Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 151

शरद्धयाग्निः समिध्यते शरद्धय हुयते हविः |
शरद्धां भगस्य मूर्धनि वचसा वेदयमसि ||
परियं शरद्धे ददतः परियं शरद्द्ते दिदासतः |
परियम्भोजेषु यज्वस्विदं म उदितं कर्धि ||
यथा देव असुरेषु शरद्धामुग्रेषु चक्रिरे |
एवम्भोजेषु यज्वस्वस्माकमुदितं कर्धि ||
शरद्धां देवा यजमाना वायुगोपा उपासते |
शरद्धांह्र्दय्ययाकूत्या शरद्धया विन्दते वसु ||
शरद्धां परातै हवामहे शरद्धां मध्यन्दिनं परि |
शरद्धां सूर्यस्य निम्रुचि शरद्धे शरद धापयेह नः ||

śraddhayāghniḥ samidhyate śraddhaya huyate haviḥ |
śraddhāṃ bhaghasya mūrdhani vacasā vedayamasi ||
priyaṃ śraddhe dadataḥ priyaṃ śraddte didāsataḥ |
priyambhojeṣu yajvasvidaṃ ma uditaṃ kṛdhi ||
yathā deva asureṣu śraddhāmughreṣu cakrire |
evambhojeṣu yajvasvasmākamuditaṃ kṛdhi ||
śraddhāṃ devā yajamānā vāyughopā upāsate |
śraddhāṃhṛdayyayākūtyā śraddhayā vindate vasu ||
śraddhāṃ prātai havāmahe śraddhāṃ madhyandinaṃ pari |
śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||


Next: Hymn 152