Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 30

 1 atha tāṃ rajanīṃ tatra kṛtārthau rāmalakṣaṇau
  ūṣatur muditau vīrau prahṛṣṭenāntarātmanā
 2 prabhātāyāṃ tu śarvaryāṃ kṛtapaurvāhṇikakriyau
  viśvāmitram ṛṣīṃś cānyān sahitāv abhijagmatuḥ
 3 abhivādya muniśreṣṭhaṃ jvalantam iva pāvakam
  ūcatur madhurodāraṃ vākyaṃ madhurabhāṣiṇau
 4 imau svo muniśārdūla kiṃkarau samupasthitau
  ājñāpaya yatheṣṭaṃ vai śāsanaṃ karavāva kim
 5 evam ukte tatas tābhyāṃ sarva eva maharṣayaḥ
  viśvāmitraṃ puraskṛtya rāmaṃ vacanam abruvan
 6 maithilasya naraśreṣṭha janakasya bhaviṣyati
  yajñaḥ paramadharmiṣṭhas tatra yāsyāmahe vayam
 7 tvaṃ caiva naraśārdūla sahāsmābhir gamiṣyasi
  adbhutaṃ ca dhanūratnaṃ tatra tvaṃ draṣṭum arhasi
 8 tad dhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ
  aprameyabalaṃ ghoraṃ makhe paramabhāsvaram
 9 nāsya devā na gandharvā nāsurā na ca rākṣasāḥ
  kartum āropaṇaṃ śaktā na kathaṃ cana mānuṣāḥ
 10 dhanuṣas tasya vīryaṃ hi jijñāsanto mahīkṣitaḥ
   na śekur āropayituṃ rājaputrā mahābalāḥ
11 tad dhanur naraśārdūla maithilasya mahātmanaḥ
   tatra drakṣyasi kākutstha yajñaṃ cādbhutadarśanam
12 tad dhi yajñaphalaṃ tena maithilenottamaṃ dhanuḥ
   yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ
13 evam uktvā munivaraḥ prasthānam akarot tadā
   sarṣisaṃghaḥ sakākutstha āmantrya vanadevatāḥ
14 svasti vo 'stu gamiṣyāmi siddhaḥ siddhāśramād aham
   uttare jāhnavītīre himavantaṃ śiloccayam
15 pradakṣiṇaṃ tataḥ kṛtvā siddhāśramam anuttamam
   uttarāṃ diśam uddiśya prasthātum upacakrame
16 taṃ vrajantaṃ munivaram anvagād anusāriṇām
   śakaṭī śatamātraṃ tu prayāṇe brahmavādinām
17 mṛgapakṣigaṇāś caiva siddhāśramanivāsinaḥ
   anujagmur mahātmānaṃ viśvāmitraṃ mahāmunim
18 te gatvā dūram adhvānaṃ lambamāne divākare
   vāsaṃ cakrur munigaṇāḥ śoṇākūle samāhitāḥ
19 te 'staṃ gate dinakare snātvā hutahutāśanāḥ
   viśvāmitraṃ puraskṛtya niṣedur amitaujasaḥ
20 rāmo 'pi sahasaumitrir munīṃs tān abhipūjya ca
   agrato niṣasādātha viśvāmitrasya dhīmataḥ
21 atha rāmo mahātejā viśvāmitraṃ mahāmunim
   papraccha muniśārdūlaṃ kautūhalasamanvitaḥ
22 bhagavan ko nv ayaṃ deśaḥ samṛddhavanaśobhitaḥ
