Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 40

 1 putrāṃś ciragatāñ jñātvā sagaro raghunandana
  naptāram abravīd rājā dīpyamānaṃ svatejasā
 2 śūraś ca kṛtavidyaś ca pūrvais tulyo 'si tejasā
  pitṝṇāṃ gatim anviccha yena cāśvo 'pahāritaḥ
 3 antarbhaumāni sattvāni vīryavanti mahānti ca
  teṣāṃ tvaṃ pratighātārthaṃ sāsiṃ gṛhṇīṣva kārmukam
 4 abhivādyābhivādyāṃs tvaṃ hatvā vighnakarān api
  siddhārthaḥ saṃnivartasva mama yajñasya pāragaḥ
 5 evam ukto 'ṃśumān samyak sagareṇa mahātmanā
  dhanur ādāya khaḍgaṃ ca jagāma laghuvikramaḥ
 6 sa khātaṃ pitṛbhir mārgam antarbhaumaṃ mahātmabhiḥ
  prāpadyata naraśreṣṭha tena rājñābhicoditaḥ
 7 daityadānavarakṣobhiḥ piśācapatagoragaiḥ
  pūjyamānaṃ mahātejā diśāgajam apaśyata
 8 sa taṃ pradakṣiṇaṃ kṛtvā pṛṣṭvā caiva nirāmayam
  pitṝn sa paripapraccha vājihartāram eva ca
 9 diśāgajas tu tac chrutvā prītyāhāṃśumato vacaḥ
  āsamañjakṛtārthas tvaṃ sahāśvaḥ śīghram eṣyasi
 10 tasya tad vacanaṃ śrutvā sarvān eva diśāgajān
   yathākramaṃ yathānyāyaṃ praṣṭuṃ samupacakrame
11 taiś ca sarvair diśāpālair vākyajñair vākyakovidaiḥ
   pūjitaḥ sahayaś caiva gantāsīty abhicoditaḥ
12 teṣāṃ tad vacanaṃ śrutvā jagāma laghuvikramaḥ
   bhasmarāśīkṛtā yatra pitaras tasya sāgarāḥ
13 sa duḥkhavaśam āpannas tv asamañjasutas tadā
   cukrośa paramārtas tu vadhāt teṣāṃ suduḥkhitaḥ
14 yajñiyaṃ ca hayaṃ tatra carantam avidūrataḥ
   dadarśa puruṣavyāghro duḥkhaśokasamanvitaḥ
15 dadarśa puruṣavyāghro kartukāmo jalakriyām
   salilārthī mahātejā na cāpaśyaj jalāśayam
16 visārya nipuṇāṃ dṛṣṭiṃ tato 'paśyat khagādhipam
   pitṝṇāṃ mātulaṃ rāma suparṇam anilopamam
17 sa cainam abravīd vākyaṃ vainateyo mahābalaḥ
   mā śucaḥ puruṣavyāghra vadho 'yaṃ lokasaṃmataḥ
18 kapilenāprameyena dagdhā hīme mahābalāḥ
   salilaṃ nārhasi prājña dātum eṣāṃ hi laukikam
19 gaṅgā himavato jyeṣṭhā duhitā puruṣarṣabha
   bhasmarāśīkṛtān etān pāvayel lokapāvanī
20 tayā klinnam idaṃ bhasma gaṅgayā lokakāntayā
   ṣaṣṭiṃ putrasahasrāṇi svargalokaṃ nayiṣyati
21 gaccha cāśvaṃ mahābhāga saṃgṛhya puruṣarṣabha
   yajñaṃ paitāmahaṃ vīra nirvartayitum arhasi
22 suparṇavacanaṃ śrutvā so 'ṃśumān ativīryavān
   tvaritaṃ hayam ādāya punar āyān mahāyaśāḥ
23 tato rājānam āsādya dīkṣitaṃ raghunandana
   nyavedayad yathāvṛttaṃ suparṇavacanaṃ tathā
24 tac chrutvā ghorasaṃkāśaṃ vākyam aṃśumato nṛpaḥ
   yajñaṃ nirvartayām āsa yathākalpaṃ yathāvidhi
25 svapuraṃ cāgamac chrīmān iṣṭayajño mahīpatiḥ
