Sacred Texts  Hinduism  Index 
Book 1 Index
  Next 

Book 1

Chapter 1

 1 tapaḥsvādhyāyanirataṃ tapasvī vāgvidāṃ varam
  nāradaṃ paripapraccha vālmīkir munipuṃgavam
 2 ko nv asmin sāmprataṃ loke guṇavān kaś ca vīryavān
  dharmajñaś ca kṛtajñaś ca satyavākyo dṛḍhavrataḥ
 3 cāritreṇa ca ko yuktaḥ sarvabhūteṣu ko hitaḥ
  vidvān kaḥ kaḥ samarthaś ca kaś caikapriyadarśanaḥ
 4 ātmavān ko jitakrodho matimān ko 'nasūyakaḥ
  kasya bibhyati devāś ca jātaroṣasya saṃyuge
 5 etad icchāmy ahaṃ śrotuṃ paraṃ kautūhalaṃ hi me
  maharṣe tvaṃ samartho 'si jñātum evaṃvidhaṃ naram
 6 śrutvā caitat trilokajño vālmīker nārado vacaḥ
  śrūyatām iti cāmantrya prahṛṣṭo vākyam abravīt
 7 bahavo durlabhāś caiva ye tvayā kīrtitā guṇāḥ
  mune vakṣyāmy ahaṃ buddhvā tair yuktaḥ śrūyatāṃ naraḥ
 8 ikṣvākuvaṃśaprabhavo rāmo nāma janaiḥ śrutaḥ
  niyatātmā mahāvīryo dyutimān dhṛtimān vaśī
 9 buddhimān nītimān vāgmī śrīmāñ śatrunibarhaṇaḥ
  vipulāṃso mahābāhuḥ kambugrīvo mahāhanuḥ
 10 mahorasko maheṣvāso gūḍhajatrur ariṃdamaḥ
   ājānubāhuḥ suśirāḥ sulalāṭaḥ suvikramaḥ
11 samaḥ samavibhaktāṅgaḥ snigdhavarṇaḥ pratāpavān
   pīnavakṣā viśālākṣo lakṣmīvāñ śubhalakṣaṇaḥ
12 dharmajñaḥ satyasaṃdhaś ca prajānāṃ ca hite rataḥ
   yaśasvī jñānasaṃpannaḥ śucir vaśyaḥ samādhimān
13 rakṣitā jīvalokasya dharmasya parirakṣitā
   vedavedāṅgatattvajño dhanurvede ca niṣṭhitaḥ
14 sarvaśāstrārthatattvajño smṛtimān pratibhānavān
   sarvalokapriyaḥ sādhur adīnātmā vicakṣaṇaḥ
15 sarvadābhigataḥ sadbhiḥ samudra iva sindhubhiḥ
   āryaḥ sarvasamaś caiva sadaikapriyadarśanaḥ
16 sa ca sarvaguṇopetaḥ kausalyānandavardhanaḥ
   samudra iva gāmbhīrye dhairyeṇa himavān iva
17 viṣṇunā sadṛśo vīrye somavat priyadarśanaḥ
   kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ
18 dhanadena samas tyāge satye dharma ivāparaḥ
   tam evaṃguṇasaṃpannaṃ rāmaṃ satyaparākramam
19 jyeṣṭhaṃ śreṣṭhaguṇair yuktaṃ priyaṃ daśarathaḥ sutam
   yauvarājyena saṃyoktum aicchat prītyā mahīpatiḥ
20 tasyābhiṣekasaṃbhārān dṛṣṭvā bhāryātha kaikayī
   pūrvaṃ dattavarā devī varam enam ayācata
   vivāsanaṃ ca rāmasya bharatasyābhiṣecanam
