Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 54

तां सु ते कीर्तिं मघवन महित्वा यत तवा भीते रोदसीह्वयेताम |
परावो देवानातिरो दासमोजः परजायैत्वस्यै यदशिक्ष इन्द्र ||
यदचरस्तन्वा वाव्र्धानो बलानीन्द्र परब्रुवाणो जनेषु |
मायेत सा ते यानि युद्धान्याहुर्नाद्य शत्रुं ननुपुरा विवित्से ||
क उ नु ते महिमनः समस्यास्मत पूर्व रषयो.अन्तमापुः |
यन मातरं च पितरं च साकमजनयथास्तन्वःस्वायाः ||
चत्वारि ते असुर्याणि नामादाभ्यानि महिषस्य सन्ति |
तवमङग तानि विश्वानि वित्से येभिः कर्माणि मघवञ्चकर्थ ||
तवं विश्वा दधिषे केवलानि यान्याविर्या च गुहावसूनि |
काममिन मे मघवन मा वि तारीस्त्वमाज्ञातात्वमिन्द्रासि दाता ||
यो अदधाज्ज्योतिषि जयोतिरन्तर्यो अस्र्जन मधुना सम्मधूनि |
अध परियं शूषमिन्द्राय मन्म बरह्मक्र्तोब्र्हदुक्थादवाचि ||

tāṃ su te kīrtiṃ maghavan mahitvā yat tvā bhīte rodasīahvayetām |
prāvo devānātiro dāsamojaḥ prajāyaitvasyai yadaśikṣa indra ||
yadacarastanvā vāvṛdhāno balānīndra prabruvāṇo janeṣu |
māyet sā te yāni yuddhānyāhurnādya śatruṃ nanupurā vivitse ||
ka u nu te mahimanaḥ samasyāsmat pūrva ṛṣayo.antamāpuḥ |
yan mātaraṃ ca pitaraṃ ca sākamajanayathāstanvaḥsvāyāḥ ||
catvāri te asuryāṇi nāmādābhyāni mahiṣasya santi |
tvamaṅgha tāni viśvāni vitse yebhiḥ karmāṇi maghavañcakartha ||
tvaṃ viśvā dadhiṣe kevalāni yānyāviryā ca ghuhāvasūni |
kāmamin me maghavan mā vi tārīstvamājñātātvamindrāsi dātā ||
yo adadhājjyotiṣi jyotirantaryo asṛjan madhunā sammadhūni |
adha priyaṃ śūṣamindrāya manma brahmakṛtobṛhadukthādavāci ||


Next: Hymn 55