
 6 sukhopaviṣṭaṃ rājānaṃ viśvāmitraṃ mahātapāḥ
  papraccha japatāṃ śreṣṭho vasiṣṭho brahmaṇaḥ sutaḥ
 7 kac cit te kuśalaṃ rājan kac cid dharmeṇa rañjayan
  prajāḥ pālayase rājan rājavṛttena dhārmika
 8 kac cit te subhṛtā bhṛtyāḥ kac cit tiṣṭhanti śāsane
  kac cit te vijitāḥ sarve ripavo ripusūdana
 9 kac cid bale ca kośe ca mitreṣu ca paraṃtapa
  kuśalaṃ te naravyāghra putrapautre tathānagha
 10 sarvatra kuśalaṃ rājā vasiṣṭhaṃ pratyudāharat
   viśvāmitro mahātejā vasiṣṭhaṃ vinayānvitaḥ
11 kṛtvobhau suciraṃ kālaṃ dharmiṣṭhau tāḥ kathāḥ śubhāḥ
   mudā paramayā yuktau prīyetāṃ tau parasparam
12 tato vasiṣṭho bhagavān kathānte raghunandana
   viśvāmitram idaṃ vākyam uvāca prahasann iva
13 ātithyaṃ kartum icchāmi balasyāsya mahābala
   tava caivāprameyasya yathārhaṃ saṃpratīccha me
14 satkriyāṃ tu bhavān etāṃ pratīcchatu mayodyatām
   rājaṃs tvam atithiśreṣṭhaḥ pūjanīyaḥ prayatnataḥ
15 evam ukto vasiṣṭhena viśvāmitro mahāmatiḥ
   kṛtam ity abravīd rājā pūjāvākyena me tvayā
16 phalamūlena bhagavan vidyate yat tavāśrame
   pādyenācamanīyena bhagavaddarśanena ca
17 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ
   gamiṣyāmi namas te 'stu maitreṇekṣasva cakṣuṣā
18 evaṃ bruvantaṃ rājānaṃ vasiṣṭhaḥ punar eva hi
   nyamantrayata dharmātmā punaḥ punar udāradhīḥ
19 bāḍham ity eva gādheyo vasiṣṭhaṃ pratyuvāca ha
   yathā priyaṃ bhagavatas tathāstu munisattama
20 evam ukto mahātejā vasiṣṭho japatāṃ varaḥ
   ājuhāva tataḥ prītaḥ kalmāṣīṃ dhūtakalmaṣaḥ
21 ehy ehi śabale kṣipraṃ śṛṇu cāpi vaco mama
   sabalasyāsya rājarṣeḥ kartuṃ vyavasito 'smy aham
   bhojanena mahārheṇa satkāraṃ saṃvidhatsva me
22 yasya yasya yathākāmaṃ ṣaḍraseṣv abhipūjitam
   tat sarvaṃ kāmadhug divye abhivarṣakṛte mama
23 rasenānnena pānena lehyacoṣyeṇa saṃyutam
   annānāṃ nicayaṃ sarvaṃ sṛjasva śabale tvara
 1 स दृष्ट्वा परमप्रीतॊ विश्वामित्रॊ महाबलः
  परणतॊ विनयाद वीरॊ वसिष्ठं जपतां वरम
 2 सवागतं तव चेत्य उक्तॊ वसिष्ठेन महात्मना
  आसनं चास्य भगवान वसिष्ठॊ वयादिदेश ह
 3 उपविष्टाय च तदा विश्वामित्राय धीमते
  यथान्यायं मुनिवरः फलमूलम उपाहरत
 4 परतिगृह्य च तां पूजां वसिष्ठाद राजसत्तमः
  तपॊऽगनिहॊत्रशिष्येषु कुशलं पर्यपृच्छत
 5 विश्वामित्रॊ महातेजा वनस्पतिगणे तथा
  सर्वत्र कुशलं चाह वसिष्ठॊ राजसत्तमम
 6 सुखॊपविष्टं राजानं विश्वामित्रं महातपाः
  पप्रच्छ जपतां शरेष्ठॊ वसिष्ठॊ बरह्मणः सुतः
 7 कच चित ते कुशलं राजन कच चिद धर्मेण रञ्जयन
  परजाः पालयसे राजन राजवृत्तेन धार्मिक
 8 कच चित ते सुभृता भृत्याः कच चित तिष्ठन्ति शासने
  कच चित ते विजिताः सर्वे रिपवॊ रिपुसूदन
 9 कच चिद बले च कॊशे च मित्रेषु च परंतप
  कुशलं ते नरव्याघ्र पुत्रपौत्रे तथानघ
 10 सर्वत्र कुशलं राजा वसिष्ठं परत्युदाहरत
   विश्वामित्रॊ महातेजा वसिष्ठं विनयान्वितः
11 कृत्वॊभौ सुचिरं कालं धर्मिष्ठौ ताः कथाः शुभाः
   मुदा परमया युक्तौ परीयेतां तौ परस्परम
12 ततॊ वसिष्ठॊ भगवान कथान्ते रघुनन्दन
   विश्वामित्रम इदं वाक्यम उवाच परहसन्न इव
13 आतिथ्यं कर्तुम इच्छामि बलस्यास्य महाबल
   तव चैवाप्रमेयस्य यथार्हं संप्रतीच्छ मे
14 सत्क्रियां तु भवान एतां परतीच्छतु मयॊद्यताम
   राजंस तवम अतिथिश्रेष्ठः पूजनीयः परयत्नतः
15 एवम उक्तॊ वसिष्ठेन विश्वामित्रॊ महामतिः
   कृतम इत्य अब्रवीद राजा पूजावाक्येन मे तवया
16 फलमूलेन भगवन विद्यते यत तवाश्रमे
   पाद्येनाचमनीयेन भगवद्दर्शनेन च
17 सर्वथा च महाप्राज्ञ पूजार्हेण सुपूजितः
   गमिष्यामि नमस ते ऽसतु मैत्रेणेक्षस्व चक्षुषा
18 एवं बरुवन्तं राजानं वसिष्ठः पुनर एव हि
   नयमन्त्रयत धर्मात्मा पुनः पुनर उदारधीः
19 बाढम इत्य एव गाधेयॊ वसिष्ठं परत्युवाच ह
   यथा परियं भगवतस तथास्तु मुनिसत्तम
20 एवम उक्तॊ महातेजा वसिष्ठॊ जपतां वरः
   आजुहाव ततः परीतः कल्माषीं धूतकल्मषः
21 एह्य एहि शबले कषिप्रं शृणु चापि वचॊ मम
   सबलस्यास्य राजर्षेः कर्तुं वयवसितॊ ऽसम्य अहम
   भॊजनेन महार्हेण सत्कारं संविधत्स्व मे
22 यस्य यस्य यथाकामं षड्रसेष्व अभिपूजितम
   तत सर्वं कामधुग दिव्ये अभिवर्षकृते मम
23 रसेनान्नेन पानेन लेह्यचॊष्येण संयुतम
   अन्नानां निचयं सर्वं सृजस्व शबले तवर


Next: Chapter 52