21 sa satyavacanād rājā dharmapāśena saṃyataḥ
   vivāsayām āsa sutaṃ rāmaṃ daśarathaḥ priyam
22 sa jagāma vanaṃ vīraḥ pratijñām anupālayan
   pitur vacananirdeśāt kaikeyyāḥ priyakāraṇāt
23 taṃ vrajantaṃ priyo bhrātā lakṣmaṇo 'nujagāma ha
   snehād vinayasaṃpannaḥ sumitrānandavardhanaḥ
24 sarvalakṣaṇasaṃpannā nārīṇām uttamā vadhūḥ
   sītāpy anugatā rāmaṃ śaśinaṃ rohiṇī yathā
25 paurair anugato dūraṃ pitrā daśarathena ca
   śṛṅgaverapure sūtaṃ gaṅgākūle vyasarjayat
26 te vanena vanaṃ gatvā nadīs tīrtvā bahūdakāḥ
   citrakūṭam anuprāpya bharadvājasya śāsanāt
27 ramyam āvasathaṃ kṛtvā ramamāṇā vane trayaḥ
   devagandharvasaṃkāśās tatra te nyavasan sukham
28 citrakūṭaṃ gate rāme putraśokāturas tadā
   rājā daśarathaḥ svargaṃ jagāma vilapan sutam
29 mṛte tu tasmin bharato vasiṣṭhapramukhair dvijaiḥ
   niyujyamāno rājyāya naicchad rājyaṃ mahābalaḥ
   sa jagāma vanaṃ vīro rāmapādaprasādakaḥ
30 pāduke cāsya rājyāya nyāsaṃ dattvā punaḥ punaḥ
   nivartayām āsa tato bharataṃ bharatāgrajaḥ
31 sa kāmam anavāpyaiva rāmapādāv upaspṛśan
   nandigrāme 'karod rājyaṃ rāmāgamanakāṅkṣayā
32 rāmas tu punar ālakṣya nāgarasya janasya ca
   tatrāgamanam ekāgre daṇḍakān praviveśa ha
33 virādhaṃ rākṣasaṃ hatvā śarabhaṅgaṃ dadarśa ha
   sutīkṣṇaṃ cāpy agastyaṃ ca agastya bhrātaraṃ tathā
34 agastyavacanāc caiva jagrāhaindraṃ śarāsanam
   khaḍgaṃ ca paramaprītas tūṇī cākṣayasāyakau
35 vasatas tasya rāmasya vane vanacaraiḥ saha
   ṛṣayo 'bhyāgaman sarve vadhāyāsurarakṣasām
36 tena tatraiva vasatā janasthānanivāsinī
   virūpitā śūrpaṇakhā rākṣasī kāmarūpiṇī
37 tataḥ śūrpaṇakhāvākyād udyuktān sarvarākṣasān
   kharaṃ triśirasaṃ caiva dūṣaṇaṃ caiva rākṣasaṃ
38 nijaghāna raṇe rāmas teṣāṃ caiva padānugān
   rakṣasāṃ nihatāny āsan sahasrāṇi caturdaśa
39 tato jñātivadhaṃ śrutvā rāvaṇaḥ krodhamūrchitaḥ
   sahāyaṃ varayām āsa mārīcaṃ nāma rākṣasaṃ
40 vāryamāṇaḥ subahuśo mārīcena sa rāvaṇaḥ
   na virodho balavatā kṣamo rāvaṇa tena te
41 anādṛtya tu tad vākyaṃ rāvaṇaḥ kālacoditaḥ
   jagāma sahamarīcas tasyāśramapadaṃ tadā
42 tena māyāvinā dūram apavāhya nṛpātmajau
   jahāra bhāryāṃ rāmasya gṛdhraṃ hatvā jaṭāyuṣam
