Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 18

परं मर्त्यो अनु परेहि पन्थां यस्ते सव इतरो देवयानात |
चक्षुष्मते शर्ण्वते ते बरवीमि मा नः परजां रीरिषोमोत वीरान ||
मर्त्योः पदं योपयन्तो यदैत दराघीय आयुः परतरन्दधानाः |
आप्यायमानाः परजया धनेन शुद्धाःपूता भवत यज्ञियासः ||
इमे जीवा वि मर्तैरावव्र्त्रन्नभूद भद्रा देवहूतिर्नोद्य |
पराञ्चो अगाम नर्तये हसाय दराघीय आयुःप्रतरं दधानाः ||
इमं जीवेभ्यः परिधिं दधामि मैषां नु गादपरोर्थमेतम |
शतं जीवन्तु शरदः पुरूचीरन्तर्म्र्त्युं दधतां पर्वतेन ||
यथाहान्यनुपूर्वं भवन्ति यथ रतव रतुभिर्यन्तिसाधु |
यथा न पूर्वमपरो जहात्येवा धातरायूंषि कल्पयैषाम ||
आ रोहतायुर्जरसं वर्णाना अनुपूर्वं यतमाना यतिष्ठ |
इह तवष्टा सुजनिमा सजोषा दीर्घमायुःकरति जीवसे वः ||
इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा संविशन्तु |
अनश्रवो.अनमीवाः सुरत्ना आ रोहन्तु जनयोयोनिमग्रे ||
उदीर्ष्व नार्यभि जीवलोकं गतासुमेतमुप शेष एहि |
हस्तग्राभस्य दिधिषोस्तवेदं पत्युर्जनित्वमभि सम्बभूथ ||
धनुर्हस्तादाददानो मर्तस्यास्मे कषत्राय वर्चसेबलाय |
अत्रैव तवमिह वयं सुवीरा विश्वा सप्र्धोभिमातीर्जयेम ||
उप सर्प मातरं भूमिमेतामुरुव्यचसं पर्थिवींसुशेवाम |
ऊर्णम्रदा युवतिर्दक्षिणावत एषा तवा पातुनिरतेरुपस्थात ||
उच्छ्वञ्चस्व पर्थिवि मा नि बाधथाः सूपायनास्मै भवसूपवञ्चना |
माता पुत्रं यथा सिचाभ्येनं भूमूर्णुहि ||
उच्छ्वञ्चमाना पर्थिवी सु तिष्ठतु सहस्रं मित उप हिश्रयन्ताम |
ते गर्हासो घर्तश्चुतो भवन्तु विश्वाहास्मैशरणाः सन्त्वत्र ||
उत ते सतभ्नामि पर्थिवीं तवत परीमं लोगं निदधन मोहं रिषम |
एतां सथूणां पितरो धारयन्तु ते.अत्रायमः सादना ते मिनोतु ||
परतीचीने मामहनीष्वाः पर्णमिवा दधुः |
परतीचीं जग्रभा वाचमश्वं रशनया यथा ||

paraṃ mṛtyo anu parehi panthāṃ yaste sva itaro devayānāt |
cakṣuṣmate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣomota vīrān ||
mṛtyoḥ padaṃ yopayanto yadaita drāghīya āyuḥ pratarandadhānāḥ |
āpyāyamānāḥ prajayā dhanena śuddhāḥpūtā bhavata yajñiyāsaḥ ||
ime jīvā vi mṛtairāvavṛtrannabhūd bhadrā devahūtirnoadya |
prāñco aghāma nṛtaye hasāya drāghīya āyuḥprataraṃ dadhānāḥ ||
imaṃ jīvebhyaḥ paridhiṃ dadhāmi maiṣāṃ nu ghādaparoarthametam |
śataṃ jīvantu śaradaḥ purūcīrantarmṛtyuṃ dadhatāṃ parvatena ||
yathāhānyanupūrvaṃ bhavanti yatha ṛtava ṛtubhiryantisādhu |
yathā na pūrvamaparo jahātyevā dhātarāyūṃṣi kalpayaiṣām ||
ā rohatāyurjarasaṃ vṛṇānā anupūrvaṃ yatamānā yatiṣṭha |
iha tvaṣṭā sujanimā sajoṣā dīrghamāyuḥkarati jīvase vaḥ ||
imā nārīravidhavāḥ supatnīrāñjanena sarpiṣā saṃviśantu |
anaśravo.anamīvāḥ suratnā ā rohantu janayoyonimaghre ||
udīrṣva nāryabhi jīvalokaṃ ghatāsumetamupa śeṣa ehi |
hastaghrābhasya didhiṣostavedaṃ patyurjanitvamabhi sambabhūtha ||
dhanurhastādādadāno mṛtasyāsme kṣatrāya varcasebalāya |
atraiva tvamiha vayaṃ suvīrā viśvā spṛdhoabhimātīrjayema ||
upa sarpa mātaraṃ bhūmimetāmuruvyacasaṃ pṛthivīṃsuśevām |
ūrṇamradā yuvatirdakṣiṇāvata eṣā tvā pātunirterupasthāt ||
ucchvañcasva pṛthivi mā ni bādhathāḥ sūpāyanāsmai bhavasūpavañcanā |
mātā putraṃ yathā sicābhyenaṃ bhūmaūrṇuhi ||
ucchvañcamānā pṛthivī su tiṣṭhatu sahasraṃ mita upa hiśrayantām |
te ghṛhāso ghṛtaścuto bhavantu viśvāhāsmaiśaraṇāḥ santvatra ||
ut te stabhnāmi pṛthivīṃ tvat parīmaṃ loghaṃ nidadhan moahaṃ riṣam |
etāṃ sthūṇāṃ pitaro dhārayantu te.atrāyamaḥ sādanā te minotu ||
pratīcīne māmahanīṣvāḥ parṇamivā dadhuḥ |
pratīcīṃ jaghrabhā vācamaśvaṃ raśanayā yathā ||


Next: Hymn 19