Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 167

तुभ्येदमिन्द्र परि षिच्यते मधु तवं सुतस्य कलशस्यराजसि |
तवं रयिं पुरुवीरामु नस कर्धि तवं तपःपरितप्याजयः सवः ||
सवर्जितं महि मन्दानमन्धसो हवामहे परि शक्रंसुतानुप |
इमं नो यज्ञमिह बोध्या गहि सप्र्धोजयन्तं मघवानमीमहे ||
सोमस्य राज्ञो वरुणस्य धर्मणि बर्हस्पतेरनुमत्या उशर्मणि |
तवाहमद्य मघवन्नुपस्तुतौ धातर्विधातः कलशानभक्षयम ||
परसूतो भक्षमकरं चरावपि सतोमं चेमं परथमःसूरिरुन मर्जे |
सुते सातेन यद्यागमं वां परतिविश्वामित्रजमदग्नी दमे ||

tubhyedamindra pari ṣicyate madhu tvaṃ sutasya kalaśasyarājasi |
tvaṃ rayiṃ puruvīrāmu nas kṛdhi tvaṃ tapaḥparitapyājayaḥ svaḥ ||
svarjitaṃ mahi mandānamandhaso havāmahe pari śakraṃsutānupa |
imaṃ no yajñamiha bodhyā ghahi spṛdhojayantaṃ maghavānamīmahe ||
somasya rājño varuṇasya dharmaṇi bṛhaspateranumatyā uśarmaṇi |
tavāhamadya maghavannupastutau dhātarvidhātaḥ kalaśānabhakṣayam ||
prasūto bhakṣamakaraṃ carāvapi stomaṃ cemaṃ prathamaḥsūrirun mṛje |
sute sātena yadyāghamaṃ vāṃ prativiśvāmitrajamadaghnī dame ||


Next: Hymn 168