43 gṛdhraṃ ca nihataṃ dṛṣṭvā hṛtāṃ śrutvā ca maithilīm
   rāghavaḥ śokasaṃtapto vilalāpākulendriyaḥ
44 tatas tenaiva śokena gṛdhraṃ dagdhvā jaṭāyuṣam
   mārgamāṇo vane sītāṃ rākṣasaṃ saṃdadarśa ha
45 kabandhaṃ nāma rūpeṇa vikṛtaṃ ghoradarśanam
   taṃ nihatya mahābāhur dadāha svargataś ca saḥ
46 sa cāsya kathayām āsa śabarīṃ dharmacāriṇīm
   śramaṇīṃ dharmanipuṇām abhigaccheti rāghava
   so 'bhyagacchan mahātejāḥ śabarīṃ śatrusūdanaḥ
47 śabaryā pūjitaḥ samyag rāmo daśarathātmajaḥ
   pampātīre hanumatā saṃgato vānareṇa ha
48 hanumadvacanāc caiva sugrīveṇa samāgataḥ
   sugrīvāya ca tat sarvaṃ śaṃsad rāmo mahābalaḥ
49 tato vānararājena vairānukathanaṃ prati
   rāmāyāveditaṃ sarvaṃ praṇayād duḥkhitena ca
   vālinaś ca balaṃ tatra kathayām āsa vānaraḥ
50 pratijñātaṃ ca rāmeṇa tadā vālivadhaṃ prati
   sugrīvaḥ śaṅkitaś cāsīn nityaṃ vīryeṇa rāghave
51 rāghavaḥ pratyayārthaṃ tu dundubheḥ kāyam uttamam
   pādāṅguṣṭhena cikṣepa saṃpūrṇaṃ daśayojanam
52 bibheda ca punaḥ sālān saptaikena maheṣuṇā
   giriṃ rasātalaṃ caiva janayan pratyayaṃ tadā
53 tataḥ prītamanās tena viśvastaḥ sa mahākapiḥ
   kiṣkindhāṃ rāmasahito jagāma ca guhāṃ tadā
54 tato 'garjad dharivaraḥ sugrīvo hemapiṅgalaḥ
   tena nādena mahatā nirjagāma harīśvaraḥ
55 tataḥ sugrīvavacanād dhatvā vālinam āhave
   sugrīvam eva tad rājye rāghavaḥ pratyapādayat
56 sa ca sarvān samānīya vānarān vānararṣabhaḥ
   diśaḥ prasthāpayām āsa didṛkṣur janakātmajām
57 tato gṛdhrasya vacanāt saṃpāter hanumān balī
   śatayojanavistīrṇaṃ pupluve lavaṇārṇavam
58 tatra laṅkāṃ samāsādya purīṃ rāvaṇapālitām
   dadarśa sītāṃ dhyāyantīm aśokavanikāṃ gatām
59 nivedayitvābhijñānaṃ pravṛttiṃ ca nivedya ca
   samāśvāsya ca vaidehīṃ mardayām āsa toraṇam
60 pañca senāgragān hatvā sapta mantrisutān api
   śūram akṣaṃ ca niṣpiṣya grahaṇaṃ samupāgamat
61 astreṇonmuham ātmānaṃ jñātvā paitāmahād varāt
   marṣayan rākṣasān vīro yantriṇas tān yadṛcchayā
62 tato dagdhvā purīṃ laṅkām ṛte sītāṃ ca maithilīm
   rāmāya priyam ākhyātuṃ punar āyān mahākapiḥ
63 so 'bhigamya mahātmānaṃ kṛtvā rāmaṃ pradakṣiṇam
   nyavedayad ameyātmā dṛṣṭā sīteti tattvataḥ