   śrotum icchāmi bhadraṃ te vaktum arhasi tattvataḥ
23 codito rāmavākyena kathayām āsa suvrataḥ
   tasya deśasya nikhilam ṛṣimadhye mahātapāḥ
 1 अथ तां रजनीं तत्र कृतार्थौ रामलक्षणौ
  ऊषतुर मुदितौ वीरौ परहृष्टेनान्तरात्मना
 2 परभातायां तु शर्वर्यां कृतपौर्वाह्णिकक्रियौ
  विश्वामित्रम ऋषींश चान्यान सहिताव अभिजग्मतुः
 3 अभिवाद्य मुनिश्रेष्ठं जवलन्तम इव पावकम
  ऊचतुर मधुरॊदारं वाक्यं मधुरभाषिणौ
 4 इमौ सवॊ मुनिशार्दूल किंकरौ समुपस्थितौ
  आज्ञापय यथेष्टं वै शासनं करवाव किम
 5 एवम उक्ते ततस ताभ्यां सर्व एव महर्षयः
  विश्वामित्रं पुरस्कृत्य रामं वचनम अब्रुवन
 6 मैथिलस्य नरश्रेष्ठ जनकस्य भविष्यति
  यज्ञः परमधर्मिष्ठस तत्र यास्यामहे वयम
 7 तवं चैव नरशार्दूल सहास्माभिर गमिष्यसि
  अद्भुतं च धनूरत्नं तत्र तवं दरष्टुम अर्हसि
 8 तद धि पूर्वं नरश्रेष्ठ दत्तं सदसि दैवतैः
  अप्रमेयबलं घॊरं मखे परमभास्वरम
 9 नास्य देवा न गन्धर्वा नासुरा न च राक्षसाः
  कर्तुम आरॊपणं शक्ता न कथं चन मानुषाः
 10 धनुषस तस्य वीर्यं हि जिज्ञासन्तॊ महीक्षितः
   न शेकुर आरॊपयितुं राजपुत्रा महाबलाः
11 तद धनुर नरशार्दूल मैथिलस्य महात्मनः
   तत्र दरक्ष्यसि काकुत्स्थ यज्ञं चाद्भुतदर्शनम
12 तद धि यज्ञफलं तेन मैथिलेनॊत्तमं धनुः
   याचितं नरशार्दूल सुनाभं सर्वदैवतैः
13 एवम उक्त्वा मुनिवरः परस्थानम अकरॊत तदा
   सर्षिसंघः सकाकुत्स्थ आमन्त्र्य वनदेवताः
14 सवस्ति वॊ ऽसतु गमिष्यामि सिद्धः सिद्धाश्रमाद अहम
   उत्तरे जाह्नवीतीरे हिमवन्तं शिलॊच्चयम
15 परदक्षिणं ततः कृत्वा सिद्धाश्रमम अनुत्तमम
   उत्तरां दिशम उद्दिश्य परस्थातुम उपचक्रमे
16 तं वरजन्तं मुनिवरम अन्वगाद अनुसारिणाम
   शकटी शतमात्रं तु परयाणे बरह्मवादिनाम
17 मृगपक्षिगणाश चैव सिद्धाश्रमनिवासिनः
   अनुजग्मुर महात्मानं विश्वामित्रं महामुनिम
18 ते गत्वा दूरम अध्वानं लम्बमाने दिवाकरे
   वासं चक्रुर मुनिगणाः शॊणाकूले समाहिताः
19 ते ऽसतं गते दिनकरे सनात्वा हुतहुताशनाः
   विश्वामित्रं पुरस्कृत्य निषेदुर अमितौजसः
20 रामॊ ऽपि सहसौमित्रिर मुनींस तान अभिपूज्य च
   अग्रतॊ निषसादाथ विश्वामित्रस्य धीमतः
21 अथ रामॊ महातेजा विश्वामित्रं महामुनिम
   पप्रच्छ मुनिशार्दूलं कौतूहलसमन्वितः
22 भगवन कॊ नव अयं देशः समृद्धवनशॊभितः
   शरॊतुम इच्छामि भद्रं ते वक्तुम अर्हसि तत्त्वतः
23 चॊदितॊ रामवाक्येन कथयाम आस सुव्रतः
   तस्य देशस्य निखिलम ऋषिमध्ये महातपाः


Next: Chapter 31