Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 25

भद्रं नो अपि वातय मनो दक्षमुत करतुम |
अधा तेसख्ये अन्धसो वि वो मदे रणन गवो न यवसे विवक्षसे ||
हर्दिस्प्र्शस्त असते विश्वेषु सोम ध मसु |
अधा कामा इमेमम वि वो मदे वि तिष्ठन्ते वसूयवो विवक्षसे ||
उत वरतनि सोम ते परहं मिनामि पाक्या |
अधा पितेवसूनवे वि वो मदे मर्ळ नो अभि चिद वधाद विवक्षसे ||
समु पर यन्ति धीतयः सर्गासो.अवतानिव |
करतुं नःसोम जिवसे वि वो मदे धरया चमसानिव विवक्षसे ||
तव तये सोम शक्तिभिर्निकामासो वय रण्विरे |
गर्त्सस्यधिरस्तवसो वि वो मदे वरजं गोमन्तमश्विनं विवक्षसे ||
पशुं नः सोम रक्षसि पुरुत्र विष्ठितं जगत |
समाक्र्णोषि जीवसे वि वो मदे विश्वा सम्पश्यन भुवनविवक्षसे ||
तवं नः सोम विश्वतो गोप अदभ्यो भव |
सेध राजन्नपस्रिधो वि वो मदे म नो दुः शंस ईशता विवक्षसे ||
तवं नः सोम सुक्रतुर्व योधेयाय जाग्र्हि |
कषेत्रवित्तरोमनुषो वि वो मदे दरुहो नः पाह्यंहसो विवक्षसे ||
तवं नो वर्त्र हन्तमेन्द्रस्येन्दो शिवः सखा |
यत सिंहवन्ते समिथे वि वो मदे युध्यमनस्तोकसातौविवक्षसे ||
अयं घ स तुरो मद इन्द्रस्य वर्धत परियः |
अयंकक्षीवतो महो वि वो मदे मतिं विप्रस्य वर्धयद्विवक्षसे ||
अयं विप्रय दशुषे वजनियर्ति गोमतः |
अयंसप्तभ्य आ वरं वि वो मदे परन्धं शरोणं चतरिषद विवक्षसे ||

bhadraṃ no api vātaya mano dakṣamuta kratum |
adhā tesakhye andhaso vi vo made raṇan ghavo na yavase vivakṣase ||
hṛdispṛśasta asate viśveṣu soma dha masu |
adhā kāmā imemama vi vo made vi tiṣṭhante vasūyavo vivakṣase ||
uta vratani soma te prahaṃ mināmi pākyā |
adhā pitevasūnave vi vo made mṛḷa no abhi cid vadhād vivakṣase ||
samu pra yanti dhītayaḥ sarghāso.avatāniva |
kratuṃ naḥsoma jivase vi vo made dharayā camasāniva vivakṣase ||
tava tye soma śaktibhirnikāmāso vy ṛṇvire |
ghṛtsasyadhirastavaso vi vo made vrajaṃ ghomantamaśvinaṃ vivakṣase ||
paśuṃ naḥ soma rakṣasi purutra viṣṭhitaṃ jaghat |
samākṛṇoṣi jīvase vi vo made viśvā sampaśyan bhuvanavivakṣase ||
tvaṃ naḥ soma viśvato ghopa adabhyo bhava |
sedha rājannapasridho vi vo made ma no duḥ śaṃsa īśatā vivakṣase ||
tvaṃ naḥ soma sukraturva yodheyāya jāghṛhi |
kṣetravittaromanuṣo vi vo made druho naḥ pāhyaṃhaso vivakṣase ||
tvaṃ no vṛtra hantamendrasyendo śivaḥ sakhā |
yat siṃhavante samithe vi vo made yudhyamanastokasātauvivakṣase ||
ayaṃ gha sa turo mada indrasya vardhata priyaḥ |
ayaṃkakṣīvato maho vi vo made matiṃ viprasya vardhayadvivakṣase ||
ayaṃ vipraya daśuṣe vajaniyarti ghomataḥ |
ayaṃsaptabhya ā varaṃ vi vo made prandhaṃ śroṇaṃ catariṣad vivakṣase ||


Next: Hymn 26