64 tataḥ sugrīvasahito gatvā tīraṃ mahodadheḥ
   samudraṃ kṣobhayām āsa śarair ādityasaṃnibhaiḥ
65 darśayām āsa cātmānaṃ samudraḥ saritāṃ patiḥ
   samudravacanāc caiva nalaṃ setum akārayat
66 tena gatvā purīṃ laṅkāṃ hatvā rāvaṇam āhave
   abhyaṣiñcat sa laṅkāyāṃ rākṣasendraṃ vibhīṣaṇam
67 karmaṇā tena mahatā trailokyaṃ sacarācaram
   sadevarṣigaṇaṃ tuṣṭaṃ rāghavasya mahātmanaḥ
68 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ
   kṛtakṛtyas tadā rāmo vijvaraḥ pramumoda ha
69 devatābhyo varān prāpya samutthāpya ca vānarān
   puṣpakaṃ tat samāruhya nandigrāmaṃ yayau tadā
70 nandigrāme jaṭāṃ hitvā bhrātṛbhiḥ sahito 'naghaḥ
   rāmaḥ sītām anuprāpya rājyaṃ punar avāptavān
71 prahṛṣṭamudito lokas tuṣṭaḥ puṣṭaḥ sudhārmikaḥ
   nirāyamo arogaś ca durbhikṣabhayavarjitaḥ
72 na putramaraṇaṃ ke cid drakṣyanti puruṣāḥ kva cit
   nāryaś cāvidhavā nityaṃ bhaviṣyanti pativratāḥ
73 na vātajaṃ bhayaṃ kiṃ cin nāpsu majjanti jantavaḥ
   na cāgrijaṃ bhayaṃ kiṃ cid yathā kṛtayuge tathā
74 aśvamedhaśatair iṣṭvā tathā bahusuvarṇakaiḥ
   gavāṃ koṭyayutaṃ dattvā vidvadbhyo vidhipūrvakam
75 rājavaṃśāñ śataguṇān sthāpayiṣyati rāghavaḥ
   cāturvarṇyaṃ ca loke 'smin sve sve dharme niyokṣyati
76 daśavarṣasahasrāṇi daśavarṣaśatāni ca
   rāmo rājyam upāsitvā brahmalokaṃ gamiṣyati
77 idaṃ pavitraṃ pāpaghnaṃ puṇyaṃ vedaiś ca saṃmitam
   yaḥ paṭhed rāmacaritaṃ sarvapāpaiḥ pramucyate
78 etad ākhyānam āyuṣyaṃ paṭhan rāmāyaṇaṃ naraḥ
   saputrapautraḥ sagaṇaḥ pretya svarge mahīyate
79 paṭhan dvijo vāgṛṣabhatvam īyāt; syāt kṣatriyo bhūmipatitvam īyāt
   vaṇigjanaḥ paṇyaphalatvam īyāj; janaś ca śūdro 'pi mahattvam īyāt
 1 तपःस्वाध्यायनिरतं तपस्वी वाग्विदां वरम
  नारदं परिपप्रच्छ वाल्मीकिर मुनिपुंगवम
 2 कॊ नव अस्मिन साम्प्रतं लॊके गुणवान कश च वीर्यवान
  धर्मज्ञश च कृतज्ञश च सत्यवाक्यॊ दृढव्रतः
 3 चारित्रेण च कॊ युक्तः सर्वभूतेषु कॊ हितः
  विद्वान कः कः समर्थश च कश चैकप्रियदर्शनः
 4 आत्मवान कॊ जितक्रॊधॊ मतिमान कॊ ऽनसूयकः
  कस्य बिभ्यति देवाश च जातरॊषस्य संयुगे
 5 एतद इच्छाम्य अहं शरॊतुं परं कौतूहलं हि मे
  महर्षे तवं समर्थॊ ऽसि जञातुम एवंविधं नरम
 6 शरुत्वा चैतत तरिलॊकज्ञॊ वाल्मीकेर नारदॊ वचः
