Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 83

यस्ते मन्यो.अविधद वज्र सायक सह ओजः पुष्यति विश्वमानुषक |
साह्याम दासमार्यं तवया युजा सहस्क्र्तेनसहसा सहस्वता ||
मन्युरिन्द्रो मन्युरेवास देवो मन्युर्होता वरुणोजातवेदाः |
मन्युं विश ईळते मानुषीर्याः पाहि नोमन्यो तपसा सजोषाः ||
अभीहि मन्यो तवसस्तवीयान तपसा युजा वि जहि शत्रून |
अमित्रहा वर्त्रहा दस्युहा च विश्वा वसून्या भरात्वं नः ||
तवं हि मन्यो अभिभूत्योजाः सवयम्भूर्भामोभिमातिषाहः |
विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पर्तनासु धेहि ||
अभागः सन्नप परेतो अस्मि तव करत्वा तविषस्यप्रचेतः |
तं तवा मन्यो अक्रतुर्जिहीळाहं सवा तनूर्बलदेयाय मेहि ||
अयं ते अस्म्युप मेह्यर्वां परतीचीनः सहुरे विश्वधायः |
मन्यो वज्रिन्नभि मामा वव्र्त्स्व हनाव दस्यून्रुतबोध्यापेः ||
अभि परेहि दक्षिणतो भवा मे.अधा वर्त्राणि जङघनावभूरि |
जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशुप्रथमा पिबाव ||

yaste manyo.avidhad vajra sāyaka saha ojaḥ puṣyati viśvamānuṣak |
sāhyāma dāsamāryaṃ tvayā yujā sahaskṛtenasahasā sahasvatā ||
manyurindro manyurevāsa devo manyurhotā varuṇojātavedāḥ |
manyuṃ viśa īḷate mānuṣīryāḥ pāhi nomanyo tapasā sajoṣāḥ ||
abhīhi manyo tavasastavīyān tapasā yujā vi jahi śatrūn |
amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharātvaṃ naḥ ||
tvaṃ hi manyo abhibhūtyojāḥ svayambhūrbhāmoabhimātiṣāhaḥ |
viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi ||
abhāghaḥ sannapa pareto asmi tava kratvā taviṣasyapracetaḥ |
taṃ tvā manyo akraturjihīḷāhaṃ svā tanūrbaladeyāya mehi ||
ayaṃ te asmyupa mehyarvāṃ pratīcīnaḥ sahure viśvadhāyaḥ |
manyo vajrinnabhi māmā vavṛtsva hanāva dasyūnrutabodhyāpeḥ ||
abhi prehi dakṣiṇato bhavā me.adhā vṛtrāṇi jaṅghanāvabhūri |
juhomi te dharuṇaṃ madhvo aghramubhā upāṃśuprathamā pibāva ||


Next: Hymn 84