Sacred Texts  Hinduism  Index 
Book 1 Index
  Previous  Next 

Book 1
Chapter 7

 1 aṣṭau babhūvur vīrasya tasyāmātyā yaśasvinaḥ
  śucayaś cānuraktāś ca rājakṛtyeṣu nityaśaḥ
 2 dhṛṣṭir jayanto vijayaḥ siddhārtho arthasādhakaḥ
  aśoko mantrapālaś ca sumantraś cāṣṭamo 'bhavat
 3 ṛtvijau dvāv abhimatau tasyāstām ṛṣisattamau
  vasiṣṭho vāmadevaś ca mantriṇaś ca tathāpare
 4 śrīmantaś ca mahātmānaḥ śāstrajñā dṛḍhavikramāḥ
  kīrtimantaḥ praṇihitā yathā vacanakāriṇaḥ
 5 tejaḥkṣamāyaśaḥprāptāḥ smitapūrvābhibhāṣiṇaḥ
  krodhāt kāmārthahetor vā na brūyur anṛtaṃ vacaḥ
 6 teṣām aviditaṃ kiṃ cit sveṣu nāsti pareṣu vā
  kriyamāṇaṃ kṛtaṃ vāpi cāreṇāpi cikīrṣitam
 7 kuśalā vyavahāreṣu sauhṛdeṣu parīkṣitāḥ
  prāptakālaṃ yathā daṇḍaṃ dhārayeyuḥ suteṣv api
 8 kośasaṃgrahaṇe yuktā balasya ca parigrahe
  ahitaṃ cāpi puruṣaṃ na vihiṃsyur adūṣakam
 9 vīrāṃś ca niyatotsāhā rāja śāstram anuṣṭhitāḥ
  śucīnāṃ rakṣitāraś ca nityaṃ viṣayavāsinām
 10 brahmakṣatram ahiṃsantas te kośaṃ samapūrayan
   sutīkṣṇadaṇḍāḥ saṃprekṣya puruṣasya balābalam
11 śucīnām ekabuddhīnāṃ sarveṣāṃ saṃprajānatām
   nāsīt pure vā rāṣṭre vā mṛṣāvādī naraḥ kva cit
12 kaś cin na duṣṭas tatrāsīt paradāraratir naraḥ
   praśāntaṃ sarvam evāsīd rāṣṭraṃ puravaraṃ ca tat
13 suvāsasaḥ suveśāś ca te ca sarve suśīlinaḥ
   hitārthaṃ ca narendrasya jāgrato nayacakṣuṣā
14 gurau guṇagṛhītāś ca prakhyātāś ca parākramaiḥ
   videśeṣv api vijñātāḥ sarvato buddhiniścayāt
15 īdṛśais tair amātyais tu rājā daśaratho 'naghaḥ
   upapanno guṇopetair anvaśāsad vasuṃdharām
16 avekṣamāṇaś cāreṇa prajā dharmeṇa rañjayan
   nādhyagacchad viśiṣṭaṃ vā tulyaṃ vā śatrum ātmanaḥ
17 tair mantribhir mantrahitair niviṣṭair; vṛto 'nuraktaiḥ kuśalaiḥ samarthaiḥ
   sa pārthivo dīptim avāpa yuktas; tejomayair gobhir ivodito 'rkaḥ
 1 अष्टौ बभूवुर वीरस्य तस्यामात्या यशस्विनः
  शुचयश चानुरक्ताश च राजकृत्येषु नित्यशः
 2 धृष्टिर जयन्तॊ विजयः सिद्धार्थॊ अर्थसाधकः
  अशॊकॊ मन्त्रपालश च सुमन्त्रश चाष्टमॊ ऽभवत
 3 ऋत्विजौ दवाव अभिमतौ तस्यास्ताम ऋषिसत्तमौ
  वसिष्ठॊ वामदेवश च मन्त्रिणश च तथापरे
 4 शरीमन्तश च महात्मानः शास्त्रज्ञा दृढविक्रमाः
  कीर्तिमन्तः परणिहिता यथा वचनकारिणः
 5 तेजःक्षमायशःप्राप्ताः समितपूर्वाभिभाषिणः
  करॊधात कामार्थहेतॊर वा न बरूयुर अनृतं वचः
 6 तेषाम अविदितं किं चित सवेषु नास्ति परेषु वा
  करियमाणं कृतं वापि चारेणापि चिकीर्षितम
 7 कुशला वयवहारेषु सौहृदेषु परीक्षिताः
  पराप्तकालं यथा दण्डं धारयेयुः सुतेष्व अपि
 8 कॊशसंग्रहणे युक्ता बलस्य च परिग्रहे
  अहितं चापि पुरुषं न विहिंस्युर अदूषकम
 9 वीरांश च नियतॊत्साहा राज शास्त्रम अनुष्ठिताः
  शुचीनां रक्षितारश च नित्यं विषयवासिनाम
 10 बरह्मक्षत्रम अहिंसन्तस ते कॊशं समपूरयन
   सुतीक्ष्णदण्डाः संप्रेक्ष्य पुरुषस्य बलाबलम
11 शुचीनाम एकबुद्धीनां सर्वेषां संप्रजानताम
   नासीत पुरे वा राष्ट्रे वा मृषावादी नरः कव चित
12 कश चिन न दुष्टस तत्रासीत परदाररतिर नरः
   परशान्तं सर्वम एवासीद राष्ट्रं पुरवरं च तत
13 सुवाससः सुवेशाश च ते च सर्वे सुशीलिनः
   हितार्थं च नरेन्द्रस्य जाग्रतॊ नयचक्षुषा
14 गुरौ गुणगृहीताश च परख्याताश च पराक्रमैः
   विदेशेष्व अपि विज्ञाताः सर्वतॊ बुद्धिनिश्चयात
15 ईदृशैस तैर अमात्यैस तु राजा दशरथॊ ऽनघः
   उपपन्नॊ गुणॊपेतैर अन्वशासद वसुंधराम
16 अवेक्षमाणश चारेण परजा धर्मेण रञ्जयन
   नाध्यगच्छद विशिष्टं वा तुल्यं वा शत्रुम आत्मनः
17 तैर मन्त्रिभिर मन्त्रहितैर निविष्टैर; वृतॊ ऽनुरक्तैः कुशलैः समर्थैः
   स पार्थिवॊ दीप्तिम अवाप युक्तस; तेजॊमयैर गॊभिर इवॊदितॊ ऽरकः


Next: Chapter 8