  शरूयताम इति चामन्त्र्य परहृष्टॊ वाक्यम अब्रवीत
 7 बहवॊ दुर्लभाश चैव ये तवया कीर्तिता गुणाः
  मुने वक्ष्याम्य अहं बुद्ध्वा तैर युक्तः शरूयतां नरः
 8 इक्ष्वाकुवंशप्रभवॊ रामॊ नाम जनैः शरुतः
  नियतात्मा महावीर्यॊ दयुतिमान धृतिमान वशी
 9 बुद्धिमान नीतिमान वाग्मी शरीमाञ शत्रुनिबर्हणः
  विपुलांसॊ महाबाहुः कम्बुग्रीवॊ महाहनुः
 10 महॊरस्कॊ महेष्वासॊ गूढजत्रुर अरिंदमः
   आजानुबाहुः सुशिराः सुललाटः सुविक्रमः
11 समः समविभक्ताङ्गः सनिग्धवर्णः परतापवान
   पीनवक्षा विशालाक्षॊ लक्ष्मीवाञ शुभलक्षणः
12 धर्मज्ञः सत्यसंधश च परजानां च हिते रतः
   यशस्वी जञानसंपन्नः शुचिर वश्यः समाधिमान
13 रक्षिता जीवलॊकस्य धर्मस्य परिरक्षिता
   वेदवेदाङ्गतत्त्वज्ञॊ धनुर्वेदे च निष्ठितः
14 सर्वशास्त्रार्थतत्त्वज्ञॊ समृतिमान परतिभानवान
   सर्वलॊकप्रियः साधुर अदीनात्मा विचक्षणः
15 सर्वदाभिगतः सद्भिः समुद्र इव सिन्धुभिः
   आर्यः सर्वसमश चैव सदैकप्रियदर्शनः
16 स च सर्वगुणॊपेतः कौसल्यानन्दवर्धनः
   समुद्र इव गाम्भीर्ये धैर्येण हिमवान इव
17 विष्णुना सदृशॊ वीर्ये सॊमवत परियदर्शनः
   कालाग्निसदृशः करॊधे कषमया पृथिवीसमः
18 धनदेन समस तयागे सत्ये धर्म इवापरः
   तम एवंगुणसंपन्नं रामं सत्यपराक्रमम
19 जयेष्ठं शरेष्ठगुणैर युक्तं परियं दशरथः सुतम
   यौवराज्येन संयॊक्तुम ऐच्छत परीत्या महीपतिः
20 तस्याभिषेकसंभारान दृष्ट्वा भार्याथ कैकयी
   पूर्वं दत्तवरा देवी वरम एनम अयाचत
   विवासनं च रामस्य भरतस्याभिषेचनम
21 स सत्यवचनाद राजा धर्मपाशेन संयतः
   विवासयाम आस सुतं रामं दशरथः परियम
22 स जगाम वनं वीरः परतिज्ञाम अनुपालयन
   पितुर वचननिर्देशात कैकेय्याः परियकारणात
23 तं वरजन्तं परियॊ भराता लक्ष्मणॊ ऽनुजगाम ह
   सनेहाद विनयसंपन्नः सुमित्रानन्दवर्धनः
24 सर्वलक्षणसंपन्ना नारीणाम उत्तमा वधूः
   सीताप्य अनुगता रामं शशिनं रॊहिणी यथा
25 पौरैर अनुगतॊ दूरं पित्रा दशरथेन च
   शृङ्गवेरपुरे सूतं गङ्गाकूले वयसर्जयत
26 ते वनेन वनं गत्वा नदीस तीर्त्वा बहूदकाः
   चित्रकूटम अनुप्राप्य भरद्वाजस्य शासनात
27 रम्यम आवसथं कृत्वा रममाणा वने तरयः
   देवगन्धर्वसंकाशास तत्र ते नयवसन सुखम
28 चित्रकूटं गते रामे पुत्रशॊकातुरस तदा
   राजा दशरथः सवर्गं जगाम विलपन सुतम
29 मृते तु तस्मिन भरतॊ वसिष्ठप्रमुखैर दविजैः
   नियुज्यमानॊ राज्याय नैच्छद राज्यं महाबलः
   स जगाम वनं वीरॊ रामपादप्रसादकः
30 पादुके चास्य राज्याय नयासं दत्त्वा पुनः पुनः
   निवर्तयाम आस ततॊ भरतं भरताग्रजः