   gaṅgāyāś cāgame rājā niścayaṃ nādhyagacchata
26 agatvā niścayaṃ rājā kālena mahatā mahān
   triṃśadvarṣasahasrāṇi rājyaṃ kṛtvā divaṃ gataḥ
 1 पुत्रांश चिरगताञ जञात्वा सगरॊ रघुनन्दन
  नप्तारम अब्रवीद राजा दीप्यमानं सवतेजसा
 2 शूरश च कृतविद्यश च पूर्वैस तुल्यॊ ऽसि तेजसा
  पितॄणां गतिम अन्विच्छ येन चाश्वॊ ऽपहारितः
 3 अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च
  तेषां तवं परतिघातार्थं सासिं गृह्णीष्व कार्मुकम
 4 अभिवाद्याभिवाद्यांस तवं हत्वा विघ्नकरान अपि
  सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः
 5 एवम उक्तॊ ऽंशुमान सम्यक सगरेण महात्मना
  धनुर आदाय खड्गं च जगाम लघुविक्रमः
 6 स खातं पितृभिर मार्गम अन्तर्भौमं महात्मभिः
  परापद्यत नरश्रेष्ठ तेन राज्ञाभिचॊदितः
 7 दैत्यदानवरक्षॊभिः पिशाचपतगॊरगैः
  पूज्यमानं महातेजा दिशागजम अपश्यत
 8 स तं परदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम
  पितॄन स परिपप्रच्छ वाजिहर्तारम एव च
 9 दिशागजस तु तच छरुत्वा परीत्याहांशुमतॊ वचः
  आसमञ्जकृतार्थस तवं सहाश्वः शीघ्रम एष्यसि
 10 तस्य तद वचनं शरुत्वा सर्वान एव दिशागजान
   यथाक्रमं यथान्यायं परष्टुं समुपचक्रमे
11 तैश च सर्वैर दिशापालैर वाक्यज्ञैर वाक्यकॊविदैः
   पूजितः सहयश चैव गन्तासीत्य अभिचॊदितः
12 तेषां तद वचनं शरुत्वा जगाम लघुविक्रमः
   भस्मराशीकृता यत्र पितरस तस्य सागराः
13 स दुःखवशम आपन्नस तव असमञ्जसुतस तदा
   चुक्रॊश परमार्तस तु वधात तेषां सुदुःखितः
14 यज्ञियं च हयं तत्र चरन्तम अविदूरतः
   ददर्श पुरुषव्याघ्रॊ दुःखशॊकसमन्वितः
15 ददर्श पुरुषव्याघ्रॊ कर्तुकामॊ जलक्रियाम
   सलिलार्थी महातेजा न चापश्यज जलाशयम
16 विसार्य निपुणां दृष्टिं ततॊ ऽपश्यत खगाधिपम
   पितॄणां मातुलं राम सुपर्णम अनिलॊपमम
17 स चैनम अब्रवीद वाक्यं वैनतेयॊ महाबलः
   मा शुचः पुरुषव्याघ्र वधॊ ऽयं लॊकसंमतः
18 कपिलेनाप्रमेयेन दग्धा हीमे महाबलाः
   सलिलं नार्हसि पराज्ञ दातुम एषां हि लौकिकम
19 गङ्गा हिमवतॊ जयेष्ठा दुहिता पुरुषर्षभ
   भस्मराशीकृतान एतान पावयेल लॊकपावनी
20 तया कलिन्नम इदं भस्म गङ्गया लॊककान्तया
   षष्टिं पुत्रसहस्राणि सवर्गलॊकं नयिष्यति
21 गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ
   यज्ञं पैतामहं वीर निर्वर्तयितुम अर्हसि
22 सुपर्णवचनं शरुत्वा सॊ ऽंशुमान अतिवीर्यवान
   तवरितं हयम आदाय पुनर आयान महायशाः
23 ततॊ राजानम आसाद्य दीक्षितं रघुनन्दन
   नयवेदयद यथावृत्तं सुपर्णवचनं तथा
24 तच छरुत्वा घॊरसंकाशं वाक्यम अंशुमतॊ नृपः
   यज्ञं निर्वर्तयाम आस यथाकल्पं यथाविधि
25 सवपुरं चागमच छरीमान इष्टयज्ञॊ महीपतिः
   गङ्गायाश चागमे राजा निश्चयं नाध्यगच्छत
26 अगत्वा निश्चयं राजा कालेन महता महान
   तरिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः


Next: Chapter 41