Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 51

महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः |
विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः ||
को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत |
कवाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधो देवयानीः ||
ऐछाम तवा बहुधा जातवेदः परविष्टमग्ने अप्स्वोषधीषु |
तं तवा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम ||
होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः |
तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः ||
एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने |
सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः ||
अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः |
तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः ||
कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः |
अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात ||
परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम |
घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः ||
तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः |
तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः ||

mahat tadulbaṃ sthaviraṃ tadāsīd yenāviṣṭitaḥpraviveśithāpaḥ |
viśvā apaśyad bahudhā te aghne jātavedastanvo deva ekaḥ ||
ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhāparyapaśyat |
kvāha mitrāvaruṇā kṣiyantyaghnervisvāḥsamidho devayānīḥ ||
aichāma tvā bahudhā jātavedaḥ praviṣṭamaghne apsvoṣadhīṣu |
taṃ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam ||
hotrādahaṃ varuṇa bibhyadāyaṃ nedeva mā yunajannatradevāḥ |
tasya me tanvo bahudhā niviṣṭā etamarthaṃ naciketāhamaghniḥ ||
ehi manurdevayuryajñakāmo.araṃkṛtyā tamasi kṣeṣyaghne |
sughān pathaḥ kṛṇuhi devayānān vaha havyānisumanasyamānaḥ ||
aghneḥ pūrve bhrātaro arthametaṃ rathīvādhvānamanvāvarīvuḥ |
tasmād bhiyā varuṇa dūramāyaṃ ghauro nakṣepnoravije jyāyāḥ ||
kurmasta āyurajaraṃ yadaghne yathā yukto jātavedo nariṣyāḥ |
athā vahāsi sumanasyamāno bhāghaṃ devebhyohaviṣaḥ sujāta ||
prayājān me anuyājāṃśca kevalānūrjasvantaṃ haviṣodatta bhāgham |
ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnāmaghneśca dīrghamāyurastu devāḥ ||
tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santubhāghāḥ |
tavāghne yajño.ayamastu sarvastubhyaṃ namantāmpradiśaścatasraḥ ||


Next: Hymn 52