31 स कामम अनवाप्यैव रामपादाव उपस्पृशन
   नन्दिग्रामे ऽकरॊद राज्यं रामागमनकाङ्क्षया
32 रामस तु पुनर आलक्ष्य नागरस्य जनस्य च
   तत्रागमनम एकाग्रे दण्डकान परविवेश ह
33 विराधं राक्षसं हत्वा शरभङ्गं ददर्श ह
   सुतीक्ष्णं चाप्य अगस्त्यं च अगस्त्य भरातरं तथा
34 अगस्त्यवचनाच चैव जग्राहैन्द्रं शरासनम
   खड्गं च परमप्रीतस तूणी चाक्षयसायकौ
35 वसतस तस्य रामस्य वने वनचरैः सह
   ऋषयॊ ऽभयागमन सर्वे वधायासुररक्षसाम
36 तेन तत्रैव वसता जनस्थाननिवासिनी
   विरूपिता शूर्पणखा राक्षसी कामरूपिणी
37 ततः शूर्पणखावाक्याद उद्युक्तान सर्वराक्षसान
   खरं तरिशिरसं चैव दूषणं चैव राक्षसं
38 निजघान रणे रामस तेषां चैव पदानुगान
   रक्षसां निहतान्य आसन सहस्राणि चतुर्दश
39 ततॊ जञातिवधं शरुत्वा रावणः करॊधमूर्छितः
   सहायं वरयाम आस मारीचं नाम राक्षसं
40 वार्यमाणः सुबहुशॊ मारीचेन स रावणः
   न विरॊधॊ बलवता कषमॊ रावण तेन ते
41 अनादृत्य तु तद वाक्यं रावणः कालचॊदितः
   जगाम सहमरीचस तस्याश्रमपदं तदा
42 तेन मायाविना दूरम अपवाह्य नृपात्मजौ
   जहार भार्यां रामस्य गृध्रं हत्वा जटायुषम
43 गृध्रं च निहतं दृष्ट्वा हृतां शरुत्वा च मैथिलीम
   राघवः शॊकसंतप्तॊ विललापाकुलेन्द्रियः
44 ततस तेनैव शॊकेन गृध्रं दग्ध्वा जटायुषम
   मार्गमाणॊ वने सीतां राक्षसं संददर्श ह
45 कबन्धं नाम रूपेण विकृतं घॊरदर्शनम
   तं निहत्य महाबाहुर ददाह सवर्गतश च सः
46 स चास्य कथयाम आस शबरीं धर्मचारिणीम
   शरमणीं धर्मनिपुणाम अभिगच्छेति राघव
   सॊ ऽभयगच्छन महातेजाः शबरीं शत्रुसूदनः
47 शबर्या पूजितः सम्यग रामॊ दशरथात्मजः
   पम्पातीरे हनुमता संगतॊ वानरेण ह
48 हनुमद्वचनाच चैव सुग्रीवेण समागतः
   सुग्रीवाय च तत सर्वं शंसद रामॊ महाबलः
49 ततॊ वानरराजेन वैरानुकथनं परति
   रामायावेदितं सर्वं परणयाद दुःखितेन च
   वालिनश च बलं तत्र कथयाम आस वानरः
50 परतिज्ञातं च रामेण तदा वालिवधं परति
   सुग्रीवः शङ्कितश चासीन नित्यं वीर्येण राघवे
51 राघवः परत्ययार्थं तु दुन्दुभेः कायम उत्तमम
   पादाङ्गुष्ठेन चिक्षेप संपूर्णं दशयॊजनम
52 बिभेद च पुनः सालान सप्तैकेन महेषुणा
   गिरिं रसातलं चैव जनयन परत्ययं तदा
53 ततः परीतमनास तेन विश्वस्तः स महाकपिः
   किष्किन्धां रामसहितॊ जगाम च गुहां तदा
54 ततॊ ऽगर्जद धरिवरः सुग्रीवॊ हेमपिङ्गलः
   तेन नादेन महता निर्जगाम हरीश्वरः
55 ततः सुग्रीववचनाद धत्वा वालिनम आहवे
   सुग्रीवम एव तद राज्ये राघवः परत्यपादयत
