Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 102

पर ते रथं मिथूक्र्तमिन्द्रो.अवतु धर्ष्णुया |
अस्मिन्नाजौ पुरुहूत शरवाय्ये धनभक्षेषु नो.अव ||
उत सम वातो वहति वासो.अस्या अधिरथं यदजयत सहस्रम |
रथीरभून मुद्गलानी गविष्टौ भरे कर्तं वयचेदिन्द्रसेना ||
अन्तर्यछ जिघांसतो वज्रमिन्द्राभिदासतः |
दासस्यवा मघवन्नार्यस्य वा सनुतर्यवया वधम ||
उद्नो हरदमपिबज्जर्ह्र्षाणः कूटं सम तरंहदभिमातिमेति |
पर मुष्कभारः शरव इछमानो.अजिरम्बाहू अभरत सिषासन ||
नयक्रन्दयन्नुपयन्त एनममेहयन वर्षभं मध्य आजेः |
तेन सूभर्वं शतवत सहस्रं गवां मुद्गलः परधनेजिगाय ||
ककर्दवे वर्षभो युक्त आसीदवावचीत सारथिरस्य केशी |
दुधेर्युक्तस्य दरवतः सहानस रछन्ति षमा निष्पदोमुद्गलानीम ||
उत परधिमुदहन्नस्य विद्वानुपायुनग वंसगमत्रशिक्षन |
इन्द्र उदावत पतिमघ्न्यानामरंहतपद्याभिः ककुद्मान ||
शुनमष्त्राव्यचरत कपर्दी वरत्रायां दार्वानह्यमानः |
नर्म्णानि कर्ण्वन बहवे जनाय गाःपस्पशानस्तविषीरधत्त ||
इमं तं पश्य वर्षभस्य युञ्जं काष्ठाया मध्येद्रुघणं शयानम |
येन जिगाय शतवत सहस्रं गवाम्मुद्गलः पर्तनाज्येषु ||
आरे अघा को नवित्था ददर्श यं युञ्जन्ति तं वास्थापयन्ति |
नास्मै तर्णं नोदकमा भरन्त्युत्तरो धुरोवहति परदेदिशत ||
परिव्र्क्तेव पतिविद्यमानट पीप्याना कूचक्रेणेव सिञ्चन |
एषैष्या चिद रथ्या जयेम सुमङगलं सिनवदस्तु सातम ||
तवं विश्वस्य जगतश्चक्षुरिन्द्रासि चक्षुषः |
वर्षायदाजिं वर्षणा सिषाससि चोदयन वध्रिणा युजा ||

pra te rathaṃ mithūkṛtamindro.avatu dhṛṣṇuyā |
asminnājau puruhūta śravāyye dhanabhakṣeṣu no.ava ||
ut sma vāto vahati vāso.asyā adhirathaṃ yadajayat sahasram |
rathīrabhūn mudghalānī ghaviṣṭau bhare kṛtaṃ vyacedindrasenā ||
antaryacha jighāṃsato vajramindrābhidāsataḥ |
dāsasyavā maghavannāryasya vā sanutaryavayā vadham ||
udno hradamapibajjarhṛṣāṇaḥ kūṭaṃ sma tṛṃhadabhimātimeti |
pra muṣkabhāraḥ śrava ichamāno.ajirambāhū abharat siṣāsan ||
nyakrandayannupayanta enamamehayan vṛṣabhaṃ madhya ājeḥ |
tena sūbharvaṃ śatavat sahasraṃ ghavāṃ mudghalaḥ pradhanejighāya ||
kakardave vṛṣabho yukta āsīdavāvacīt sārathirasya keśī |
dudheryuktasya dravataḥ sahānasa ṛchanti ṣmā niṣpadomudghalānīm ||
uta pradhimudahannasya vidvānupāyunagh vaṃsaghamatraśikṣan |
indra udāvat patimaghnyānāmaraṃhatapadyābhiḥ kakudmān ||
śunamaṣtrāvyacarat kapardī varatrāyāṃ dārvānahyamānaḥ |
nṛmṇāni kṛṇvan bahave janāya ghāḥpaspaśānastaviṣīradhatta ||
imaṃ taṃ paśya vṛṣabhasya yuñjaṃ kāṣṭhāyā madhyedrughaṇaṃ śayānam |
yena jighāya śatavat sahasraṃ ghavāmmudghalaḥ pṛtanājyeṣu ||
āre aghā ko nvitthā dadarśa yaṃ yuñjanti taṃ vāsthāpayanti |
nāsmai tṛṇaṃ nodakamā bharantyuttaro dhurovahati pradediśat ||
parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan |
eṣaiṣyā cid rathyā jayema sumaṅghalaṃ sinavadastu sātam ||
tvaṃ viśvasya jaghataścakṣurindrāsi cakṣuṣaḥ |
vṛṣāyadājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā ||


Next: Hymn 103