Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 179

उत तिष्ठताव पश्यतेन्द्रस्य भागं रत्वियम |
यदि शरातोजुहोतन यद्यश्रातो ममत्तन ||
शरातं हविरो षविन्द्र पर याहि जगाम सूरो अध्वनोविमध्यम |
परि तवासते निधिभिः सखायः कुलपा नव्राजपतिं चरन्तम ||
शरातं मन्य ऊधनि शरातमग्नौ सुश्रातं मन्ये तद्र्तं नवीयः |
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्रवज्रिन पुरुक्र्ज्जुषाणः ||

ut tiṣṭhatāva paśyatendrasya bhāghaṃ ṛtviyam |
yadi śrātojuhotana yadyaśrāto mamattana ||
śrātaṃ haviro ṣvindra pra yāhi jaghāma sūro adhvanovimadhyam |
pari tvāsate nidhibhiḥ sakhāyaḥ kulapā navrājapatiṃ carantam ||
śrātaṃ manya ūdhani śrātamaghnau suśrātaṃ manye tadṛtaṃ navīyaḥ |
mādhyandinasya savanasya dadhnaḥ pibendravajrin purukṛjjuṣāṇaḥ ||


Next: Hymn 180