56 स च सर्वान समानीय वानरान वानरर्षभः
   दिशः परस्थापयाम आस दिदृक्षुर जनकात्मजाम
57 ततॊ गृध्रस्य वचनात संपातेर हनुमान बली
   शतयॊजनविस्तीर्णं पुप्लुवे लवणार्णवम
58 तत्र लङ्कां समासाद्य पुरीं रावणपालिताम
   ददर्श सीतां धयायन्तीम अशॊकवनिकां गताम
59 निवेदयित्वाभिज्ञानं परवृत्तिं च निवेद्य च
   समाश्वास्य च वैदेहीं मर्दयाम आस तॊरणम
60 पञ्च सेनाग्रगान हत्वा सप्त मन्त्रिसुतान अपि
   शूरम अक्षं च निष्पिष्य गरहणं समुपागमत
61 अस्त्रेणॊन्मुहम आत्मानं जञात्वा पैतामहाद वरात
   मर्षयन राक्षसान वीरॊ यन्त्रिणस तान यदृच्छया
62 ततॊ दग्ध्वा पुरीं लङ्काम ऋते सीतां च मैथिलीम
   रामाय परियम आख्यातुं पुनर आयान महाकपिः
63 सॊ ऽभिगम्य महात्मानं कृत्वा रामं परदक्षिणम
   नयवेदयद अमेयात्मा दृष्टा सीतेति तत्त्वतः
64 ततः सुग्रीवसहितॊ गत्वा तीरं महॊदधेः
   समुद्रं कषॊभयाम आस शरैर आदित्यसंनिभैः
65 दर्शयाम आस चात्मानं समुद्रः सरितां पतिः
   समुद्रवचनाच चैव नलं सेतुम अकारयत
66 तेन गत्वा पुरीं लङ्कां हत्वा रावणम आहवे
   अभ्यषिञ्चत स लङ्कायां राक्षसेन्द्रं विभीषणम
67 कर्मणा तेन महता तरैलॊक्यं सचराचरम
   सदेवर्षिगणं तुष्टं राघवस्य महात्मनः
68 तथा परमसंतुष्टैः पूजितः सर्वदैवतैः
   कृतकृत्यस तदा रामॊ विज्वरः परमुमॊद ह
69 देवताभ्यॊ वरान पराप्य समुत्थाप्य च वानरान
   पुष्पकं तत समारुह्य नन्दिग्रामं ययौ तदा
70 नन्दिग्रामे जटां हित्वा भरातृभिः सहितॊ ऽनघः
   रामः सीताम अनुप्राप्य राज्यं पुनर अवाप्तवान
71 परहृष्टमुदितॊ लॊकस तुष्टः पुष्टः सुधार्मिकः
   निरायमॊ अरॊगश च दुर्भिक्षभयवर्जितः
72 न पुत्रमरणं के चिद दरक्ष्यन्ति पुरुषाः कव चित
   नार्यश चाविधवा नित्यं भविष्यन्ति पतिव्रताः
73 न वातजं भयं किं चिन नाप्सु मज्जन्ति जन्तवः
   न चाग्रिजं भयं किं चिद यथा कृतयुगे तथा
74 अश्वमेधशतैर इष्ट्वा तथा बहुसुवर्णकैः
   गवां कॊट्ययुतं दत्त्वा विद्वद्भ्यॊ विधिपूर्वकम
75 राजवंशाञ शतगुणान सथापयिष्यति राघवः
   चातुर्वर्ण्यं च लॊके ऽसमिन सवे सवे धर्मे नियॊक्ष्यति
76 दशवर्षसहस्राणि दशवर्षशतानि च
   रामॊ राज्यम उपासित्वा बरह्मलॊकं गमिष्यति
77 इदं पवित्रं पापघ्नं पुण्यं वेदैश च संमितम
   यः पठेद रामचरितं सर्वपापैः परमुच्यते
78 एतद आख्यानम आयुष्यं पठन रामायणं नरः
   सपुत्रपौत्रः सगणः परेत्य सवर्गे महीयते
79 पठन दविजॊ वागृषभत्वम ईयात; सयात कषत्रियॊ भूमिपतित्वम ईयात
   वणिग्जनः पण्यफलत्वम ईयाज; जनश च शूद्रॊ ऽपि महत्त्वम ईयात


Next: Chapter 2