Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 129

नासदासीन नो सदासीत तदानीं नासीद रजो नो वयोमापरो यत |
किमावरीवः कुह कस्य शर्मन्नम्भः किमासीद गहनं गभीरम ||
न मर्त्युरासीदम्र्तं न तर्हि न रात्र्या अह्न आसीत्प्रकेतः |
आनीदवातं सवधया तदेकं तस्माद्धान्यन न परः किं चनास ||
तम आसीत तमसा गूळमग्रे.अप्रकेतं सलिलं सर्वमािदम |
तुछ्येनाभ्वपिहितं यदासीत तपसस्तन्महिनाजायतैकम ||
कामस्तदग्रे समवर्तताधि मनसो रेतः परथमं यदासीत |
सतो बन्धुमसति निरविन्दन हर्दि परतीष्याकवयो मनीषा ||
तिरश्चीनो विततो रश्मिरेषामधः सविदासी.अ.अ.अत |
रेतोधाासन महिमान आसन सवधा अवस्तात परयतिः परस्तात ||
को अद्धा वेद क इह पर वोचत कुत आजाता कुत इयंविस्र्ष्टिः |
अर्वाग देवा अस्य विसर्जनेनाथा को वेद यताबभूव ||
इयं विस्र्ष्टिर्यत आबभूव यदि वा दधे यदि वा न |
यो अस्याध्यक्षः परमे वयोमन सो अङग वेद यदि वा नवेद ||

nāsadāsīn no sadāsīt tadānīṃ nāsīd rajo no vyomāparo yat |
kimāvarīvaḥ kuha kasya śarmannambhaḥ kimāsīd ghahanaṃ ghabhīram ||
na mṛtyurāsīdamṛtaṃ na tarhi na rātryā ahna āsītpraketaḥ |
ānīdavātaṃ svadhayā tadekaṃ tasmāddhānyan na paraḥ kiṃ canāsa ||
tama āsīt tamasā ghūḷamaghre.apraketaṃ salilaṃ sarvamāidam |
tuchyenābhvapihitaṃ yadāsīt tapasastanmahinājāyataikam ||
kāmastadaghre samavartatādhi manaso retaḥ prathamaṃ yadāsīt |
sato bandhumasati niravindan hṛdi pratīṣyākavayo manīṣā ||
tiraścīno vitato raśmireṣāmadhaḥ svidāsī.a.a.at |
retodhāāsan mahimāna āsan svadhā avastāt prayatiḥ parastāt ||
ko addhā veda ka iha pra vocat kuta ājātā kuta iyaṃvisṛṣṭiḥ |
arvāgh devā asya visarjanenāthā ko veda yataābabhūva ||
iyaṃ visṛṣṭiryata ābabhūva yadi vā dadhe yadi vā na |
yo asyādhyakṣaḥ parame vyoman so aṅgha veda yadi vā naveda ||


Next: Hymn 130