Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 23

यजामह इन्द्रं वज्रदक्षिणं हरीणां रथ्यंविव्रतानाम |
पर शमश्रु दोधुवदूर्ध्वथा भूद विसेनाभिर्दयमानो वि राधसा ||
हरी नवस्य या वने विदे वस्विन्द्रो मघैर्मघवाव्र्त्रहा भुवत |
रभुर्वाज रभुक्षाः पत्यते शवो.अवक्ष्णौमि दासस्य नाम चित ||
यदा वज्रं हिरण्यमिदथा रथं हरी यमस्यवहतो वि सूरिभिः |
आ तिष्ठति मघवा सनश्रुत इन्द्रोवाजस्य दीर्घश्रवसस पतिः ||
सो चिन नु वर्ष्टिर्यूथ्या सवा सचानिन्द्रः शमश्रूणिहरिताभि परुष्णुते |
अव वेति सुक्षयं सुते मधूदिद्धूनोति वातो यथा वनम ||
यो वाचा विवाचो मर्ध्रवाचः पुरू सहस्राशिवा जघान |
तत-तदिदस्य पौंस्यं गर्णीमसि पितेव यस्तविषींवाव्र्धे शवः ||
सतोमं त इन्द्र विमदा अजीजनन्नपूर्व्यं पुरुतमंसुदानवे |
विद्मा हयस्य भोजनमिनस्य यदा पशुं नगोपाः करामहे ||
माकिर्न एना सख्या वि यौशुस्तव चेन्द्र विमदस्य चर्शेः |
विद्मा हि ते परमतिं देव जामिवदस्मे ते सन्तुसख्या शिवानि ||

yajāmaha indraṃ vajradakṣiṇaṃ harīṇāṃ rathyaṃvivratānām |
pra śmaśru dodhuvadūrdhvathā bhūd visenābhirdayamāno vi rādhasā ||
harī nvasya yā vane vide vasvindro maghairmaghavāvṛtrahā bhuvat |
ṛbhurvāja ṛbhukṣāḥ patyate śavo.avakṣṇaumi dāsasya nāma cit ||
yadā vajraṃ hiraṇyamidathā rathaṃ harī yamasyavahato vi sūribhiḥ |
ā tiṣṭhati maghavā sanaśruta indrovājasya dīrghaśravasas patiḥ ||
so cin nu vṛṣṭiryūthyā svā sacānindraḥ śmaśrūṇiharitābhi pruṣṇute |
ava veti sukṣayaṃ sute madhūdiddhūnoti vāto yathā vanam ||
yo vācā vivāco mṛdhravācaḥ purū sahasrāśivā jaghāna |
tat-tadidasya pauṃsyaṃ ghṛṇīmasi piteva yastaviṣīṃvāvṛdhe śavaḥ ||
stomaṃ ta indra vimadā ajījanannapūrvyaṃ purutamaṃsudānave |
vidmā hyasya bhojanaminasya yadā paśuṃ naghopāḥ karāmahe ||
mākirna enā sakhyā vi yauśustava cendra vimadasya caṛśeḥ |
vidmā hi te pramatiṃ deva jāmivadasme te santusakhyā śivāni ||


Next: Hymn 24