Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 20

भद्रं नो अपि वातय मनः ||
अग्निमीळे भुजां यविष्ठं शासा मित्रं दुर्धरीतुम |
यस्य धर्मन सवरेनीः सपर्यन्ति मातुरूधः ||
यमासा कर्पनीळं भासाकेतुं वर्धयन्ति |
भराजतेश्रेणिदन ||
अर्यो विशां गातुरेति पर यदानड दिवो अन्तान |
कविरभ्रं दिद्यानः ||
जुषद धव्या मानुषस्योर्ध्वस्तस्थाव रभ्वा यज्ञे |
मिन्वन सद्म पुर एति ||
स हि कषेमो हविर्यज्ञः शरुष्टीदस्य गातुरेति |
अग्निं देवा वाशीमन्तम ||
यज्ञासाहं दुव इषे.अग्निं पूर्वस्य शेवस्य |
अद्रेःसूनुमायुमाहुः ||
नरो ये के चास्मदा विश्वेत ते वाम आ सयुः |
अग्निंहविषा वर्धन्तः ||
कर्ष्णः शवेतो.अरुषो यामो अस्य बरध्न रज्र उत शोणोयशस्वान |
हिरण्यरूपं जनिता जजान ||
एवा ते अग्ने विमदो मनीषामूर्जो नपादम्र्तेभिःसजोषाः |
गिर आ वक्षत सुमतीरियान इषमूर्जंसुक्षितिं विश्वमाभाः ||

bhadraṃ no api vātaya manaḥ ||
aghnimīḷe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum |
yasya dharman svarenīḥ saparyanti māturūdhaḥ ||
yamāsā kṛpanīḷaṃ bhāsāketuṃ vardhayanti |
bhrājateśreṇidan ||
aryo viśāṃ ghātureti pra yadānaḍ divo antān |
kavirabhraṃ didyānaḥ ||
juṣad dhavyā mānuṣasyordhvastasthāv ṛbhvā yajñe |
minvan sadma pura eti ||
sa hi kṣemo haviryajñaḥ śruṣṭīdasya ghātureti |
aghniṃ devā vāśīmantam ||
yajñāsāhaṃ duva iṣe.aghniṃ pūrvasya śevasya |
adreḥsūnumāyumāhuḥ ||
naro ye ke cāsmadā viśvet te vāma ā syuḥ |
aghniṃhaviṣā vardhantaḥ ||
kṛṣṇaḥ śveto.aruṣo yāmo asya bradhna ṛjra uta śoṇoyaśasvān |
hiraṇyarūpaṃ janitā jajāna ||
evā te aghne vimado manīṣāmūrjo napādamṛtebhiḥsajoṣāḥ |
ghira ā vakṣat sumatīriyāna iṣamūrjaṃsukṣitiṃ viśvamābhāḥ ||


Next: Hymn 21