Sacred Texts  Hinduism  Index 
English 
Rig Veda Book 10 Index  Previous  Next 

Rig Veda Book 10 Hymn 11

वर्षा वर्ष्णे दुदुहे दोहसा दिवः पयांसि यह्वो अदितेरदाभ्यः |
विश्वं स वेद वरुणो यथा धिया सयज्ञियो यजतु यज्ञियान रतून ||
रपद गन्धर्वीरप्या च योषणा नदस्य नादे परि पातुमे मनः |
इष्टस्य मध्ये अदितिर्नि धातु नो भराता नोज्येष्ठः परथमो वि वोचति ||
सो चिन नु भद्रा कषुमती यशस्वत्युषा उवास मनवेस्वर्वती |
यदीमुशन्तमुशतामनु करतुमग्निंहोतारं विदथाय जीजनन ||
अध तयं दरप्सं विभ्वं विचक्षणं विराभरदिषितः शयेनो अध्वरे |
यदी विशो वर्णते दस्ममार्याग्निं होतारमध धीरजायत ||
सदासि रण्वो यवसेव पुष्यते होत्राभिरग्ने मनुषःस्वध्वरः |
विप्रस्य वा यच्छशमान उक्थ्यं वाजंससवानुपयासि भूरिभिः ||
उदीरय पितरा जार आ भगमियक्षति हर्यतो हर्त्तैष्यति |
विवक्ति वह्निः सवपस्यते मखस्तविष्यते असुरोवेपते मती ||
यस्ते अग्ने सुमतिं मर्तो अक्षत सहसः सूनो अति स परश्र्ण्वे |
इषं दधानो वहमानो अश्वैरा स दयुमानमवान भूषति दयून ||
यदग्न एषा समितिर्भवाति देवी देवेषु यजता यजत्र |
रत्ना च यद विभजासि सवधावो भागं नो अत्र वसुमन्तंवीतात ||
शरुधी नो अग्ने सदने सधस्थे युक्ष्वा रथमम्र्तस्यद्रवित्नुम |
आ नो वह रोदसी देवपुत्रे माकिर्देवानामपभूरिह सयाः ||

vṛṣā vṛṣṇe duduhe dohasā divaḥ payāṃsi yahvo aditeradābhyaḥ |
viśvaṃ sa veda varuṇo yathā dhiyā sayajñiyo yajatu yajñiyān ṛtūn ||
rapad ghandharvīrapyā ca yoṣaṇā nadasya nāde pari pātume manaḥ |
iṣṭasya madhye aditirni dhātu no bhrātā nojyeṣṭhaḥ prathamo vi vocati ||
so cin nu bhadrā kṣumatī yaśasvatyuṣā uvāsa manavesvarvatī |
yadīmuśantamuśatāmanu kratumaghniṃhotāraṃ vidathāya jījanan ||
adha tyaṃ drapsaṃ vibhvaṃ vicakṣaṇaṃ virābharadiṣitaḥ śyeno adhvare |
yadī viśo vṛṇate dasmamāryāaghniṃ hotāramadha dhīrajāyata ||
sadāsi raṇvo yavaseva puṣyate hotrābhiraghne manuṣaḥsvadhvaraḥ |
viprasya vā yacchaśamāna ukthyaṃ vājaṃsasavānupayāsi bhūribhiḥ ||
udīraya pitarā jāra ā bhaghamiyakṣati haryato hṛttaiṣyati |
vivakti vahniḥ svapasyate makhastaviṣyate asurovepate matī ||
yaste aghne sumatiṃ marto akṣat sahasaḥ sūno ati sa praśṛṇve |
iṣaṃ dadhāno vahamāno aśvairā sa dyumānamavān bhūṣati dyūn ||
yadaghna eṣā samitirbhavāti devī deveṣu yajatā yajatra |
ratnā ca yad vibhajāsi svadhāvo bhāghaṃ no atra vasumantaṃvītāt ||
śrudhī no aghne sadane sadhasthe yukṣvā rathamamṛtasyadravitnum |
ā no vaha rodasī devaputre mākirdevānāmapabhūriha syāḥ ||


Next: Hymn 12